समाचारं
मुखपृष्ठम् > समाचारं

"विदेशव्यापारप्रवर्धनस्य पृष्ठतः गहनसम्बन्धस्य विषये विशेषघटनानां च विषये"

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य तरङ्गस्य अन्तर्गतं विदेशव्यापारक्षेत्रस्य विकासः अधिकाधिकं तीव्रगत्या भवति । व्यापारविनिमयस्य प्रवर्धनस्य महत्त्वपूर्णसाधनत्वेन विदेशव्यापारप्रवर्धनस्य प्रभावः अधिकाधिकः अभवत् । परन्तु केचन असम्बद्धाः प्रतीयमानाः घटनाः विदेशव्यापारप्रवर्धनेन सह अविच्छिन्नरूपेण सम्बद्धाः भवितुम् अर्हन्ति ।

अद्यतनघटनानां गृह्यतां येषु मानवअधिकारसमूहानां ध्यानं आकृष्टम्, मृत्युदण्डस्य पुनर्मूल्यांकनस्य आह्वानं कृतम्। उपरिष्टात् एतस्य विदेशव्यापारप्रवर्धनेन सह किमपि सम्बन्धः नास्ति इव । परन्तु गहनविश्लेषणेन ज्ञास्यति यत् विदेशव्यापारक्रियाकलापैः आनयितानां आर्थिकसांस्कृतिकविनिमयानाम् वृद्ध्या मानवअधिकारादिविषयेषु समाजस्य ध्यानं अपि वर्धितम्। अस्मिन् क्रमे सूचना अधिकव्यापकतया द्रुतगत्या च प्रसरति, भिन्नदेशानां प्रदेशानां च मूल्यानि परस्परं संघर्षं कृत्वा विलीयन्ते ।

विदेशव्यापारप्रवर्धनं न केवलं मालस्य आदानप्रदानं, अपितु विचाराणां अवधारणानां च आदानप्रदानम् अपि भवति । यदा कश्चन देशः क्षेत्रं वा विदेशव्यापारक्रियाकलापं सक्रियरूपेण करोति तदा अन्यैः देशैः क्षेत्रैः च सह अधिकसम्पर्कः अन्तरक्रिया च अनिवार्यतया भविष्यति एषा अन्तरक्रिया न केवलं आर्थिकस्तरस्य प्रतिबिम्बं भवति, अपितु समाजः, संस्कृतिः, विधिः इत्यादिषु विविधक्षेत्रेषु अपि प्रविशति । अतः यदा मृत्युदण्डमूल्यांकनसदृशः मानवअधिकारविषयः उत्पद्यते तदा तस्य प्रभावस्य व्याप्तिः विशिष्टदेशे वा प्रदेशे वा सीमितं न भवति, अपितु विदेशव्यापारविनिमयजालद्वारा तीव्रगत्या प्रसरति

आर्थिकदृष्ट्या विदेशव्यापारप्रवर्धनेन संसाधनानाम् इष्टतमविनियोगः, उद्योगानां उन्नयनं च अभवत् । अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धां कर्तुं उद्यमाः उत्पादनदक्षतां वर्धयन्ति, व्ययस्य न्यूनीकरणं कुर्वन्ति, प्रौद्योगिक्याः नवीनतां च कुर्वन्ति । एषा परिवर्तनश्रृङ्खला न केवलं आर्थिकवृद्धिं प्रवर्धयति स्म, अपितु रोजगारसंरचनायां श्रमपद्धतिषु च परिवर्तनं कृतवती । अस्मिन् क्रमे सामाजिकन्यायस्य, मानवअधिकाररक्षणस्य च जनानां आग्रहाः अपि वर्धन्ते ।

तत्सह विदेशव्यापारप्रवर्धनेन संस्कृतिप्रसारं एकीकरणं च त्वरितं भवति । विभिन्नदेशानां क्षेत्राणां च संस्कृतिः मालव्यापारेण, कार्मिकविनिमयेन इत्यादिना परस्परं संवादं करोति, प्रभावं च करोति । एषः सांस्कृतिकः आदानप्रदानः, टकरावः च न केवलं जनानां जीवनं समृद्धं करोति, अपितु जनान् स्वस्य सांस्कृतिकमूल्यानां पुनः परीक्षणं चिन्तनं च कर्तुं प्रेरयति। अस्मिन् क्रमे मानवअधिकारादिसार्वत्रिकमूल्यानां चिन्ता क्रमेण सर्वसम्मतिः अभवत् ।

परन्तु विदेशव्यापारप्रवर्धनेन सकारात्मकप्रभावाः भवन्ति चेदपि तस्य समक्षं केषाञ्चन आव्हानानां समस्यानां च सामना भवति । यथा व्यापारसंरक्षणवादस्य उदयः, बौद्धिकसम्पत्त्याः विवादाः, सांस्कृतिकविग्रहाः इत्यादयः । यदि एतेषां विषयाणां सम्यक् निबन्धनं न क्रियते तर्हि ते न केवलं विदेशव्यापारस्य सामान्यविकासं प्रभावितं करिष्यन्ति, अपितु सामाजिकविरोधानाम्, विग्रहाणां च श्रृङ्खलां अपि प्रेरयितुं शक्नुवन्ति

व्यापारसंरक्षणवादं उदाहरणरूपेण गृह्यताम् स्वस्य उद्योगानां रक्षणार्थं केचन देशाः अतिरिक्तशुल्कं आरोपयितुं व्यापारबाधास्थापनं च इत्यादीनि उपायानि स्वीकृतवन्तः एतेन न केवलं अन्यदेशानां हितस्य हानिः भवति, अपितु अन्तर्राष्ट्रीयव्यापारव्यवस्थायाः अपि क्षतिः भवति । एतादृशेषु परिस्थितिषु विदेशव्यापारप्रवर्धनं अधिकं कठिनं भवति, कम्पनयः अधिकानि अनिश्चिततानि, जोखिमानि च सम्मुखीभवन्ति ।

तदतिरिक्तं विदेशव्यापारप्रवर्धने बौद्धिकसम्पत्त्याः विवादाः अपि सामान्यसमस्याः सन्ति । विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः, नवीनतायाः त्वरणेन च बौद्धिकसम्पत्त्याधिकारस्य रक्षणं महत्त्वपूर्णं जातम् । यदि अन्तर्राष्ट्रीयव्यापारे बौद्धिकसम्पत्त्याधिकारस्य प्रभावीरूपेण रक्षणं कर्तुं न शक्यते तर्हि उद्यमानाम् नवीनतायाः उत्साहं मन्दं करिष्यति तथा च प्रौद्योगिक्याः प्रसारणं प्रयोगं च प्रभावितं करिष्यति।

सांस्कृतिकसङ्घर्षेषु दुर्बोधाः पूर्वाग्रहाः च उत्पद्यन्ते, येन विदेशव्यापारसहकार्यस्य सुचारुप्रगतिः प्रभाविता भवति । विभिन्नेषु देशेषु प्रदेशेषु च भिन्नाः सांस्कृतिकपरम्पराः, मूल्यानि, व्यवहाराः च भिन्नाः सन्ति । विदेशव्यापारविनिमयं कुर्वन् यदि भवान् परपक्षस्य संस्कृतिं पूर्णतया अवगन्तुं सम्मानं च कर्तुं न शक्नोति तर्हि सहजतया विग्रहाः विरोधाभासाः च उत्पद्यन्ते

एतेषां आव्हानानां समस्यानां च सम्मुखे अस्माभिः तेषां निवारणार्थं सक्रिय-प्रभाविणः उपायाः करणीयाः | सर्वकारेण अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यं, बहुपक्षीयव्यापारव्यवस्थायाः सुधारं सुधारं च प्रवर्तयितव्यं, व्यापारसंरक्षणवादस्य विरोधः करणीयः, निष्पक्षं मुक्तव्यापारवातावरणं च निर्वाहयितव्यम्। उद्यमाः स्वस्य स्वतन्त्रं नवीनताक्षमतां वर्धयितुं, स्वस्य उत्पादानाम् अतिरिक्तमूल्यं प्रतिस्पर्धां च सुधारयितुम्, तत्सहकालं बौद्धिकसम्पत्त्याधिकारस्य रक्षणस्य विषये स्वस्य जागरूकतां सुदृढां कर्तुं, कानूनानुसारं स्वस्य वैधाधिकारस्य हितस्य च रक्षणं कर्तव्यम्।

तदतिरिक्तं सांस्कृतिकविनिमयस्य, संचारस्य च सुदृढीकरणम् अपि अतीव महत्त्वपूर्णम् अस्ति । सांस्कृतिकक्रियाकलापं कृत्वा शैक्षिकविनिमयं कृत्वा वयं विभिन्नदेशानां क्षेत्राणां च मध्ये परस्परं अवगमनं विश्वासं च वर्धयितुं सांस्कृतिकविग्रहानां घटनां न्यूनीकर्तुं शक्नुमः।

संक्षेपेण, आर्थिकवैश्वीकरणस्य महत्त्वपूर्णं चालकशक्तिरूपेण विदेशीयव्यापारप्रवर्धनं सामाजिकविकासे प्रगते च महत्त्वपूर्णां भूमिकां निर्वहति यस्याः अवहेलना कर्तुं न शक्यते अस्माभिः तस्य आनयमाणानां अवसरानां, आव्हानानां च पूर्णतया साक्षात्कारः करणीयः, तस्य निवारणार्थं सक्रियरूपेण उपायाः करणीयाः, विदेशव्यापारस्य स्वस्थं, स्थिरं, स्थायिविकासं च प्रवर्तयितव्यम् |. तत्सह, अस्माभिः तेषु सामाजिकघटनासु अपि तीक्ष्णदृष्टिः स्थापयितव्या, ये विदेशव्यापारप्रवर्धनेन सह असम्बद्धाः प्रतीयन्ते परन्तु वास्तवतः तेषां सम्बन्धिनः सन्ति, तेषां पृष्ठतः अन्तर्निहितकारणानां गहनविश्लेषणं करणीयम्, तेभ्यः पाठाः आकर्षितव्याः, योगदानं च दातव्यम् अधिकं न्यायपूर्णं, न्यायपूर्णं, समावेशी सामाजिकं वातावरणं निर्माय योगदानं कुर्वन्तु।