समाचारं
मुखपृष्ठम् > समाचारं

ग्रेट् ईस्ट जापान भूकम्पस्य वार्षिकोत्सवे विद्यालयसमापनस्य अन्तर्राष्ट्रीय-आर्थिक-व्यापारस्य च गुप्त-संलग्नता

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय अर्थव्यवस्थायाः व्यापारस्य च विकासस्य सर्वेषु देशेषु गहनः प्रभावः भवति । एकतः संसाधनानाम् इष्टतमविनियोगं प्रवर्धयति, विभिन्नदेशानां आर्थिकवृद्धिं च प्रवर्धयति । वैश्विक औद्योगिकशृङ्खलायां स्वस्थानं अन्वेष्टुं परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं विभिन्नाः देशाः स्वस्य लाभस्य उपरि अवलम्बन्ते । अपरं तु अन्तर्राष्ट्रीय-आर्थिक-व्यापारयोः उतार-चढावः अपि समस्यानां श्रृङ्खलां जनयितुं शक्नोति । यथा - व्यापारसंरक्षणवादस्य उदयेन देशान्तरव्यापारः प्रभावितः भविष्यति, आर्थिका अस्थिरता च भविष्यति ।

जापानदेशस्य कृते तस्य अर्थव्यवस्था विदेशव्यापारे अत्यन्तं निर्भरं वर्तते । भूकम्पवत् विशेषकाले विदेशव्यापारस्य स्थितिः प्रत्यक्षतया आन्तरिक-आर्थिक-पुनरुत्थानं सामाजिकस्थिरतां च प्रभावितं करोति । यदा जापानी-उत्पादानाम् अन्तर्राष्ट्रीय-विपण्य-माङ्गल्यं न्यूनीभवति तदा जापानी-कम्पनयः कष्टानां सामनां कर्तुं शक्नुवन्ति, येन रोजगारः, शिक्षा च इत्यादयः क्षेत्राणि प्रभावितानि भवन्ति ।

विद्यालयनिरोधस्य घटनायाः विशिष्टः विदेशव्यापारेण सह सम्बन्धः प्रत्यक्षतया न दृश्यते, परन्तु तस्य गहनः सम्बन्धः अस्ति । भूकम्पेन कृते आधारभूतसंरचनायाः क्षतिः इति कारणेन विद्यालयस्य बन्दीकरणं भवितुम् अर्हति, यत् शिक्षणस्य सामान्यं आचरणं प्रभावितं करोति । परन्तु आर्थिकदृष्ट्या एतस्य सम्बन्धः स्थानीयोद्यमानां विदेशव्यापारस्य दुर्बलस्थित्याः कारणात् शिक्षायां निवेशस्य न्यूनीकरणेन सह अपि भवितुम् अर्हति यदा कम्पनयः आर्थिकदबावस्य सामनां कुर्वन्ति तदा ते विद्यालयानां प्रायोजकत्वं समर्थनं च कटयितुं शक्नुवन्ति, यस्य परिणामेण विद्यालयसंसाधनानाम् अभावः भवति तथा च कक्षाः बन्दं कर्तुं उपायाः कर्तव्याः भवन्ति

तस्मिन् एव काले अन्तर्राष्ट्रीय-आर्थिक-व्यापारयोः परिवर्तनेन जापानस्य शिक्षानीतिः, शैक्षिकसम्पदां आवंटनं च प्रभावितं भवितुम् अर्हति । यस्मिन् काले विदेशव्यापारः प्रफुल्लितः अस्ति तस्मिन् काले अन्तर्राष्ट्रीयविपण्यस्य आवश्यकतां पूरयन्तः अधिकाः प्रतिभाः संवर्धयितुं सर्वकारः शिक्षायां निवेशं वर्धयितुं शक्नोति। आर्थिककष्टस्य समये शैक्षिकसंसाधनानाम् प्राथमिकता दत्ता, आर्थिकपुनरुत्थानेन सह प्रत्यक्षतया सम्बद्धेषु क्षेत्रेषु आवंटनं कर्तुं शक्यते, अतः विद्यालयेषु सामान्यशिक्षणं प्रभावितं भवति

संक्षेपेण वक्तुं शक्यते यत् अन्तर्राष्ट्रीय-आर्थिक-व्यापारस्य विकासः जापानी-समाजस्य सर्वैः पक्षैः सह निकटतया सम्बद्धः अस्ति, यत्र विशेषकालेषु विद्यालय-बन्दीकरणस्य घटना अपि अस्ति अस्माभिः एतान् जटिलसम्बन्धान् व्यापकदृष्ट्या अवगन्तुं आवश्यकं यत् विविधान् आव्हानान् उत्तमरीत्या सम्बोधयितुं शक्नुमः।