한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्यालयेषु आपदानिवारणशिक्षायाः उद्देश्यं छात्राणां आपदाप्रतिक्रियाक्षमतायां, आत्म-उद्धारविषये जागरूकतां च वर्धयितुं वर्तते। आपदानिवारणप्रशिक्षणस्य माध्यमेन छात्राः आपत्कालीनस्थितौ पलायनप्रविधिषु, सामनाकरणरणनीतिषु च निपुणतां प्राप्तुं शक्नुवन्ति ।एतस्य न केवलं व्यक्तिगतजीवनसुरक्षायाः सम्बन्धः अस्ति, अपितु समाजस्य समग्रविपदाप्रतिरोधकतायां सुधारार्थं अपि महत्त्वपूर्णं महत्त्वम् अस्ति ।
तथापि विदेशव्यापारस्य विकासः तया सह कथं सम्बद्धः ? विदेशव्यापारस्य समृद्ध्या आर्थिकवृद्ध्या प्रवर्धिता, शैक्षिकसंसाधननिवेशाय अधिकं ठोससामग्रीमूलं च प्रदत्तम् ।विद्यालयस्य सुविधासु सुधारं कर्तुं अधिकधनस्य उपयोगः कर्तुं शक्यते, यत्र उत्तम-आपदा-निवारण-सुविधानां निर्माणं, अधिक-विविध-आपदा-निवारण-शिक्षा-क्रियाकलापाः च कर्तुं शक्यते
विदेशव्यापारः न केवलं पूंजीम् आनयति, अपितु उन्नतसंकल्पनाः, प्रौद्योगिकी च आनयति ।विदेशेभ्यः प्रवर्तमानाः आपदानिवारणशिक्षायाः आदर्शाः तकनीकीसाधनाः च विद्यालयेषु आपदानिवारणशिक्षायाः सामग्रीं समृद्धीकर्तुं शैक्षिकप्रभावेषु सुधारं कर्तुं च शक्नुवन्ति।
तत्सह विदेशव्यापारस्य विकासेन अन्तर्राष्ट्रीयविनिमयस्य, सहकार्यस्य च प्रवर्धनं कृतम् अस्ति । विद्यालयाः आपदानिवारणशिक्षणे अनुभवान् परिणामान् च साझां कर्तुं शक्नुवन्ति, परस्परं च शिक्षितुं शक्नुवन्ति।एतादृशः आदानप्रदानः विद्यालयस्य आपदानिवारणशिक्षणे निरन्तरं नवीनतां प्रगतिं च प्रवर्तयितुं साहाय्यं करोति।
तदतिरिक्तं विदेशव्यापार-उद्योगस्य विकासेन प्रतिभानां गुणवत्तायाः उच्चतराः आवश्यकताः अपि अग्रे स्थापिताः सन्ति । उत्तम-आपदा-निवारण-जागरूकता-प्रतिक्रिया-क्षमतायुक्ताः प्रतिभाः जटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीय-वातावरणस्य सम्मुखे अधिकं शान्ताः निर्धारिताः च भवितुम् अर्हन्ति ।एतेन विद्यालयाः छात्राणां संवर्धनकाले व्यापकगुणवत्तासुधारं प्रति अधिकं ध्यानं दातुं प्रेरयन्ति तथा च आपदानिवारणशिक्षायाः समग्रशिक्षाव्यवस्थायां समावेशं कुर्वन्ति।
अन्यदृष्ट्या विद्यालयेषु आपदानिवारणशिक्षायाः प्रभावी कार्यान्वयनेन सामाजिकस्थिरतायाः, स्थायिविकासस्य च अनुकूलाः परिस्थितयः अपि सृज्यन्तेउत्तम आपदानिवारणशिक्षाव्यवस्थायुक्तः समाजः आपदासु हानिं न्यूनीकर्तुं शक्नोति, अर्थव्यवस्थायाः सुचारुसञ्चालनं सुनिश्चितं कर्तुं शक्नोति, एवं च विदेशव्यापारस्य विकासाय स्थिरं वातावरणं प्रदातुं शक्नोति
संक्षेपेण यद्यपि विद्यालयविपदानिवारणशिक्षा विदेशव्यापारविकासः च द्वौ भिन्नौ क्षेत्रौ दृश्यन्ते तथापि वस्तुतः ते परस्परं प्रभावं कुर्वन्ति, प्रचारयन्ति च।अस्माभिः एतत् सम्बन्धं पूर्णतया साक्षात्कर्तव्यं, द्वयोः समन्वितं विकासं संयुक्तरूपेण प्रवर्धनीयं, सामाजिकप्रगतेः समृद्धौ च अधिकं योगदानं दातव्यम् |