समाचारं
मुखपृष्ठम् > समाचारं

जापानी आपदानिवारणजागरूकतायाः विदेशव्यापारस्थानकस्य प्रचारस्य च सम्भाव्यसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीय व्यापार केन्द्र प्रचार , आपदानिवारणेन सह असम्बद्धः इव । परन्तु यदि भवन्तः गभीरं खनन्ति तर्हि भवन्तः पश्यन्ति यत् तयोः केषुचित् पक्षेषु सूक्ष्मसादृश्यं वर्तते ।

संसाधनविनियोगस्य दृष्ट्या आपदानिवारणक्षमतानां निर्माणं सुदृढं कर्तुं बहुजनशक्तिः, भौतिकसंसाधनं, वित्तीयसंसाधनं च निवेशयितुं आवश्यकम् अस्ति तथैव विदेशीयव्यापारकेन्द्राणां प्रचारार्थं संसाधनानाम् उचितविनियोगस्य अपि आवश्यकता भवति, यत्र प्रौद्योगिकीसंशोधनविकासः, विपण्यसंशोधनं, विपणनप्रचारः इत्यादिषु निवेशः भवति ।

अस्तिविदेशीय व्यापार केन्द्र प्रचार , सटीकं विपण्यस्थानं लक्ष्यग्राहकविश्लेषणं च महत्त्वपूर्णम् अस्ति। एतत् आपदानिवारणकार्य्ये आपदाजोखिमानां मूल्याङ्कनस्य पूर्वानुमानस्य च सदृशम् अस्ति । सम्भाव्य आपदाजोखिमानां समीचीनतया न्यायं कृत्वा एव वयं लक्षितानि आपदानिवारणरणनीतयः निर्मातुं शक्नुमः, पूर्वमेव सज्जतां कर्तुं च शक्नुमः।

सूचनाप्रसारणस्य दृष्ट्या विदेशीयव्यापारकेन्द्राणां सफलप्रवर्धनं कुशलसटीकसूचनाप्रसारमार्गेषु पद्धतिषु च निर्भरं भवति आपदानिवारणकार्य्ये आपदा-चेतावनी-सूचनाः समये स्पष्टतया च जनसामान्यं प्रति वितरणं, आपदा-निवारण-ज्ञानस्य लोकप्रियीकरणं च आपदा-हानि-निवृत्तौ प्रमुखा भूमिकां निर्वहति

तदतिरिक्तं विदेशीयव्यापारस्थानकानाम् प्रचारार्थं ग्राहकानाम् विश्वासं समर्थनं च प्राप्तुं उत्तमं ब्राण्ड्-प्रतिबिम्बं विश्वसनीयतां च स्थापयितुं आवश्यकम् अस्ति । आपदानिवारणक्षेत्रे अपि सर्वकारेण, सम्बन्धितविभागैः च आपदानिवारणकार्य्ये जनानां विश्वासः, सहकार्यं च वर्धयितुं विश्वसनीयं उत्तरदायी च प्रतिबिम्बं स्थापयितुं आवश्यकता वर्तते।

तत्सह, तत् अस्ति वा इति उपेक्षितुं न शक्नुमःविदेशीय व्यापार केन्द्र प्रचार आपदानिवारणकार्यं वा आपदानिवारणकार्यं वा, द्वयोः अपि विभागान्तरस्य क्षेत्रान्तरस्य च सहकार्यस्य सहकार्यस्य च आवश्यकता वर्तते । विदेशव्यापारस्थानकानाम् प्रचारकाले प्रौद्योगिकी, विपणन, रसद इत्यादीनां विभागानां मध्ये निकटसहकारः भवति

संक्षेपेण यद्यपिविदेशीय व्यापार केन्द्र प्रचारजापानस्य जापानस्य च आपदानिवारणकार्यं द्वौ सर्वथा भिन्नौ क्षेत्रौ इति भासते, परन्तु गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् संसाधनविनियोगः, जोखिममूल्यांकनं, सूचनाप्रसारणं, प्रतिबिम्बनिर्माणं, तथा च सहयोगात्मक सहयोग सन्दर्भ बिन्दु।

एते सम्पर्काः न केवलं अस्मान् चिन्तनार्थं नूतनानि दृष्टिकोणानि प्रदास्यन्ति, अपितु अस्मान् स्मारयन्ति यत् भिन्न-भिन्न-आव्हानानां कार्याणां च सम्मुखे वयं अधिक-कुशल-व्यापक-विकास-प्रतिक्रिया-प्राप्त्यर्थं अन्यक्षेत्रेषु अनुभवेभ्यः, पद्धतीभ्यः च शिक्षितुं कुशलाः भवितुमर्हन्ति |.