समाचारं
मुखपृष्ठम् > समाचारं

मादकद्रव्यव्यापारस्य कारणेन मृत्युदण्डं प्राप्तस्य मलेशियादेशस्य पुरुषस्य पृष्ठतः ई-वाणिज्यरहस्यम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यस्य तीव्रविकासेन रसदव्यवस्था, परिवहनं च अधिकाधिकं व्यस्तं जातम्, सीमापारं रसदस्य पर्यवेक्षणमपि कठिनं जातम् मालवाहनस्य विशालमात्रायां प्रत्येकं द्रव्यं कथं वैधानिकं अनुरूपं च भवतु इति गम्भीरं आव्हानं जातम्।

कृते चसीमापार ई-वाणिज्यम् सामान्यतया अस्मिन् विभिन्नेषु देशेषु, क्षेत्रेषु च कानूनी, नीतिः, सांस्कृतिकः च भेदाः सन्ति । एतदर्थं न केवलं ई-वाणिज्यकम्पनीनां विभिन्नदेशानां प्रासंगिकविनियमैः परिचिताः भवेयुः, अपितु रसदकम्पनीनां उत्तरदायित्वस्य व्यावसायिकतायाः च उच्चा भावना अपि आवश्यकी भवति

उदाहरणार्थं मलेशियादेशस्य एकस्य पुरुषस्य प्रकरणं गृह्यताम्, यः भूलवशं मादकद्रव्याणि साधारणवस्तूनि इति परिवहनं कृतवान्, यत् सीमापारव्यापारे असममितसूचनायाः, दुर्बलसञ्चारस्य च गम्भीरपरिणामान् प्रतिबिम्बयति रसद-अभ्यासकानां कृते ते अधिकं सतर्काः भवेयुः, मालस्य निरीक्षणं लेखापरीक्षणं च सुदृढं कर्तुं च अर्हन्ति ।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् मञ्चैः कतिपयानि नियामकदायित्वं अपि ग्रहीतव्यानि। सख्तं व्यापारिकप्रवेशसमीक्षातन्त्रं स्थापयन्तु, उत्पादसूचनायाः समीक्षां प्रबन्धनं च सुदृढं कुर्वन्तु, तथा च सुनिश्चितं कुर्वन्तु यत् मञ्चे व्यापारिताः उत्पादाः कानूनीरूपेण अनुरूपाः च सन्ति।

तदतिरिक्तं सीमापार-अपराधानां संयुक्तरूपेण निवारणाय विभिन्नदेशानां सर्वकारेभ्यः अपि सहकार्यं सुदृढं कर्तुं आवश्यकता वर्तते ।सूचनासाझेदारी, संयुक्तकानूनप्रवर्तनादिमाध्यमेन नाकाबन्दीसीमापार ई-वाणिज्यम्क्षेत्रे सम्भाव्य नियामक-लूपहोल्स्।

सर्वं सर्वं मलेशियादेशस्य पुरुषस्य दुर्भाग्यपूर्णघटना अस्तिसीमापार ई-वाणिज्यम् उद्योगः अलार्मं ध्वनितवान्।सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं साधयितुं शक्नुमःसीमापार ई-वाणिज्यम्कानूनी सुरक्षिते च मार्गे स्वस्थरूपेण विकासं कुर्वन्तु।