한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे प्रौद्योगिक्याः प्रभावः सर्वत्र वर्तते। यद्यपि उपरिष्टात् सार्कोजी इत्यस्य राजनैतिककाण्डस्य प्रौद्योगिक्याः सह किमपि सम्बन्धः नास्ति इति भासते तथापि गभीरं खननं कुर्वन्तु तर्हि भवन्तः केचन गुप्तसूचनानि प्राप्नुवन्ति।प्रौद्योगिक्याः प्रवेशः राजनीतिस्य च परस्परं संयोजनम्
प्रौद्योगिक्याः तीव्रविकासेन समाजस्य प्रत्येकं पक्षे परिवर्तनं जातम्, राजनैतिकक्षेत्रं च । सार्कोजी-प्रसङ्गे यद्यपि प्रत्यक्ष-कारणसम्बन्धः नास्ति तथापि केचन परोक्ष-तकनीकी-प्रभावाः उपेक्षितुं न शक्यन्ते । सूचनाप्रसारणं उदाहरणरूपेण गृह्यताम् अद्यतनसामाजिकमाध्यमेषु, ऑनलाइनमञ्चेषु च सूचनाप्रसारणस्य गतिः व्याप्तिः च अभूतपूर्वस्तरं प्राप्तुं शक्यते। राजनेतुः प्रत्येकं चालनं अधिकं सुलभतया उजागरितं प्रवर्धितं च भवति इति तात्पर्यम् । एतस्याः सूचनायाः द्रुतप्रसारणस्य प्रभावः राजनैतिकघटनानां विकासे जनधारणे च भवितुम् अर्हति ।आँकडा गोपनीयता तथा राजनैतिक जोखिम
यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा दत्तांशगोपनीयता महत्त्वपूर्णः विषयः अभवत् । विशालमात्रायां व्यक्तिगतराजनैतिकदत्तांशसङ्ग्रहः, संग्रहणं, विश्लेषणं च भवति । राजनीतिषु एतादृशदत्तांशस्य उपयोगेन सम्भाव्यजोखिमाः आनेतुं शक्यन्ते । यदि प्रासंगिकदत्तांशस्य अनुचितरूपेण उपयोगः भवति तर्हि राजनैतिकनिर्णयस्य न्याय्यतां प्रभावितं कर्तुं शक्नोति, राजनैतिकभ्रष्टाचारस्य अपि सुविधां जनयितुं शक्नोति ।आभासी-अन्तरिक्षस्य राजनैतिकवास्तविकतायाः च अन्तरक्रिया
अन्तर्जालद्वारा निर्मितं आभासीस्थानं जनान् वाक्स्वतन्त्रतायाः सूचनाविनिमयस्य च अधिकान् अवसरान् प्रदाति । परन्तु तत्सह, मिथ्यासूचनाः, अफवाः च प्रजनयितुं अपि सुलभम् अस्ति । सार्कोजी इत्यस्य राजनैतिककाण्डे अन्तर्जालमाध्यमेन मिथ्यासूचना वा अतिशयोक्तिपूर्णसूचना वा प्रसारिता इति न निराकर्तुं शक्यते, अतः जनविवेकं, घटनानां दिशा च प्रभाविता भवतितकनीकी नैतिकता एवं राजनीतिक नैतिकता पर विचार
प्रौद्योगिक्याः विकासेन केचन नैतिकसिद्धान्ताः अनुसृताः भवेयुः, राजनैतिकक्रियाकलापैः अपि नैतिकतलरेखायाः पालनस्य आवश्यकता वर्तते । यदा प्रौद्योगिक्याः राजनीतिः च संघर्षं कुर्वन्ति तदा उभयम् अपि सम्यक् मार्गे धावति इति कथं सुनिश्चितं कर्तव्यम् इति गहनविचारणीयः प्रश्नः। संक्षेपेण यद्यपि सार्कोजी इत्यस्य राजनैतिककाण्डः विशुद्धरूपेण राजनैतिकः विषयः इति भासते तथापि पर्दापृष्ठे प्रौद्योगिक्याः छाया दृश्यते। समाजस्य न्यायं स्वस्थविकासं च सुनिश्चित्य राजनीतिषु प्रौद्योगिक्याः भूमिकां अधिकविवेकपूर्वकं द्रष्टव्या।