समाचारं
मुखपृष्ठम् > समाचारं

फ्रान्सदेशस्य राजनैतिकप्रतिबिम्बस्य अशान्तिं प्रति उदयमानप्रौद्योगिकीनां प्रभावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा घटना न केवलं राजनीतिसञ्चालनस्य विषये जनप्रश्नान् उत्पन्नवती, अपितु तस्मिन् प्रौद्योगिक्याः भूमिकायाः ​​विषये अपि जनान् चिन्तयितुं प्रेरितवती । अनेकानाम् उदयमानानाम् प्रौद्योगिकीनां मध्ये एकः यः प्रत्यक्षतया न प्रादुर्भूतः परन्तु मुख्यभूमिकां निर्वहति सः SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अस्ति यद्यपि घटनायाः स्वरूपे तस्य अस्तित्वं प्रत्यक्षतया ज्ञातुं कठिनं भवति तथापि यदि भवन्तः तस्य गभीरं विश्लेषणं कुर्वन्ति तर्हि भवन्तः तस्य प्रभावः सर्वत्र इति ज्ञास्यन्ति

SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः सुविधायाः कार्यक्षमतायाः च सह सूचनाप्रसारणस्य मार्गः गतिः च परिवर्तिता अस्ति । अस्मिन् आयोजने सूचनानां द्रुतप्रसारणं प्रसारणं च अस्याः जालस्थलनिर्माणप्रणाल्या प्रदत्तस्य तान्त्रिकसमर्थनस्य बहुधा लाभं प्राप्तवान् । एतेन अल्पकाले एव विविधाः मताः, वार्ताः च तीव्रगत्या प्रसारिताः भवन्ति, येन व्यापकचर्चा, ध्यानं च प्रवर्तते ।

तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगस्य सुगमता सूचनाविमोचनस्य सीमां अपि न्यूनीकरोति । कोऽपि तुल्यकालिकरूपेण सुलभतया सामग्रीं निर्मातुं प्रकाशयितुं च शक्नोति, यत् न केवलं सूचनानां विविधतायाः सम्भावनां प्रदाति, अपितु सूचनायाः प्रामाणिकतायां विश्वसनीयतायाः च आव्हानानि अपि आनयति अस्मिन् सन्दर्भे फ्रान्सदेशे अशुद्धाः अथवा भ्रामकाः सूचनाः शीघ्रं प्रसृताः भवितुम् अर्हन्ति, येन घटनायाः जटिलता, प्रभावः च अधिकं वर्धते

तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः आँकडाविश्लेषणकार्यस्य अवहेलना कर्तुं न शक्यते । उपयोक्तृव्यवहारस्य प्राधान्यानां च विश्लेषणस्य माध्यमेन प्रासंगिकसूचनाः लक्षितदर्शकानां कृते अधिकसटीकरूपेण धक्कायितुं शक्यन्ते, येन सूचनाप्रसारणस्य प्रभावः प्रभावः च वर्धते एतेन किञ्चित्पर्यन्तं कतिपयानि दृष्टिकोणानि, स्वराणि च प्रवर्धितानि, जनधारणा, मनोवृत्तयः च प्रभाविताः भवितुम् अर्हन्ति ।

परन्तु अस्याः घटनायाः सर्वं दोषं वयं SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायां स्थापयितुं न शक्नुमः। प्रौद्योगिकी एव तटस्थः अस्ति, तस्य उपयोगः कथं भवति इति कुञ्जी अस्ति। सूचनाप्रसारणप्रक्रियायां मानवीयकारकाः सर्वदा निर्णायकभूमिकां निर्वहन्ति । सूचनाप्रकाशकानां, संचारकानां, ग्राहकानाञ्च गुणवत्ता, निर्णयः च सर्वे सूचनाप्रसारणस्य प्रभावं सामाजिकप्रभावं च प्रत्यक्षतया प्रभावितयन्ति ।

फ्रान्सदेशस्य अस्याः घटनायाः पाठः अस्माभिः ज्ञातव्यः। एकतः उदयमानप्रौद्योगिकीनां अवगमनं पर्यवेक्षणं च सुदृढं कर्तुं आवश्यकं यत् तेषां उचितं कानूनी च अनुप्रयोगं सुनिश्चितं भवति अपरतः जनस्य मीडियासाक्षरतायां सुधारः, सूचनानां पहिचानस्य न्यायस्य च क्षमतां वर्धयितुं आवश्यकम्; मिथ्यासूचनाभिः भ्रमितुं परिहरन्तु। एवं एव वयं उदयमानप्रौद्योगिकीभिः आनितानां सुविधानां आनन्दं लब्धुं शक्नुमः, तेषां सम्भाव्यं नकारात्मकं प्रभावं न्यूनीकर्तुं शक्नुमः।

संक्षेपेण वक्तुं शक्यते यत् SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था, उदयमानप्रौद्योगिक्याः रूपेण, फ्रान्सदेशे अस्मिन् राजनैतिकप्रतिबिम्बसंकटे प्रत्यक्षतया न प्रादुर्भूता, परन्तु तस्य प्रभावस्य अवहेलना कर्तुं न शक्यते। अस्माभिः प्रौद्योगिक्याः विकासं वस्तुनिष्ठेन तर्कसंगततया च द्रष्टव्यं, तस्य लाभाय पूर्णं क्रीडां दातुं, तत्सहकालं सम्भाव्यसमस्यानां प्रति सजगता, निवारणं च करणीयम्।