한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं जापानदेशस्य आपदानिवारणव्यवस्थां अवलोकयामः । यतो हि जापानदेशः भूकम्पक्षेत्रे स्थितः अस्ति, अतः सः चिरकालात् सम्पूर्णं आपदानिवारणव्यवस्थां स्थापयितुं प्रतिबद्धः अस्ति । पूर्वसूचनातन्त्रात् आरभ्य अद्यतनराष्ट्रीयविपदानिवारणशिक्षापर्यन्तं जापानदेशेन आपदानिवारणे बहु संसाधनं ऊर्जां च निवेशितम् अस्ति । पपड़ी-गति-तरङ्ग-परिवर्तन-आदि-दत्तांशस्य निरीक्षणेन तस्याः पूर्व-चेतावनी-प्रणाली आपदा-प्रहारात् पूर्वं समये चेतावनी-प्रदानं कर्तुं शक्नोति, येन जनानां पलायनार्थं बहुमूल्यः समयः प्राप्यते
अपरपक्षे, उदयमानाः वेबसाइटनिर्माणप्रौद्योगिकीः, यथा SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, सूचनाप्रसाराय, साझेदारीयै च अधिकसुलभमार्गान् प्रदाति अस्याः वेबसाइट् निर्माणप्रणाल्याः सुलभसञ्चालनस्य, न्यूनलाभस्य, उच्चदक्षतायाः च लाभाः सन्ति ।
अतः द्वयोः कथं सम्बन्धः ?
आपदायां शीघ्रं समीचीनतया च सूचनाप्रसारणं महत्त्वपूर्णम् अस्ति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली सर्वकारेभ्यः सम्बन्धितसंस्थाभ्यः च विशेषविपदानिवारणजालस्थलानां निर्माणे शीघ्रं सहायतां कर्तुं शक्नोति। एतानि वेबसाइट्-स्थानानि नवीनतम-आपदा-स्थितीनां, उद्धार-प्रगतेः, आश्रयस्थानानां, अन्य-मुख्य-सूचनानाम् च विषये वास्तविक-समय-अद्यतनं प्रदातुं शक्नुवन्ति ।एतेन जनसमूहः यथाशीघ्रं समीचीनसूचनाः प्राप्तुं सम्यक् प्रतिक्रियानिर्णयान् च कर्तुं शक्नोति ।
तत्सह, एतस्याः जालपुटनिर्माणव्यवस्थायाः उपयोगः आपदानिवारणज्ञानस्य लोकप्रियीकरणाय अपि कर्तुं शक्यते । एनिमेशन, विडियो, चित्रैः पाठैः सह लोकप्रियविज्ञानलेखाः इत्यादीनि सजीवजालसामग्रीणां उत्पादनेन वयं अधिकजनानाम् ध्यानं आकर्षयितुं शक्नुमः, जनानां आपदानिवारणजागरूकतां प्रतिक्रियाक्षमतां च सुधारयितुं शक्नुमः।
अपि च, SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगेन समुदायाः स्वयंसेवीसंस्थाः च संचारमञ्चानां निर्माणं अधिकसुलभतया कर्तुं शक्नुवन्ति । आपदायाः अनन्तरं जनाः प्रभावी परस्परसहायतां प्राप्तुं एतेषु मञ्चेषु सहायतासूचनाः प्रकाशयितुं संसाधनं च साझां कर्तुं शक्नुवन्ति ।
तदतिरिक्तं दीर्घकालं यावत् जापानस्य आपदानिवारणव्यवस्थायाः डिजिटलनिर्माणाय SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अपि महत् महत्त्वम् अस्ति
प्रौद्योगिक्याः निरन्तरप्रगतेः कारणेन अङ्कीकरणं विविधक्षेत्रेषु विकासप्रवृत्तिः अभवत् । आपदानिवारणक्षेत्रे अङ्कीकरणेन सूचनाप्रबन्धनस्य दक्षतायां सटीकतायां च सुधारः कर्तुं शक्यते तथा च संसाधनानाम् आवंटनस्य अनुकूलनं कर्तुं शक्यते । डिजिटलसाधनरूपेण SAAS स्वसेवाजालस्थलनिर्माणप्रणाली आपदानिवारणसम्बद्धदत्तांशस्य एकीकरणे विश्लेषणे च सहायतां कर्तुं शक्नोति।
यथा, ऐतिहासिक-आपदा-दत्तांश-विश्लेषणस्य माध्यमेन वयं आपदानां घटना-प्रतिमानं लक्षणं च अधिकतया अवगन्तुं शक्नुमः, अधिकवैज्ञानिक-आपद-निवारण-रणनीतयः निर्मातुं आधारं च प्रदातुं शक्नुमः तस्मिन् एव काले आपदानां अनुकरणं पूर्वानुमानं च कर्तुं पूर्वमेव निवारणस्य सज्जतां कर्तुं च बृहत् आँकडा प्रौद्योगिक्याः उपयोगः कर्तुं शक्यते ।
परन्तु आपदानिवारणक्षेत्रे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः प्रभावीप्रयोगं साकारयितुं काश्चन आव्हानाः अपि सन्ति।
प्रौद्योगिक्याः दृष्ट्या यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहवः लाभाः सन्ति तथापि बृहत्परिमाणस्य अभिगमनस्य, आँकडासंसाधनस्य च सम्मुखे तस्य कार्यक्षमता अस्थिरता भवितुम् अर्हति तदतिरिक्तं जालसुरक्षा अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । आपदानिवारणजालस्थलेषु बहुसंवेदनशीलसूचनाः सन्ति, यदि ताः हैक् भवन्ति अथवा आँकडा लीक् भवन्ति तर्हि तस्य गम्भीराः परिणामाः भविष्यन्ति ।
कार्मिकदृष्ट्या वेबसाइटनिर्माणव्यवस्थायाः भूमिकां पूर्णतया दातुं प्रासंगिककर्मचारिणां कतिपयानि तकनीकीसाक्षरतानि परिचालनक्षमता च आवश्यकी भवति। तत्सह, आपदानिवारणसूचनाः प्राप्तुं अन्तर्जालस्य उपयोगस्य क्षमतां वर्धयितुं जनसामान्यं प्रशिक्षणं सुदृढं कर्तुं अपि आवश्यकम् अस्ति।
चुनौतीनां अभावेऽपि यावत्कालं यावत् SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः लाभाः पूर्णतया उपयुज्यन्ते, प्रासंगिक-प्रौद्योगिकीषु प्रबन्धन-उपायेषु च निरन्तरं सुधारः भवति, तावत् यावत् जापानस्य आपदा-निवारण-कार्य्ये अधिका सहायतां निश्चितरूपेण आनयिष्यति |.
सारांशतः, यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाली जापानस्य आपदानिवारणकार्येण सह प्रत्यक्षतया सम्बद्धा न प्रतीयते तथापि सूचनाप्रसारणं, ज्ञानलोकप्रियीकरणं, मञ्चनिर्माणं, डिजिटलनिर्माणं च माध्यमेन जापानस्य आपदानिवारणक्षमतासु सुधारं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति .