한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनसूचनाविस्फोटयुगे विविधाः प्रौद्योगिकयः निरन्तरं उद्भवन्ति । तेषु स्वचालितजननसम्बद्धाः प्रौद्योगिकीः क्रमेण उष्णविषयः अभवन् । यद्यपि सार्कोजी-राजनैतिक-अशान्ति-सम्बद्धेन साक्षात् सम्बन्धः न दृश्यते तथापि यदि भवान् गहनतर-स्तरस्य विषये चिन्तयति तर्हि भवान् केचन सम्भाव्य-सम्बन्धाः प्राप्स्यति |.
यथा, स्वयमेव सामग्रीं जनयति इति प्रौद्योगिकी सूचनां शीघ्रं विस्तृततया च प्रसारयितुं शक्नोति । अस्मिन् सन्दर्भे राजनेतानां कार्याणि, टिप्पण्यानि च शीघ्रं प्रसारयितुं, प्रवर्धयितुं च अधिकं सम्भावना वर्तते । एकदा सार्कोजी इत्यस्य अनुचितव्यवहारः उजागरः जातः तदा सः क्षणमात्रेण विश्वे प्रसृत्य प्रबलं जननिन्दां प्रेरयितुं शक्नोति।
तत्सह, एषा प्रौद्योगिकी सूचनायाः प्रामाणिकतायां विश्वसनीयतायाः च आव्हानानि अपि आनयति । स्वयमेव उत्पन्नसामग्रीणां बृहत् परिमाणं भ्रामकं भवितुम् अर्हति, सूचनां प्राप्तुं जनसमूहस्य अधिकं सावधानतायाः आवश्यकता वर्तते ।
सार्कोजी इत्यस्य प्रकरणं प्रति गत्वा तस्य राजनैतिककाण्डस्य कारणात् एतावता महती प्रतिक्रिया न केवलं तस्य स्वस्य व्यवहारस्य उग्रता, अपितु आधुनिकसञ्चारप्रौद्योगिक्याः साहाय्यम् अपि आसीत् एतेन राजनैतिकभ्रष्टाचारस्य सार्वजनिकनिरीक्षणं अधिकं शक्तिशाली भवति, परन्तु जनमतस्य हेरफेरार्थं कतिपयैः बलैः अपि तस्य उपयोगः भवितुं शक्नोति ।
संक्षेपेण, उदयमानप्रौद्योगिकीनां सामाजिकजीवनस्य सर्वेषु क्षेत्रेषु गहनः प्रभावः भवति, अस्माभिः तेषां कृते तर्कसंगततया वस्तुनिष्ठतया च व्यवहारः करणीयः, तेषां सकारात्मकप्रभावेषु पूर्णं क्रीडां दातव्यं, तत्सहकालं सम्भाव्यजोखिमानां विषये सजगः भवितुम् आवश्यकम्।