समाचारं
मुखपृष्ठम् > समाचारं

"एसईओ स्वयमेव उत्पन्नलेखानां ट्रकचालकस्य मुहम्मदस्य च अद्भुतः चौराहः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य डिजिटलयुगे SEO (search engine optimization) इत्यनेन स्वयमेव उत्पन्नाः लेखाः सामान्यघटना अभवत् । एसईओ इत्यस्य उद्देश्यं वेबसाइट् सामग्रीं अनुकूलितं कृत्वा अधिकं यातायातस्य सम्भाव्यग्राहकानाम् आकर्षणं भवति येन अन्वेषणइञ्जिनपरिणामपृष्ठेषु सः उच्चतरस्थानं प्राप्नोति। परन्तु स्वयमेव लेखजननस्य एषा पद्धतिः विवादरहितः नास्ति ।

एकतः SEO स्वयमेव एतादृशान् लेखान् जनयति ये शीघ्रमेव बहुधा सामग्रीं जनयितुं शक्नुवन्ति यत् वेबसाइटस्य नित्यं अद्यतनीकरणस्य समृद्धसूचनायाश्च आवश्यकतां पूर्तयितुं शक्नोति। एतस्य केषाञ्चन बृहत्व्यापारिकजालस्थलानां सूचनामञ्चानां वा महत्त्वपूर्णदक्षतायाः लाभाः सन्ति । ते अल्पकाले एव उष्णविषयैः सम्बद्धानां लेखानां बहूनां संख्यां जनयितुं शक्नुवन्ति, येन वेबसाइट्-स्थानस्य प्रकाशनं क्लिक्-थ्रू-दरं च वर्धते

परन्तु अन्यतरे SEO स्वयमेव उत्पन्नलेखानां प्रायः विषमगुणवत्तायाः समस्याः भवन्ति । यन्त्रजनितत्वात् एतेषु लेखेषु गभीरतायाः, तर्कस्य, अद्वितीयदृष्टिकोणस्य च अभावः भवितुम् अर्हति । ते यथार्थतया मूल्यवान् सामग्रीनिर्माणस्य अपेक्षया कीवर्ड-भरणस्य, टेम्पलेट्-संरचनायाः च आधारेण अधिकं भवन्ति । एतादृशाः लेखाः पाठकानां गुणवत्तापूर्णसूचनायाः आवश्यकतां न पूरयितुं शक्नुवन्ति तथा च पाठकान् अपि बोरं कर्तुं शक्नुवन्ति, येन साइट्-प्रतिष्ठायां नकारात्मकः प्रभावः भवति ।

अस्माकं दीर्घदूरस्य ट्रकचालकं मोहम्मद फजलुरं मिलन्तु। सः प्रतिदिनं मार्गे अस्ति तथा च एसईओ स्वयमेव उत्पन्नलेखेभ्यः सर्वथा भिन्नयोः लोकयोः दृश्यते। तथापि यदि वयं गभीरं चिन्तयामः तर्हि केचन रोचकाः सम्बन्धाः प्राप्नुमः ।

कल्पयतु यत् मोहम्मदः दीर्घयात्रायाः विरामसमये स्वस्य दूरभाषे सूचनां प्राप्तुं जालपुटं ब्राउज् करोति। सः ट्रक-सम्बद्धानि जालपुटानि, यथा अनुरक्षण-युक्तयः, यातायात-सूचना, उद्योग-वार्ता वा द्रष्टुं शक्नोति । एतेषां जालपुटानां सामग्रीगुणवत्ता उपयोगीसूचनाप्राप्त्यर्थं तस्य कार्यक्षमतां अनुभवं च बहुधा प्रभावितं करिष्यति । यदि एतानि साइट्-स्थानानि SEO-स्वतः-जनित-लेखानां उपरि अत्यधिकं निर्भराः सन्ति तथा च न्यून-गुणवत्तायुक्तैः, व्यर्थ-सामग्रीभिः प्लाविताः सन्ति, तर्हि मुहम्मदः भ्रमितः, कुण्ठितः च भवितुम् अर्हति, यत् तस्य यथार्थतया आवश्यकं साहाय्यं प्राप्तुं असमर्थः भवितुम् अर्हति

व्यापकदृष्ट्या एसईओ स्वयमेव लेखं जनयति इति घटना समाजस्य द्रुतगतिना उपभोगं सूचनायाः बृहत् माङ्गं च प्रतिबिम्बयति। द्रुतगतिजीवने जनाः शीघ्रमेव आवश्यकसूचनाः प्राप्तुं आशां कुर्वन्ति, अन्वेषणयन्त्राणि च तेषां मुख्यं साधनं जातम् । अतः अत्यन्तं प्रतिस्पर्धात्मके ऑनलाइन-वातावरणे उत्तिष्ठितुं वेबसाइट्-स्थानानां स्व-क्रमाङ्कनं सुधारयितुम् विविध-उपायानां उपयोगः करणीयः भवति, यत्र स्वयमेव लेख-जननार्थं SEO-इत्यस्य उपयोगः अपि भवति

परन्तु किं परिमाणस्य एषः अनुसन्धानः गुणवत्तायाः उपेक्षा च वास्तवतः समाजस्य दीर्घकालीनहितस्य सेवां करोति ? सम्भवतः अल्पकालीनरूपेण वेबसाइट् किञ्चित् यातायातस्य ध्यानं च प्राप्तुं शक्नोति, परन्तु दीर्घकालं यावत् यथार्थतया बहुमूल्यं उच्चगुणवत्तायुक्तं च सामग्रीं प्रदातुं केवलं उपयोक्तृणां विश्वासं निष्ठां च प्राप्तुं शक्नोति।

मुहम्मद इत्यादिसाधारणकार्यकर्तृणां कृते तेषां यत् अधिकं आवश्यकं तत् रिक्तशब्दानां समूहस्य अपेक्षया सटीकं, व्यावहारिकं, लक्षितसूचना च। अतः अस्माभिः SEO स्वयमेव लेखाः जनयति इति घटनायाः विषये चिन्तनं कर्तव्यं तथा च अन्वेषणयन्त्रस्य अनुकूलनं सन्तुष्टं कुर्वन् उपयोक्तृभ्यः सार्थकं सामग्रीं कथं उत्तमरीत्या प्रदातुं शक्यते इति चिन्तनीयम्।

संक्षेपेण यद्यपि SEO स्वयमेव किञ्चित्पर्यन्तं लेखाः जनयति तथापि वेबसाइट् इत्यस्य परिचालनात्मकानि आवश्यकतानि पूरयति, परन्तु समस्यानां श्रृङ्खलां अपि आनयति सूचनाप्रसारं अधिकं मूल्यवान् प्रभावी च कर्तुं अस्माकं प्रौद्योगिकीविकासस्य सामग्रीगुणवत्तायाः च मध्ये सन्तुलनं अन्वेष्टव्यम्। यथा मुहम्मदः स्वस्य ट्रकचालनजीवने सर्वोत्तममार्गं अन्वेषितवान्, तथैव अस्माभिः ऑनलाइनसूचनासागरे गुणवत्तापूर्णसामग्रीणां मार्गः अन्वेष्टव्यः।