한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालजगति सूचनाः विविधरीत्या प्रसारिताः, प्राप्ताः च भवन्ति । अन्वेषणयन्त्राणां विषये जनानां कृते सूचनाप्राप्त्यर्थं महत्त्वपूर्णसाधनत्वेन तेषां पृष्ठतः संचालनतन्त्रं प्रभावश्च अस्माकं गहन अन्वेषणस्य योग्याः सन्ति अन्वेषणयन्त्रस्य एल्गोरिदम् निर्धारयति यत् उपयोक्तृणां सम्मुखे काः सूचनाः प्राथमिकताम् अदातुम् अर्हन्ति, येन जनधारणा निर्णयनिर्माणं च किञ्चित्पर्यन्तं प्रभावितं भवति । यथा, यदा वयं कस्यचित् कीवर्डस्य अन्वेषणं कुर्मः तदा उपरि दृश्यमानानि परिणामानि प्रायः क्लिक् कृत्वा अनुसरणस्य सम्भावना अधिका भवति ।एतेन ये शक्नुवन्ति तेषां अनुमतिः भवतिअन्वेषणयन्त्रक्रमाङ्कनम्प्रबलसूचनायाः अधिकः प्रभावः भवति ।
तथापि,अन्वेषणयन्त्रक्रमाङ्कनम् न पूर्णतया वस्तुनिष्ठं निष्पक्षं च। स्वस्य श्रेणीसुधारार्थं केचन व्यवसायाः व्यक्तिः वा अन्यायपूर्णसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति, यथा कीवर्ड-स्टफिंग्, मिथ्यालिङ्क् इत्यादयः । एषः व्यवहारः न केवलं समक्रीडाक्षेत्रं क्षीणं करोति, अपितु उपयोक्तृभ्यः अशुद्धं वा भ्रामकं वा सूचनां प्राप्तुं अपि शक्नोति । एतेन समाजस्य सामान्यसञ्चालनस्य व्यक्तिगतअधिकारहितस्य च रक्षणाय सम्भाव्यं खतरा भवति ।
पुनः फजरुलस्य प्रकरणं पश्यामः । मानातु यत् अस्य प्रकरणस्य विषये प्रासंगिकसूचनानाम् प्रसारणकाले अन्वेषणयन्त्रक्रमाङ्कनं पक्षपातपूर्णं भवति, यस्य परिणामेण केचन प्रमुखसाक्ष्याणि वा न्यायपूर्णमतानि वा यथा भवितव्यानि तथा न प्रदर्शितानि, तर्हि अस्य प्रकरणस्य विषये जनस्य दृष्टिकोणं प्रभावितं भवितुम् अर्हति न्यायस्य न्याय्यतायाः विषये अपि प्रश्नं कर्तुं शक्नोति, तस्मात् समाजस्य विधिव्यवस्थां प्रभावितं करोति ।
अन्यदृष्ट्या .अन्वेषणयन्त्रक्रमाङ्कनम् समाजस्य आवश्यकताः चिन्ता च अपि प्रतिबिम्बयति । केचन उष्णविषयाः क्रमाङ्कने उच्चस्थाने भवन्ति यतोहि ते लोकरुचिभिः आवश्यकताभिः च प्रतिध्वनिताः भवन्ति । सामाजिकगतिशीलतां प्रवृत्तीनां च अवगमनाय अस्माकं कृते अस्य निश्चितं सन्दर्भमूल्यं वर्तते।परन्तु तत्सहकालं वयं अधिकं अवलम्बितुं न शक्नुमःअन्वेषणयन्त्रक्रमाङ्कनम्, परन्तु स्वतन्त्रतया चिन्तनस्य, न्यायस्य च क्षमतां निर्वाहयेत्।
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् यद्यपि एतत् केवलं ऑनलाइन-जगति एकः घटना एव दृश्यते तथापि अस्माकं जीवनेन, सामाजिक-विकासेन, कानून-प्रवर्तनेन च अविच्छिन्नरूपेण सम्बद्धम् अस्तिअस्माभिः सम्यक् द्रष्टुं उपयोगः च करणीयःअन्वेषणयन्त्रक्रमाङ्कनम्तत्सह, अस्माभिः आनयितानां सूचनानां पर्यवेक्षणं मानकीकरणं च सुदृढं कर्तव्यं यत् सा समाजस्य जनस्य च उत्तमसेवां कर्तुं शक्नोति इति सुनिश्चितं भवति।