한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं कानूनस्य न्याय्यनिर्णयः कस्मिन् अपि देशे सामाजिकव्यवस्था, न्यायः, न्यायः च निर्वाहयितुम् आधारशिला अस्ति। सार्कोजी इत्यस्य भ्रष्टाचारः उजागरः अभवत्, तस्य दण्डः च कानूनेन दत्तः, येन फ्रांसदेशस्य न्यायव्यवस्थायाः स्वातन्त्र्यं, अधिकारः च प्रदर्शितः । एषा घटना समग्रविश्वं प्रति स्पष्टं संकेतं प्रेषितवती यत् कियत् अपि उच्चं पदं वा शक्तिः वा भवतु, यः कोऽपि नियमं भङ्गं करोति तस्य दण्डः यथा भवितव्यः तथा भविष्यति। एतादृशस्य कानूनस्य गम्भीरता निष्पक्षता च निष्पक्षं पारदर्शकं च व्यावसायिकवातावरणं निर्मातुं महत्त्वपूर्णम् अस्ति। अन्तर्राष्ट्रीयव्यापारे व्यापारसहकार्ये च सर्वे पक्षाः अनुसरणीयनियमानां कानूनानां च वातावरणे कार्याणि कर्तुं अपेक्षन्ते । सार्कोजी इत्यस्य दण्डप्रकरणेन निःसंदेहं विश्वस्य व्यापारिकजनानाम् अलार्मः ध्वनिः कृतः, येन ते कानूनस्य पालनम्, व्यापारनीतिशास्त्रस्य तलरेखायाः च पालनम् इति स्मरणं कृतम्।
परन्तु व्यापकस्य अन्तर्राष्ट्रीयव्यापारवातावरणस्य दृष्ट्या एषा घटना अस्माकं शक्तिव्यापारहितयोः सम्बन्धविषये चिन्तनं अपि प्रेरितवती वैश्वीकरणस्य सन्दर्भे राजनैतिकशक्तिः, व्यापारिकक्रियाकलापाः च अधिकाधिकं परस्परं सम्बद्धाः सन्ति । केचन राजनेतारः स्वशक्तिं विशिष्टव्यापारहितसेवायै उपयुज्यन्ते, येन विपण्यां समं क्रीडाक्षेत्रं क्षीणं भवति । सार्कोजी इत्यस्य भ्रष्टाचारः केवलं हिमशैलस्य अग्रभागः एव भवितुम् अर्हति यत् सत्तायाः दुरुपयोगं निवारयितुं व्यावसायिकक्रियाकलापानाम् निष्पक्षतां पारदर्शितां च सुनिश्चित्य कथं अधिकं प्रभावी पर्यवेक्षणतन्त्रं स्थापयितुं शक्यते इति चिन्तयितुं प्रेरयति।
तस्मिन् एव काले अन्तर्राष्ट्रीयनिवेशे व्यापारसहकार्ये च अस्याः घटनायाः परोक्षप्रभावः अभवत् । यदा निवेशकाः देशस्य विपण्यां प्रवेशं कर्तुं विचारयन्ति तदा ते न केवलं देशस्य आर्थिकनीतिषु, विपण्यक्षमतायां च ध्यानं दास्यन्ति, अपितु तस्य राजनैतिकस्थिरतायाः, कानूनीवातावरणस्य च मूल्याङ्कनं करिष्यन्ति यतो हि फ्रान्सदेशः महत्त्वपूर्णा अर्थव्यवस्था अस्ति, अतः सार्कोजी इत्यस्य भ्रष्टाचारस्य विश्वासः अन्तर्राष्ट्रीयनिवेशकानां फ्रान्सदेशे विश्वासं किञ्चित्पर्यन्तं प्रभावितं कर्तुं शक्नोति। अस्य कृते फ्रांस-सर्वकारेण कानूनीव्यवस्थां सुदृढं कर्तुं व्यावसायिकवातावरणं सुधारयितुम् अधिकं अन्तर्राष्ट्रीयनिवेशं सहकार्यं च आकर्षयितुं सक्रियपरिहाराः करणीयाः।
अन्तर्राष्ट्रीयव्यापारवातावरणे परिवर्तनस्य चर्चायां वयं उदयमानव्यापारप्रतिमानानाम्, प्रवृत्तीनां च अवहेलनां कर्तुं न शक्नुमः। अन्तिमेषु वर्षेषु अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सहविदेशं गच्छन् स्वतन्त्रं स्टेशनम्अन्तर्राष्ट्रीयविपण्यविस्तारार्थं अनेकेषां कम्पनीनां कृते महत्त्वपूर्णः विकल्पः अभवत् ।विदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्य अर्थः अस्ति यत् उद्यमाः पारम्परिक-ई-वाणिज्य-मञ्चानां सीमाभ्यः मुक्ताः भवन्ति तथा च अधिकस्वतन्त्रतया स्वस्य ब्राण्ड्-प्रतिबिम्बं प्रदर्शयितुं, उत्पादानाम् सेवानां च प्रचारं कर्तुं, वैश्विकग्राहकैः सह प्रत्यक्षसम्बन्धं स्थापयितुं च शक्नुवन्ति एतत् नूतनं व्यापारप्रतिरूपं उद्यमानाम् अधिकान् विकासावकाशान् आनयति, परन्तु तस्य समक्षं बहवः आव्हानाः अपि सन्ति ।
अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्मिन् क्रमे कम्पनीभिः विभिन्नेषु देशेषु क्षेत्रेषु च नियमेषु, संस्कृतिषु, उपभोगाभ्यासेषु इत्यादिषु भेदानाम् सामना कर्तुं आवश्यकता वर्तते । यथा, केषुचित् देशेषु उपभोक्तृणां उत्पादस्य गुणवत्तायाः, विक्रयानन्तरं सेवायाः च अत्यन्तं उच्चाः आवश्यकताः सन्ति यदि कम्पनी एताः आवश्यकताः पूरयितुं न शक्नोति तर्हि तस्याः कानूनी प्रक्रियायाः, प्रतिष्ठाहानिः च भवितुम् अर्हति तदतिरिक्तं विभिन्नदेशानां करनीतीनां बौद्धिकसम्पत्तिसंरक्षणव्यवस्थानां च उद्यमानाम् परिचालनव्ययस्य लाभस्य च महत्त्वपूर्णः प्रभावः भविष्यतिअतः कम्पनयः सन्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम्तत् कर्तुं पूर्वं भवद्भिः लक्ष्यविपण्यस्य कानूनानि, विनियमाः, व्यावसायिकवातावरणं च पूर्णतया अवगन्तुं भवति तथा च उचितविपण्यरणनीतयः परिचालनयोजनाः च निर्मातव्याः।
अतिरिक्ते,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् अपि दृढतांत्रिकसमर्थनं विपणनक्षमता च आवश्यकी भवति । पूर्णकार्यं, उत्तमप्रयोक्तृअनुभवं च युक्तं स्वतन्त्रं जालस्थलं निर्मातुं बहु धनं जनशक्तिं च निवेशयितुं आवश्यकम् अस्ति । तत्सह, ब्राण्ड्-जागरूकतां, उत्पाद-प्रकाशनं च वर्धयितुं कम्पनीभिः विविध-माध्यमेन प्रभावी-विपणनं कर्तुं अपि आवश्यकम् अस्ति । अस्मिन् विषये कम्पनयः सम्भाव्यग्राहकानाम् ध्यानं आकर्षयितुं उत्तमग्राहकसम्बन्धं स्थापयितुं च सामाजिकमाध्यमानां, अन्वेषणयन्त्रस्य अनुकूलनं, सामग्रीविपणनम् इत्यादीनां साधनानां उपयोगं कर्तुं शक्नुवन्ति।
संक्षेपेण वक्तुं शक्यते यत् फ्रांसदेशस्य पूर्वराष्ट्रपतिस्य सार्कोजी इत्यस्य भ्रष्टाचारस्य प्रत्ययः अस्माकं कृते अन्तर्राष्ट्रीयव्यापारवातावरणस्य परीक्षणार्थं अद्वितीयं दृष्टिकोणं प्रददाति।तथाविदेशं गच्छन् स्वतन्त्रं स्टेशनम्उदयमानव्यापारप्रवृत्तिरूपेण अन्तर्राष्ट्रीयविपण्यविस्तारप्रक्रियायां उद्यमानाम् परिवर्तनशीलव्यापारवातावरणे निरन्तरं अनुकूलतां प्राप्तुं, कानूनविनियमानाम् अनुपालनं, स्थायिविकासं प्राप्तुं च स्वप्रतिस्पर्धात्मकतायां सुधारः करणीयः