한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं जोखिमजागरूकतायाः दृष्ट्या पश्यन्तु। प्राकृतिकविपदानां निवारणाय जनानां तीक्ष्णजोखिमबोधः आवश्यकः भवति तथा च सम्भाव्यसंकटानां पूर्वमेव पूर्वानुमानं कर्तुं तदनुरूपं सज्जतां कर्तुं च शक्नुवन्तिकम्पनीभिः सह एतत् भवतिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् सम्मुखे ये जोखिमाः सन्ति ते अपि तथैव सन्ति । यदा उद्यमाः विदेशेषु विपणानाम् विकासं कुर्वन्ति तदा तेषां विविधसंभाव्यजोखिमानां मूल्याङ्कनं प्रतिक्रिया च करणीयम्, यथा विपण्यप्रतिस्पर्धा, नीतिविनियमयोः परिवर्तनं, सांस्कृतिकभेदाः च यथा भूकम्पस्य सुनामीस्य च सम्मुखे जनानां कृते तेषां घटनस्य स्वरूपं सम्भाव्यप्रभावं च अवगन्तुं आवश्यकं भवति यदा कम्पनयः विदेशं गच्छन्ति तदा तेषां लक्ष्यविपण्यस्य लक्षणं प्रतिमानं च गहनसंशोधनं करणीयम्, सम्भाव्यसमस्यानां पूर्वानुमानं करणीयम्, तथा च तदनुरूपं समाधानं सूत्रयन्ति।
द्वितीयं, संसाधनानाम् उचितविनियोगः अपि तयोः साम्यं भवति । प्राकृतिकविपदानां प्रतिक्रियायां सर्वकारेण सामग्री, जनशक्तिः, धनं च सहितं संसाधनानाम् तर्कसंगतरूपेण आवंटनस्य आवश्यकता वर्तते, येन आपदा यदा भवति तदा उद्धार-पुनर्प्राप्ति-कार्यं शीघ्रं प्रभावीरूपेण च कर्तुं शक्यते इति सुनिश्चितं भवतितथैव कम्पनयःविदेशं गच्छन् स्वतन्त्रं स्टेशनम् तत्सह, सफलतायाः दरं सुधारयितुम् अत्यन्तं महत्त्वपूर्णेषु कडिषु संसाधनानाम् तर्कसंगतरूपेण आवंटनं, सीमितनिधिं, जनशक्तिं, प्रौद्योगिकी च निवेशयितुं च आवश्यकम् अस्ति यथा, लक्ष्यविपण्यस्य चयनं कुर्वन् अन्धविस्तारस्य कारणेन संसाधनानाम् अपव्ययस्य परिहाराय स्वस्य लाभानाम् आधारेण, विपण्यस्य आवश्यकतानां च आधारेण संसाधनानाम् समीचीनतया निवेशः करणीयः
अपि च, उभयत्र सामूहिककार्यस्य, संचारस्य च महत्त्वं उपेक्षितुं न शक्यते । प्राकृतिक आपदानां सम्मुखे संकटस्य संयुक्तरूपेण प्रतिक्रियां दातुं सर्वकारीयविभागानाम्, उद्धारदलानां, जनसामान्यस्य च निकटसहकार्यस्य, समये संचारस्य च आवश्यकता वर्तते।कम्पनी 1999 तमे वर्षे अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्मिन् क्रमे विपणनम्, अनुसंधानविकासः, परिचालनम् इत्यादयः विविधाः आन्तरिकविभागाः अपि सूचनानां सुचारुप्रवाहं निर्वाहयितुम् सर्वेषां कार्यस्य सुचारुप्रगतिः सुनिश्चित्य निकटतया कार्यं कर्तुं प्रवृत्ताः सन्ति यदि दलानाम् मध्ये दुर्बलसञ्चारः, दुर्बलसहकार्यं च भवति तर्हि समस्याः सहजतया उत्पद्यन्ते, कम्पनीयाः विदेशविकासप्रक्रिया च प्रभावितुं शक्नुवन्ति ।
तदतिरिक्तं परिवर्तनस्य अनुकूलतां निरन्तरं शिक्षितुं च क्षमता प्राकृतिकविपदानां प्रतिक्रियायै अत्यावश्यकी अस्ति तथा च...विदेशं गच्छन् स्वतन्त्रं स्टेशनम् सर्वे निर्णायकाः सन्ति। प्राकृतिकविपदानां घटना अनिश्चिता भवति, तेषां रूपं प्रभावः च निरन्तरं परिवर्तयितुं शक्नोति । अतः नागरिकानां नूतनानि आपदानिवारणज्ञानं कौशलं च निरन्तरं शिक्षितुं स्वस्य अनुकूलतायां सुधारं कर्तुं च आवश्यकता वर्तते।कम्पनी 1999 तमे वर्षे अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्मिन् क्रमे विपण्यवातावरणं, उपभोक्तृमागधा, प्रतियोगिनः च निरन्तरं परिवर्तन्ते । निरन्तरशिक्षणेन नवीनतायाः च माध्यमेन एव उद्यमाः तीव्र-अन्तर्राष्ट्रीय-स्पर्धायां पदं प्राप्तुं शक्नुवन्ति ।
अधिकस्थूलदृष्ट्या प्राकृतिकविपदनिवारणं च...विदेशं गच्छन् स्वतन्त्रं स्टेशनम् सर्वे राष्ट्रियनीतिभिः अन्तर्राष्ट्रीयपरिस्थितिभिः च प्रभाविताः भवन्ति । जापानी-सर्वकारस्य आपदानिवारणनीतिः जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः प्रति तस्य उत्तरदायित्वं प्रतिबद्धतां च प्रतिबिम्बयति, अन्तर्राष्ट्रीय-आपदानिवारण-अवधारणाभिः प्रौद्योगिकीभिः च प्रभाविता अस्तितथा निगमीयविदेशं गच्छन् स्वतन्त्रं स्टेशनम् रणनीतिः न केवलं घरेलु औद्योगिकनीतीनां विकासाभिमुखीकरणानां च अनुरूपं भवितुमर्हति, अपितु अन्तर्राष्ट्रीयविपण्यस्य नियमानाम्, प्रवृत्तीनां च अनुकूलतां प्राप्नुयात् । वैश्वीकरणस्य सन्दर्भे देशानाम् आदानप्रदानं सहकार्यं च अधिकाधिकं भवति, नीतिषु परिस्थितिषु च परिवर्तनेन उभयोः कृते नूतनाः अवसराः, आव्हानानि च आनेतुं शक्यन्ते
संक्षेपेण यद्यपि प्राकृतिक आपदानिवारणं तथा...विदेशं गच्छन् स्वतन्त्रं स्टेशनम् ते भिन्नक्षेत्रेषु सन्ति, परन्तु जोखिमजागरूकता, संसाधनविनियोगः, सामूहिककार्यं, परिवर्तनस्य अनुकूलता च इत्येतयोः दृष्ट्या तेषां बहु साम्यम् अस्ति एतानि समानतानि गभीरतया अवगत्य आकर्षयित्वा वयं जीवने विविधान् आव्हानान् अधिकतया सामना कर्तुं शक्नुमः, सामाजिक-आर्थिक-विकासं प्रगतिं च प्रवर्धयितुं शक्नुमः |.