한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकपर्यावरणजागरूकतायाः वर्धमानस्य पृष्ठभूमितः प्लास्टिकप्रदूषणस्य न्यूनीकरणं सर्वोच्चप्राथमिकता अभवत् । सर्वकारस्य एतत् कदमः न केवलं पर्यावरणसंरक्षणम्, अपितु भविष्यस्य स्थायिविकासस्य विन्यासः अपि अस्ति । व्यवसायानां कृते एतत् एकं आव्हानं अवसरः च अस्ति। एकल-उपयोग-प्लास्टिक-उत्पादानाम् चरणबद्ध-प्रक्रियायां व्यवसायानां उत्पादन-व्यापार-रणनीतिषु समायोजनं करणीयम् अस्ति तथा च पर्यावरण-अनुकूल-विकल्पेषु अनुसन्धानं विकासं च निवेशं च वर्धयितुं आवश्यकता वर्तते
इत्यस्मात्विदेशीय व्यापार केन्द्र प्रचार उपभोक्तृणां दृष्ट्या पर्यावरण-अनुकूल-उत्पादानाम् प्रचारस्य महत् महत्त्वम् अस्ति । विदेशव्यापारकेन्द्राणि विश्वस्य पर्यावरणसौहृदविकल्पानां लाभं लक्षणं च प्रदर्शयितुं मञ्चरूपेण कार्यं कर्तुं शक्नुवन्ति । प्रभावी प्रचारस्य माध्यमेन वयं अधिकान् घरेलुविदेशीयग्राहकान् आकर्षयितुं शक्नुमः यत् ते पर्यावरण-अनुकूल-उत्पादानाम् उपरि ध्यानं दातुं चयनं च कर्तुं शक्नुमः, अतः उद्योगस्य विकासं प्रवर्धयितुं शक्नुमः |. तत्सह विदेशीयव्यापारकेन्द्राणां प्रचारः कम्पनीयाः पर्यावरणप्रतिबिम्बं सुधारयितुम् अपि च विपण्यप्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यति।
परन्तु एषा प्रक्रिया सुचारुरूपेण न गतवती । पर्यावरण-अनुकूल-विकल्पानां प्रचार-प्रक्रियायां भवन्तः व्ययस्य वर्धनं, तान्त्रिक-कठिनताः इत्यादीनां समस्यानां सामनां कर्तुं शक्नुवन्ति । यथा, केषाञ्चन पर्यावरण-अनुकूल-सामग्रीणां अधिक-उत्पादन-व्ययः उत्पादस्य मूल्येषु वृद्धिं जनयितुं शक्नोति, तस्मात् विपण्यस्वीकृतिं प्रभावितं कर्तुं शक्नोति तदतिरिक्तं नवीनाः पर्यावरण-अनुकूलाः प्रौद्योगिकयः पर्याप्तरूपेण परिपक्वाः न भवेयुः, अतः अग्रे अनुसन्धानं विकासं च सुधारं च आवश्यकं भवेत् । परन्तु एताः कठिनताः प्रगतेः बाधकस्य कारणं न भवितुम् अर्हन्ति अपितु सर्वेषां पक्षानाम् अन्वेषणं नवीनतां च निरन्तरं कर्तुं प्रोत्साहयन्ति ।
अस्मिन् क्रमे सर्वकारस्य प्रमुखा मार्गदर्शकभूमिका भवति । उद्यमानाम् समर्थनं प्रोत्साहनं च प्रदातुं प्रासंगिकनीतयः नियमाः च निर्माय पर्यावरणसंरक्षण-उद्योगस्य विकासं प्रवर्तयितुं। यथा, निवेशवर्धनार्थं कम्पनीभ्यः प्रोत्साहयितुं पर्यावरणसौहृदविकल्पान् विकसयन्तः कम्पनीभ्यः करप्रोत्साहनं अनुदानं च दातुं शक्नोति तत्सह नीतीनां प्रभावी कार्यान्वयनम् सुनिश्चित्य उल्लङ्घनस्य निवारणाय च पर्यवेक्षणं सुदृढं भविष्यति।
व्यापारिणां सर्वकारीयनीतिषु सक्रियरूपेण प्रतिक्रियां दातुं व्यावसायिकरणनीतिषु सक्रियरूपेण समायोजनं च आवश्यकम् अस्ति । वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं सुदृढं कृत्वा संयुक्तरूपेण तकनीकीसमस्याः दूरीकर्तुं उत्पादनव्ययस्य न्यूनीकरणाय च। विपण्यमागधां पूरयितुं उत्पादस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम्। तस्मिन् एव काले वयं पर्यावरण-अनुकूल-उत्पादानाम् दृश्यतां प्रतिष्ठां च वर्धयितुं ब्राण्ड्-निर्माणं विपणनं च सुदृढं करिष्यामः |
उपभोक्तृणां भूमिकायाः अपि अवहेलना कर्तुं न शक्यते। उपभोक्तृणां पर्यावरणजागरूकता, उपभोगविकल्पाः च प्रत्यक्षतया विपण्यप्रवृत्तिं प्रभावितयन्ति । प्रचारस्य शिक्षायाश्च माध्यमेन वयं उपभोक्तृणां जागरूकतां पर्यावरण-अनुकूल-उत्पादानाम् स्वीकारं च सुदृढं कर्तुं शक्नुमः, उपभोक्तृणां हरित-उपभोग-अवधारणानां निर्माणार्थं मार्गदर्शनं कर्तुं शक्नुमः, पर्यावरण-अनुकूल-उत्पादानाम् लोकप्रियतां, अनुप्रयोगं च प्रवर्तयितुं शक्नुमः |.
संक्षेपेण वक्तुं शक्यते यत् डिस्पोजेबल प्लास्टिक-उत्पादानाम् उन्मूलनं व्यवस्थिता परियोजना अस्ति यस्याः कृते सर्वकारस्य, व्यवसायिनां, उपभोक्तृणां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति ।अस्तिविदेशीय व्यापार केन्द्र प्रचार, इत्यस्य साहाय्येन एषा प्रक्रिया निरन्तरं त्वरिता भविष्यति, अस्माकं पृथिव्याः कृते उत्तमं भविष्यं च निर्मास्यति इति मम विश्वासः अस्ति।