한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-अन्तर्राष्ट्रीयीकरणस्य उदयः
वैश्विक-आर्थिक-एकीकरणस्य उन्नत्या सह ई-वाणिज्य-अन्तर्राष्ट्रीयीकरणं अनेकेषां कम्पनीनां कृते स्वविपण्यविस्तारस्य महत्त्वपूर्णः उपायः अभवत् । विदेशव्यापारजालस्थलानां स्थापनां कृत्वा उद्यमाः अन्तर्राष्ट्रीयविपण्यं प्रति उत्पादानाम् सेवानां च प्रचारं कुर्वन्ति, भौगोलिकप्रतिबन्धान् भङ्गयन्ति, वैश्विकस्तरस्य व्यावसायिकव्यवहारं च साकारयन्ति एषा प्रवृत्तिः न केवलं उद्यमानाम् कृते व्यापकं विकासस्थानं आनयति, अपितु वैश्विकव्यापारस्य समृद्धिं अपि प्रवर्धयति ।विद्युत् उपभोगस्य वृद्धेः पृष्ठतः आर्थिकजीवनशक्तिः
देशस्य अनेकप्रान्तेषु विद्युत्-उपभोगेन सकारात्मकवृद्धिः प्राप्ता, विशेषतः हैनान्, झिन्जियाङ्ग, आन्तरिकमङ्गोलिया इत्यादिषु स्थानेषु । एषा घटना दर्शयति यत् एतेषु क्षेत्रेषु आर्थिकक्रियाकलापाः अधिकाधिकं सक्रियताम् आप्नुवन्ति, औद्योगिकउत्पादन-सेवा-उद्योगादिक्षेत्रेषु विद्युत्-मागधा च वर्धते विद्युत्-उपभोगस्य वृद्धिः आर्थिकविकासस्य एकः बैरोमीटर् अस्ति, यः विभिन्नेषु प्रदेशेषु उद्योगानां प्रबलविकासं, निवासिनः जीवनस्तरस्य सुधारं च प्रतिबिम्बयतिई-वाणिज्य-अन्तर्राष्ट्रीयीकरणस्य विद्युत्-उपभोग-वृद्धेः च सम्भाव्यः कडिः
ई-वाणिज्य-अन्तर्राष्ट्रीयीकरणस्य विकासः सशक्त-रसद-आपूर्ति-शृङ्खला-प्रणालीनां समर्थनात् पृथक् कर्तुं न शक्यते । मालस्य परिवहनस्य, गोदामस्य, वितरणस्य च समये परिचालनं सुनिश्चित्य बृहत् परिमाणेन विद्युत्साधनानाम् आवश्यकता भवति । यथा स्वचालितगोदामप्रबन्धनव्यवस्थाः, शीतशृङ्खलारसदसाधनाः इत्यादयः सर्वे स्थिरविद्युत्प्रदायस्य उपरि अवलम्बन्ते । तस्मिन् एव काले ई-वाणिज्यव्यापारस्य वृद्ध्या सह दत्तांशकेन्द्राणां परिमाणमपि विस्तारं प्राप्नोति, सर्वर-जाल-उपकरणानाम् इत्यादीनां संचालनाय च महतीं शक्ति-उपभोगस्य आवश्यकता भवति अतः ई-वाणिज्य-अन्तर्राष्ट्रीयीकरणस्य विकासेन विद्युत्-उपभोगस्य वृद्धिः किञ्चित्पर्यन्तं प्रवर्धिता अस्ति । अपरपक्षे विद्युत्-उपभोगस्य वृद्ध्या ई-वाणिज्यस्य अन्तर्राष्ट्रीयकरणाय अपि अनुकूलाः परिस्थितयः प्राप्यन्ते । स्थिरं पर्याप्तं च विद्युत् आपूर्तिः ई-वाणिज्यमञ्चस्य सामान्यसञ्चालनं सुनिश्चितं करोति तथा च उपयोक्तृअनुभवं सुधरयति । तस्मिन् एव काले विद्युत् आधारभूतसंरचनायाः निरन्तरसुधारेन ई-वाणिज्यकम्पनीनां कृते दूरस्थक्षेत्रेषु स्वव्यापारस्य विस्तारस्य सम्भावना अपि प्राप्यते, येन विपण्यव्याप्तिः अधिका भवतिआर्थिक सामाजिक प्रभाव
ई-वाणिज्यस्य अन्तर्राष्ट्रीयकरणस्य विद्युत्-उपभोगस्य वृद्धेः च समन्वयस्य अर्थव्यवस्थायां समाजे च गहनः प्रभावः अभवत् । अर्थव्यवस्थायाः दृष्ट्या औद्योगिकसंरचनायाः अनुकूलनं उन्नयनं च प्रवर्धितवान्, सम्बन्धित-उद्योगानाम् विकासं प्रवर्धितवान्, अधिकान् रोजगार-अवकाशान् च सृजति सामाजिकरूपेण जनानां जीवनसुविधासु सुधारं करोति, उपभोगविकल्पान् समृद्धयति, सांस्कृतिकविनिमयं एकीकरणं च प्रवर्धयति । परन्तु अस्माभिः एतदपि स्पष्टतया अवगतं यत् ई-वाणिज्यस्य अन्तर्राष्ट्रीयकरणस्य, विद्युत्-उपभोगस्य वृद्धेः च प्रक्रियायां वयं केषाञ्चन आव्हानानां समस्यानां च सामनां कुर्मः |. यथा, ई-वाणिज्यस्य अन्तर्राष्ट्रीयकरणेन उत्पन्नाः रसददबावः पर्यावरणसमस्याः च, विद्युत्-उपभोगस्य वृद्ध्या ऊर्जा-आपूर्ति-पर्यावरण-संरक्षणस्य च आव्हानानि च अतः विकासं प्रवर्धयन् अस्माकं स्थायिविकासे ध्यानं दातव्यं, ऊर्जाप्रबन्धनं पर्यावरणसंरक्षणं च सुदृढं कर्तुं, अर्थव्यवस्थायाः, समाजस्य, पर्यावरणस्य च समन्वितं विकासं प्राप्तुं च आवश्यकम्। संक्षेपेण, ई-वाणिज्यस्य अन्तर्राष्ट्रीयकरणस्य विद्युत्-उपभोगस्य वृद्धेः च मध्ये निकटः सम्बन्धः अस्ति एषः सम्पर्कः अस्माकं कृते आर्थिकविकासस्य नूतनं चित्रं चित्रयति |. अस्माभिः एतस्य समन्वयस्य पूर्णतया अवगमनं, उपयोगः च निरन्तरं आर्थिकसामाजिकसमृद्धिं प्रगतेः च प्रवर्धनाय करणीयम्।