한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्तमानवैश्विक अर्थव्यवस्थायां विदेशव्यापारस्य विकासः महत्त्वपूर्णं स्थानं धारयति । उद्यमानाम् कृते स्वस्य विपण्यविस्तारं, प्रतिस्पर्धां च वर्धयितुं विदेशीयव्यापारकेन्द्राणां प्रचारः महत्त्वपूर्णः अस्ति ।
यद्यपि पश्चिमप्रदेशे विद्युत्-उपभोगस्य न्यूनतायाः वृद्धेः आव्हानं वर्तते तथापि विदेशव्यापारस्य विकासाय अपि अवसराः सन्ति । यथा - प्रचुरं प्राकृतिकसंसाधनं विशेषोत्पादानाम् निर्यातस्य आधारं प्रददाति ।
परन्तु पश्चिमप्रदेशे विदेशव्यापारस्य विकासे अपि अनेकानि कष्टानि सन्ति । आधारभूतसंरचना तुल्यकालिकरूपेण दुर्बलः अस्ति तथा च रसदव्ययः अधिकः भवति, येन विदेशव्यापारस्य विकासः किञ्चित्पर्यन्तं सीमितः भवति ।
पश्चिमप्रदेशे विदेशव्यापारस्य विकासाय पूर्वप्रदेशेन सह सहकार्यं सुदृढं कर्तुं आवश्यकम् । सहकार्यस्य माध्यमेन वयं पूर्वक्षेत्रे उन्नतविदेशव्यापारस्य अनुभवात् प्रौद्योगिक्याः च शिक्षितुं शक्नुमः।
तत्सह पश्चिमक्षेत्रे विदेशव्यापारोद्यमानां कृते सर्वकारेण समर्थनं वर्धयित्वा प्राधान्यनीतीः वित्तीयसमर्थनं च दातव्यम्।
तदतिरिक्तं प्रतिभाप्रशिक्षणं सुदृढं करणं अपि प्रमुखम् अस्ति। विदेशव्यापारज्ञानेन कौशलेन च प्रतिभानां आकर्षणं संवर्धनं च पश्चिमक्षेत्रे विदेशव्यापारस्य विकासे नूतनजीवनशक्तिं प्रविष्टुं शक्नोति।
अङ्कीययुगे अन्तर्जालमञ्चस्य उपयोगेन कार्यं कर्तुंविदेशीय व्यापार केन्द्र प्रचार महता महत्त्वस्य । पश्चिमक्षेत्रे उद्यमाः विक्रयमार्गविस्तारार्थं ई-वाणिज्यमञ्चानां उपयोगं कर्तुं शक्नुवन्ति ।
संक्षेपेण पश्चिमप्रदेशे कष्टानि अतिक्रम्य अवसरान् ग्रहीतुं, सुदृढीकरणं च आवश्यकम्विदेशीय व्यापार केन्द्र प्रचार, स्थायि आर्थिकविकासं प्राप्तुं।