한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सकलं , उद्योगे निर्माणे च विद्युत्-उपभोगे परिवर्तनं उत्पादनक्रियाकलापानाम् प्रवृत्तिं प्रतिबिम्बयति । विद्युत् उपभोगवृद्धौ मन्दतायाः अर्थः उत्पादनपरिमाणस्य समायोजनं अथवा उत्पादनपद्धतीनां अनुकूलनं वा भवितुम् अर्हति । परन्तु समग्रवृद्धिं निर्वाहयित्वा अर्थव्यवस्थायाः मूलभूतजीवनशक्तिः दृश्यते ।
विदेशव्यापारक्षेत्रे उत्पादनपरिमाणे, पद्धतीषु च परिवर्तनं उत्पादस्य आपूर्तिक्षमतां व्ययञ्च प्रत्यक्षतया प्रभावितं करिष्यति । यदि औद्योगिक-विनिर्माण-उद्योगाः विद्युत्-उपभोग-वृद्धेः मन्दतायाः कारणेन स्वस्य उत्पादन-परिमाणं समुचितरूपेण समायोजयन्ति तर्हि विदेशीय-व्यापार-उत्पादानाम् आपूर्तिः उतार-चढावः भवितुम् अर्हति परन्तु यदि वयं एतस्य उपयोगं उत्पादनप्रक्रियायाः अनुकूलनार्थं ऊर्जादक्षतायाः उन्नयनार्थं च कर्तुं शक्नुमः तर्हि उत्पादनव्ययस्य न्यूनीकरणं, अन्तर्राष्ट्रीयविपण्ये उत्पादानाम् प्रतिस्पर्धां च वर्धयितुं शक्यते
आपूर्तिशृङ्खलायाः दृष्ट्या , आपूर्तिशृङ्खलायाः सामान्यसञ्चालनस्य निर्वाहार्थं स्थिरविद्युत्प्रदायः महत्त्वपूर्णा अस्ति । विद्युत्प्रयोगे परिवर्तनं कच्चामालस्य क्रयणं, उत्पादनप्रक्रियाणां समन्वयं, उत्पादानाम् परिवहनं वितरणं च प्रभावितं कर्तुं शक्नोति । विदेशीयव्यापारकम्पनीनां कृते आपूर्तिशृङ्खलायाः कस्मिन् अपि कडिषु समस्याः वितरणसमयं प्रभावितं कर्तुं शक्नुवन्ति, येन ग्राहकसन्तुष्टिः, विपण्यभागः च प्रभावितः भवति ।
तदतिरिक्तं उद्योगस्य विनिर्माणस्य च विद्युत्-उपभोगसंरचना प्रौद्योगिकी-नवीनतायाः औद्योगिक-उन्नयनस्य च प्रवृत्तिं प्रतिबिम्बयितुं शक्नोति । यदि विद्युत्-उपभोगस्य मन्दतायाः मध्यं ऊर्जा-बचत-प्रौद्योगिक्याः कुशल-उपकरणयोः च निवेशं वर्धयन्ति तर्हि तत् उत्पादस्य गुणवत्तां वर्धित-मूल्यं च सुधारयितुम् सहायकं भविष्यति, यत् विदेश-व्यापार-उत्पादानाम् प्रतिस्पर्धायां सुधारं कर्तुं महत् महत्त्वपूर्णम् अस्ति |.
विपण्यमागधायाः दृष्ट्या , अन्तर्राष्ट्रीयविपण्ये माङ्गल्याः परिवर्तनस्य प्रभावः घरेलु-उद्योगस्य, निर्माणस्य च उत्पादनस्य विद्युत्-उपभोगस्य च उपरि भविष्यति । यदा अन्तर्राष्ट्रीयविपण्यमाङ्गं दुर्बलं भवति तदा घरेलुकम्पनयः उत्पादनयोजनानि समायोजयितुं शक्नुवन्ति, यस्य परिणामेण विद्युत्-उपभोगे न्यूनता भवति । परन्तु एतत् समायोजनं उद्यमानाम् परिवर्तनस्य उन्नयनस्य च अवसरान् अपि प्रदाति, येन ते नूतनानि उत्पादनानि विकसितुं शक्नुवन्ति ये विपण्यमागधानुरूपाः अधिकं भवन्ति, तस्मात् भविष्ये विदेशीयव्यापारप्रतियोगितायां अधिकं अनुकूलस्थानं धारयन्ति
संक्षेपेण यद्यपि २०२३ जनवरीतः फरवरीपर्यन्तं राष्ट्रिय औद्योगिकविनिर्माणउद्योगेषु विद्युत्-उपभोगस्य वृद्धि-दरः घरेलु-आर्थिक-सञ्चालनस्य आंशिक-सूचकः एव इति भासते तथापि विदेश-व्यापारस्य विकासेन सह अविच्छिन्नरूपेण सम्बद्धः अस्ति आर्थिकविकासस्य प्रवृत्तिः अधिकतया ग्रहीतुं विदेशीयव्यापार-उद्योगस्य स्थायि-स्वस्थ-विकासस्य प्रवर्धनार्थं च अस्माभिः एतेषां सम्बन्धानां गहनविश्लेषणं करणीयम् |.