한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विद्युत् उपभोगस्य वर्धनस्य सकारात्मकः प्रभावः
विद्युत्-उपभोगस्य वृद्धिः औद्योगिक-उत्पादन-क्रियाकलापानाम् पुनः आरम्भं, विनिर्माण-उद्योगस्य स्थिर-विकासं च प्रतिबिम्बयति । तस्य अर्थः अस्ति यत् अधिकानि कारखानानि प्रचलन्ति, उत्पादनरेखासु यन्त्राणि च गुञ्जन्ति, येन आर्थिकवृद्धेः प्रेरणा भवति । विदेशव्यापारकम्पनीनां कृते विनिर्माण-उद्योगस्य समृद्धिः अधिक-प्रचुरं उच्चगुणवत्तायुक्तं च उत्पाद-आपूर्तिं प्रदातुं शक्नोति, अन्तर्राष्ट्रीय-विपण्ये तेषां प्रतिस्पर्धां च वर्धयितुं शक्नोति यदा घरेलुनिर्माणक्षमता वर्धते तथा च उत्पादस्य गुणवत्तायां सुधारः भवति तदा विदेशीयव्यापारकम्पनयः अन्तर्राष्ट्रीयमानकानां पूर्तिं कुर्वन्तः वस्तूनि अधिकसुलभतया प्राप्तुं शक्नुवन्ति तथा च विदेशीयग्राहकानाम् विविधान् आवश्यकतान् पूरयितुं शक्नुवन्ति, तस्मात् विपण्यभागस्य विस्तारः भवतिविद्युत् उपभोगस्य वृद्ध्या उजागरिताः समस्याः
परन्तु विद्युत्-उपभोगस्य वृद्धिः विषम-क्षेत्रीय-विकासस्य समस्यां अपि उजागरयति । केषुचित् क्षेत्रेषु विद्युत् आधारभूतसंरचना तुल्यकालिकरूपेण दुर्बलाः सन्ति तथा च विद्युत्प्रवाहस्य तीव्रगत्या वर्धमानं माङ्गं पूरयितुं असमर्थाः सन्ति, येन निगमस्य उत्पादनं सीमितं भवितुम् अर्हति तथा च आर्थिकविकासस्य गतिः प्रभाविता भवितुम् अर्हति विदेशव्यापारक्षेत्रे विषमक्षेत्रीयविकासः आपूर्तिशृङ्खलायाः स्थिरतां प्रभावितं कर्तुं शक्नोति । केषुचित् क्षेत्रेषु विद्युत्-अभावस्य कारणेन उत्पादन-व्यत्ययस्य कारणेन विदेशीयव्यापार-आदेशेषु विलम्बः भवितुम् अर्हति, निगमस्य प्रतिष्ठां, विपण्य-प्रतिस्पर्धायाः च क्षतिः भवितुम् अर्हतिविदेशव्यापार-उद्योगस्य लक्षणं आवश्यकता च
विदेशव्यापार-उद्योगः वैश्विकः, जटिलः, उच्चजोखिमयुक्तः च अस्ति । अन्तर्राष्ट्रीयविपण्ये पदस्थापनार्थं विदेशीयव्यापारकम्पनीनां कुशलरसदव्यवस्था, स्थिरआपूर्तिशृङ्खला, सटीकविपण्यपूर्वसूचना च आवश्यकी भवति उत्पादनप्रक्रियायाः निरन्तरताम् सुनिश्चित्य उत्पादनदक्षतासु सुधारं कर्तुं स्थिरविद्युत्प्रदायः महत्त्वपूर्णा अस्ति । अत्यन्तं प्रतिस्पर्धात्मके अन्तर्राष्ट्रीयविपण्ये उत्पादनस्य यत्किमपि व्यत्ययस्य परिणामः आदेशानां ग्राहकानाञ्च हानिः भवितुम् अर्हति ।विद्युत् उपभोगस्य विदेशव्यापार-उद्योगस्य च अप्रत्यक्षसम्बन्धः
यद्यपि विद्युत् उपभोगे परिवर्तनं प्रत्यक्षतया विदेशीयव्यापार-उद्योगस्य उदय-पतनं न निर्धारयति तथापि ते आन्तरिक-औद्योगिक-उत्पादन-वातावरणं, आधारभूत-निर्माणं च प्रभावितं कृत्वा विदेशीय-व्यापार-कम्पनीनां कार्याणि परोक्षरूपेण प्रभावितं कुर्वन्ति पर्याप्तविद्युत् आपूर्तिः सम्बन्धित-उद्योगानाम् विकासं प्रवर्धयितुं शक्नोति तथा च विदेशव्यापार-उद्योगाय अधिकानि सम्पूर्णानि सहायक-सेवानि प्रदातुं शक्नोति । यथा, विद्युत्समर्थिता कुशलं रसदव्यवस्था मालस्य परिवहनं त्वरितुं, परिवहनव्ययस्य न्यूनीकरणं, विदेशव्यापारकम्पनीनां कार्यक्षमतां च सुधारयितुं शक्नोतिसामनाकरणरणनीतयः दृष्टिकोणं च
विद्युत् उपभोगस्य वृद्ध्या आनयितानां अवसरानां, आव्हानानां च सम्मुखे सर्वकारस्य उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। सर्वकारेण विद्युत् आधारभूतसंरचनायां निवेशं वर्धयितव्यं, विद्युत्संसाधनानाम् आवंटनं अनुकूलितं कर्तव्यं, सन्तुलितक्षेत्रीयविकासं च प्रवर्तयितव्यम्। उद्यमैः स्वस्य विद्युत्प्रबन्धनं सुदृढं कर्तव्यं, ऊर्जा-उपयोगदक्षतायां सुधारः करणीयः, क्षेत्रीय-अन्तर-जनित-जोखिमानां न्यूनीकरणाय विविध-बाजाराणां सक्रियरूपेण विस्तारः करणीयः च भविष्यं दृष्ट्वा विद्युत्प्रदायस्य निरन्तर-अनुकूलीकरणेन विदेशव्यापार-उद्योगस्य निरन्तर-नवीनीकरणेन च द्वयोः निकटतरं अधिकसमन्वयितं च विकासं प्राप्तुं आर्थिकवृद्धौ अधिकं योगदानं दातुं च अपेक्षा अस्ति