समाचारं
मुखपृष्ठम् > समाचारं

औद्योगिकविद्युत् उपभोगस्य वृद्धेः अन्तर्गतं नवीनाः आर्थिकावकाशाः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

औद्योगिकविद्युत्उपभोगस्य वृद्धिः अनेकेषां आर्थिकक्षेत्राणां विकासेन सह निकटतया सम्बद्धा अस्ति । विनिर्माण-उद्योगं उदाहरणरूपेण गृहीत्वा विद्युत्-उपभोगस्य वृद्धिः उत्पादन-परिमाणस्य विस्तारः, उत्पादन-दक्षतायाः सुधारः च इति अर्थः एतेन न केवलं औद्योगिकशृङ्खलायाः अनुकूलनं उन्नयनं च प्रवर्तते, अपितु सम्बन्धितकम्पनीभ्यः अधिकव्यापारस्य अवसराः अपि आनयन्ति ।

आर्थिकवैश्वीकरणस्य युगे औद्योगिकविकासस्य एषा प्रवृत्तिः सीमापारव्यापारस्य अनुकूलपरिस्थितयः अपि निर्मितवती अस्ति । विनिर्माण-उद्योगस्य समृद्ध्या अधिकाधिक-उच्चगुणवत्ता-उत्पादानाम् अन्तर्राष्ट्रीय-विपण्ये प्रवेशस्य अवसरः प्राप्तः । उत्पादनपरिमाणस्य विस्तारस्य अर्थः अस्ति उत्पादनक्षमतायाः वृद्धिः, या विदेशविपण्यस्य आवश्यकतां पूरयितुं शक्नोति, तस्मात् सीमापारव्यापारस्य वृद्धिं प्रवर्धयितुं शक्नोति

तत्सह उद्योगस्य विकासेन रसद-यान-आदि-उद्योगानाम् अपि प्रगतिः अभवत् ।कृते कुशलं रसदव्यवस्था आवश्यकी अस्तिसीमापार ई-वाणिज्यम् निर्णायकः। विश्वस्य सर्वेषु भागेषु शीघ्रं सुरक्षिततया च मालस्य वितरणं कर्तुं शक्यते, येन परिवहनव्ययः न्यूनीकरोति, सीमापारव्यापारस्य कार्यक्षमतायां प्रतिस्पर्धायां च सुधारः भवति

तदतिरिक्तं औद्योगिकविद्युत्-उपभोगस्य वृद्ध्या अपि कम्पनीः प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धयितुं प्रेरिताः सन्ति । नवीनप्रौद्योगिकीनां प्रयोगेन उत्पादस्य गुणवत्तां मूल्यं च वर्धयितुं शक्यते, येन चीनीयनिर्माणं अन्तर्राष्ट्रीयविपण्ये अधिकं प्रतिस्पर्धात्मकं भवति ।एतत् कृते उपयोगी भवतिसीमापार ई-वाणिज्यम्उपभोक्तृणां विविधानां आवश्यकतानां पूर्तये अधिकानि नवीनाः उच्चमूल्यवर्धितानि उत्पादनानि प्रदातुं समर्थाः इति अर्थः ।

नीतिस्तरस्य औद्योगिकविकासस्य सीमापारव्यापारस्य च समर्थनार्थं सर्वकारेण प्राधान्यनीतीनां श्रृङ्खला प्रवर्तिता अस्ति ।यथा शुल्कं न्यूनीकर्तुं सीमाशुल्कनिष्कासनप्रक्रियासु सरलीकरणं च इत्यादि ।सीमापार ई-वाणिज्यम्उद्यमैः अधिकं शिथिलं विकासवातावरणं निर्मितम् अस्ति ।

तथापि औद्योगिकविकासः तथा...सीमापार ई-वाणिज्यम् परस्परप्रवर्धनप्रक्रियायां वयं केचन आव्हानाः अपि सम्मुखीभवन्ति । सर्वप्रथमं पर्यावरणसंरक्षणस्य विषयाः अधिकाधिकं प्रमुखाः अभवन् । यथा यथा औद्योगिकं उत्पादनं विस्तारं प्राप्नोति तथा तथा ऊर्जायाः उपभोगः पर्यावरणप्रदूषणं च वर्धते । एतदर्थं उद्यमाः आर्थिकलाभान् अनुसृत्य स्थायिविकासे अधिकं ध्यानं दातुं, पर्यावरणसौहृदप्रौद्योगिकीनां स्वच्छ ऊर्जां च स्वीकुर्वन्तु, कार्बन उत्सर्जनं न्यूनीकर्तुं, हरितउत्पादनं प्राप्तुं च आवश्यकाः सन्ति

द्वितीयं अन्तर्राष्ट्रीयविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् । यद्यपि चीनस्य निर्माणस्य केचन लाभाः सन्ति तथापि अन्येषु देशेषु विनिर्माणउद्योगाः अपि निरन्तरं विकसिताः प्रगतिशीलाः च सन्ति ।सीमापार ई-वाणिज्यम्उद्यमानाम् अन्तर्राष्ट्रीयविपण्ये विशिष्टतां प्राप्तुं स्वस्य ब्राण्ड्-निर्माण-विपणन-क्षमतायां निरन्तरं सुधारः करणीयः, स्वस्य उत्पादानाम् दृश्यतां प्रतिष्ठां च वर्धयितुं आवश्यकता वर्तते

अपि च प्रौद्योगिकी नवीनता, प्रतिभायाः अभावः च बाधाः सन्ति । औद्योगिकक्षेत्रे नवीनाः प्रौद्योगिकयः निरन्तरं उद्भवन्ति,सीमापार ई-वाणिज्यम् उद्यमानाम् एतासां प्रौद्योगिकीनां निपुणतां समये एव प्रयोक्तुं च आवश्यकं यत् परिचालनदक्षतां सेवागुणवत्तां च सुधारयितुम्। परन्तु सम्प्रति सम्बन्धितक्षेत्रेषु व्यावसायिकप्रतिभानां सापेक्षिकः अभावः अस्ति, यत् उद्योगविकासाय दृढसमर्थनं दातुं प्रतिभाप्रशिक्षणं परिचयं च सुदृढं कर्तुं आवश्यकम् अस्ति

संक्षेपेण २०२३ जनवरीतः फरवरीपर्यन्तं राष्ट्रिय औद्योगिकविद्युत्उपभोगस्य वृद्ध्या आर्थिकविकासस्य नूतनाः अवसराः आगताः ।सीमापार ई-वाणिज्यम्अस्माभिः एतस्य अवसरस्य ग्रहणं करणीयम्, घरेलु औद्योगिकविकासस्य लाभस्य पूर्णं उपयोगः करणीयः, विविधचुनौत्यस्य सामना कर्तव्यः, स्वस्य स्थायिविकासः प्राप्तव्यः, आर्थिकवैश्वीकरणस्य प्रवर्धनार्थं च योगदानं दातव्यम् |.