한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे अङ्कीकरणस्य तरङ्गः विश्वं व्याप्नोति, विविधानि नवीनप्रौद्योगिकीनि च क्रमेण उद्भवन्ति । तेषु अन्तर्जालक्षेत्रे महत्त्वपूर्णं नवीनतारूपेण SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था क्रमेण उद्यमानाम् संचालनविकासप्रतिरूपं परिवर्तयति एतत् उद्यमानाम् कृते वेबसाइट्-निर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति, येन तकनीकी-दहलीजः, व्ययः च न्यूनीकरोति ।
यथा औद्योगिकविद्युत्उपभोगे परिवर्तनं औद्योगिकनिर्माणस्य स्थितिं प्रतिबिम्बयति तथा SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासः डिजिटलविपणनस्य ब्राण्डनिर्माणस्य च उद्यमानाम् आवश्यकताः अपि प्रतिबिम्बयति। अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे कम्पनीभिः शीघ्रमेव स्वस्य ऑनलाइन-प्रतिबिम्बं स्थापयितुं ग्राहकानाम् आकर्षणं च आवश्यकम् । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली केवलं एतां माङ्गं पूरयति, येन कम्पनीभ्यः अल्पकाले एव व्यावसायिकानि सुन्दराणि च जालपुटानि भवितुं शक्नुवन्ति।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । व्यक्तिगतकरणस्य प्रमाणं तुल्यकालिकरूपेण सीमितं भवितुम् अर्हति तथा च केषाञ्चन व्यवसायानां विशिष्टानि आवश्यकतानि पूर्णतया न पूरयितुं शक्नोति । परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा एताः समस्याः क्रमेण समाधानं प्राप्नुयुः इति मम विश्वासः।
अन्यदृष्ट्या औद्योगिकविद्युत्उपभोगे परिवर्तनस्य सास् स्वसेवाजालस्थलनिर्माणव्यवस्थायां अपि निश्चितः प्रभावः भविष्यति । यदा औद्योगिकं उत्पादनं मन्दं भवति तदा कम्पनयः व्ययनियन्त्रणे अधिकं ध्यानं दातुं शक्नुवन्ति, तस्मात् जालपुटनिर्माणस्य बजटं सीमितं भवति । परन्तु दीर्घकालं यावत् अर्थव्यवस्थायाः पुनर्प्राप्त्या विकासेन च अङ्कीयनिर्माणे उद्यमानाम् निवेशः निरन्तरं वर्धते।
संक्षेपेण, औद्योगिकविद्युत्उपभोगे परिवर्तनं तथा च SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासः च आर्थिकवातावरणेन, प्रौद्योगिकीनवाचारेण, विपण्यमागधेन च निकटतया सम्बद्धौ स्तः अस्माभिः एतेषु परिवर्तनेषु निरन्तरं ध्यानं दत्तुं, उत्तमविकासाय अवसरान् ग्रहीतुं च आवश्यकम्।