समाचारं
मुखपृष्ठम् > समाचारं

उलान बुह धानरोपणप्रयोगस्य व्यापारविकासस्य च अद्भुतः चौराहा

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं तण्डुलरोपणप्रयोगस्य सफलतायाः अर्थः कृषिजन्यपदार्थानाम् उपजस्य गुणवत्तायाश्च वृद्धिः भवति । उच्चगुणवत्तायुक्ताः कृषिजन्यपदार्थाः विदेशव्यापाराय मालस्य समृद्धं स्रोतं प्रददति, निर्यातस्य सम्भावनां च वर्धयन्ति । उत्तमकृषि-उत्पाद-गुणवत्ता अन्तर्राष्ट्रीय-विपण्ये प्रतिष्ठां स्थापयितुं शक्नोति, अधिकान् विदेश-ग्राहकान् आकर्षयितुं च शक्नोति ।

द्वितीयं, तकनीकीदृष्ट्या धानरोपणप्रयोगेषु प्रयुक्तस्य उन्नतप्रौद्योगिक्याः प्रबन्धनस्य च अनुभवस्य विदेशव्यापारपदार्थानाम् उत्पादनप्रौद्योगिक्याः उन्नयनार्थं सन्दर्भमहत्त्वम् अस्ति विदेशव्यापारकम्पनयः एतेभ्यः प्रौद्योगिकीभ्यः अनुभवेभ्यः च स्वस्य उत्पादानाम् गुणवत्तां प्रतिस्पर्धां च सुधारयितुम् शिक्षितुं शक्नुवन्ति ।

अपि च, उलान् बुह-तण्डुलरोपणप्रयोगस्य सफलतायाः कारणात् सम्बन्धितस्थानीय-उद्योगानाम् विकासः भविष्यति । यथा कृषि-उत्पाद-प्रक्रिया-उद्योगस्य उदयेन अधिकानि कार्य-अवकाशानि सृज्यन्ते, स्थानीय-निवासिनां आय-स्तरं च वर्धयितुं शक्यते । निवासिनः आयस्य वृद्धिः उपभोक्तृमागधां उत्तेजयिष्यति, तस्मात् घरेलुविपण्यस्य समृद्धिं प्रवर्धयिष्यति। घरेलुविपण्यस्य समृद्ध्या विदेशीयव्यापार-उद्यमानां कृते व्यापकविकासस्थानं, अधिकस्थिरं घरेलुमाङ्गसमर्थनं च प्रदत्तम् अस्ति ।

तदतिरिक्तं तण्डुलरोपणप्रयोगस्य सफलतायाः कारणात् स्थानीयप्रतिष्ठा, प्रतिबिम्बं च वर्धयिष्यति। यः प्रदेशः कृषिक्षेत्रे महत्त्वपूर्णानि उपलब्धयः कृतवान् सः बहिः जगति सकारात्मकं, नवीनं, सम्भाव्यं च प्रभावं त्यक्ष्यति।इयं उत्तमप्रतिमा विदेशीयनिवेशं व्यापारसहकार्यं च आकर्षयितुं साहाय्यं करोति, तथा च प्रदातिविदेशीय व्यापार केन्द्र प्रचारअनुकूलं बाह्यवातावरणं निर्मायताम्।

संक्षेपेण, यद्यपि उलान् बुहे चावलरोपणप्रयोगस्य सफलता स्थानीयकृषिघटना इति प्रतीयते तथापि व्यापारविकासे तस्य प्रभावः बहुपक्षीयः अस्ति, उत्पादस्य आपूर्तितः प्रौद्योगिकीसन्दर्भपर्यन्तं, उद्योगप्रवर्धनात् प्रतिबिम्बनिर्माणपर्यन्तं, येषां सर्वेषां योगदानं अस्ति व्यापारस्य विकासः।विदेशीय व्यापार केन्द्र प्रचारदृढं समर्थनं सम्भाव्य अवसरान् च प्रदाति।