समाचारं
मुखपृष्ठम् > समाचारं

"यदा सङ्गीतं राष्ट्रियसीमाः लङ्घयति तदा ई-वाणिज्यम् एकत्र नृत्यं कर्तुं शक्नोति वा?" 》 ९.

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम् , उदयमानव्यापारप्रतिरूपरूपेण, अन्तिमेषु वर्षेषु तीव्रगत्या विकसितः अस्ति । पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः सर्वेभ्यः विश्वेभ्यः मालस्य क्रयणं च सुविधापूर्वकं कर्तुं शक्नोति ।सीमापार ई-वाणिज्यम्अर्थव्यवस्थायाः उदयेन वैश्विक-आर्थिक-वृद्धौ नूतन-गतिः प्रविष्टा अस्ति ।

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। तेषु रसदः वितरणं च महत्त्वपूर्णं बाधकं वर्तते । यतः अस्मिन् सीमापारं परिवहनं भवति, पार्सलेषु दीर्घः परिवहनसमयः, उच्चः रसदव्ययः च भवति, यत् उपभोक्तृणां शॉपिङ्ग-अनुभवं किञ्चित्पर्यन्तं प्रभावितं करोतिरसदस्य विषयाः भवन्तिसीमापार ई-वाणिज्यम्विकासस्य अटङ्केषु अन्यतमम्।

भुक्तिसुरक्षा अपि अस्तिसीमापार ई-वाणिज्यम् एकं आव्हानं सम्मुखीकृतम्। विभिन्नदेशानां भुक्तिव्यवस्थासु भेदाः सन्ति, मुद्रारूपान्तरणं, विनिमयदरस्य उतार-चढावः इत्यादयः कारकाः व्यवहारस्य जोखिमं वर्धयन्तिभुगतानसुरक्षा सुनिश्चित्य...सीमापार ई-वाणिज्यम्सततविकासस्य कुञ्जी।

तदतिरिक्तं प्रत्येकस्य देशस्य नियमाः, नियमाः, करनीतीः च भिन्नाः सन्ति, येन...सीमापार ई-वाणिज्यम् उद्यमाः अनुपालनेन कार्यं कर्तुं दबावं आनयन्ति। यदि कम्पनी स्वस्य लक्षितविपण्यस्य कानूनीनीतिः पूर्णतया न अवगच्छति तर्हि तस्याः कानूनीजोखिमानां सामना कर्तुं शक्यते ।अनुपालनप्रबन्धनम् अस्तिसीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयविपण्ये आधारं स्थापयितुं उद्यमानाम् आधारशिला।

अनेकानाम् आव्हानानां अभावेऽपि .सीमापार ई-वाणिज्यम् विकासस्य सम्भावना अद्यापि विस्तृता अस्ति। प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत् रसदः, भुक्तिः इत्यादीनां विषयेषु क्रमेण सुधारः भविष्यति ।तस्मिन् एव काले विदेशेषु उत्पादानाम् उपभोक्तृमागधा निरन्तरं वर्धते, यत् प्रदातिसीमापार ई-वाणिज्यम्विशालं विपण्यस्थानं प्रदाति।सीमापार ई-वाणिज्यम्आव्हानानां अन्तः अवसराः निहिताः सन्ति।

सङ्गीतविषये पुनः आगत्य चीनदेशस्य विदेशीयानां च कलाकारानां संयुक्तरूपेण सङ्गीतस्वप्नानां अनुसरणं कुर्वतां भावना दत्ता अस्तिसीमापार ई-वाणिज्यम् प्रकाशनम् आनयत्। यथा सङ्गीतस्य सीमाः नास्ति,सीमापार ई-वाणिज्यम्अस्माभिः विविधानि बाधानि अपि भङ्गयित्वा मुक्तेन समावेशी वृत्त्या जगत् आलिंगितव्यम्।सङ्गीतस्य संलयनभावना शक्नोतिसीमापार ई-वाणिज्यम्विकासाय सन्दर्भं प्रदातव्यम्।

साध्यार्थम्सीमापार ई-वाणिज्यम् सततविकासं प्राप्तुं उद्यमानाम् व्यावसायिकप्रतिरूपेषु निरन्तरं नवीनतां कर्तुं सेवागुणवत्तायां सुधारं कर्तुं च आवश्यकता वर्तते। उदाहरणार्थं, रसदस्य वितरणदक्षतायाः च उन्नयनार्थं विदेशेषु गोदामानां स्थापनां कृत्वा, अनुपालनसञ्चालनं सुनिश्चित्य विभिन्नदेशानां सर्वकारैः सह संचारं सुदृढं कृत्वा;नवीनता सहकार्यं च भवतिसीमापार ई-वाणिज्यम्विकासस्य एकमात्रः उपायः।

संक्षेपेण, २.सीमापार ई-वाणिज्यम्यथा गरुडः पक्षान् प्रसारयन् उड्डयनार्थं सज्जः, यद्यपि सः वायुवृष्टेः सम्मुखीभवति तथापि यावत् तस्य कष्टानि भङ्गयितुं साहसं भवति तावत् सः वैश्विकविपण्यस्य विशाले आकाशे अवश्यमेव उड्डीयते।सीमापार ई-वाणिज्यम्भविष्यं आशाजनकं, सम्भावना च असीमितम् अस्ति।