한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् , भौगोलिकप्रतिबन्धान् भङ्गयति इति व्यावसायिकप्रतिरूपरूपेण उपभोक्तृविकल्पानां व्याप्तिः बहुधा विस्तारयति । अस्मिन् सन्दर्भे जियाङ्गनन् बुयी अपि अवसरानां, आव्हानानां च सामनां कुर्वन् अस्ति ।तस्य उपयोगः कथं करणीयः इति चिन्तनम् आवश्यकम् अस्तिसीमापार ई-वाणिज्यम्लाभं, अन्तर्राष्ट्रीयविपण्यविस्तारं, ब्राण्डप्रभावं च वर्धयति।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् पारम्परिक-आपूर्ति-शृङ्खला-प्रबन्धनस्य कृते अपि नूतनाः आवश्यकताः अग्रे स्थापयति । जियाङ्गनन् बुयी इत्यनेन स्वस्य आपूर्तिशृङ्खलायाः अनुकूलनं करणीयम् यत् तस्य उत्पादाः विश्वस्य उपभोक्तृभ्यः शीघ्रं कुशलतया च प्राप्तुं शक्नुवन्ति इति सुनिश्चितं भवति। रसदस्य दृष्ट्या २.सीमापार ई-वाणिज्यम्कुशल-अन्तर्राष्ट्रीय-रसद-सेवासु अवलम्ब्य, एषः क्षेत्रः अस्ति यस्मिन् जियाङ्गनन् बुयी-इत्यस्य कृते ध्यानं निवेशं च आवश्यकम् अस्ति ।
अतिरिक्ते,सीमापार ई-वाणिज्यम् महामारीयाः उदयेन जियाङ्गनन् बुयी इत्यस्मै अपि ब्राण्डस्य डिजिटलविपणनस्य विषये अधिकं ध्यानं दत्तम् अस्ति । सामाजिकमाध्यमेन, ऑनलाइनविज्ञापनेन इत्यादिभिः माध्यमैः वैश्विकग्राहकानाम् ध्यानं आकर्षयन्तु। परन्तु एतेन ब्राण्ड्-प्रतिबिम्ब-निर्वाहस्य कठिनसमस्या अपि आगच्छति, यस्याः कृते भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमिषु ब्राण्ड्-सङ्गतिं विशिष्टतां च निर्वाहयितुम् आवश्यकम् अस्ति
उपभोक्तृदृष्ट्या .सीमापार ई-वाणिज्यम् तेषां कृते Jiangnan Buyi इत्यस्य उत्पादाः अधिकसुलभतया प्राप्तुं अनुमतिः दत्ता। परन्तु तत्सहकालं भवन्तः आकारस्य, गुणवत्तायाः इत्यादीनां भेदानाम् अपि सामनां कर्तुं शक्नुवन्ति, तथैव विक्रयोत्तरसेवायां अनिश्चिततायाः अपि सामना कर्तुं शक्नुवन्ति । उपभोक्तृणां क्रयणविश्वासं वर्धयितुं जियाङ्गनन् बुयी इत्यस्य एतेषु पक्षेषु स्पष्टतरसूचनाः उत्तमसेवाः च प्रदातुं आवश्यकता वर्तते।
संक्षेपेण जियाङ्गनन् बुयी इत्यस्य सक्रियरूपेण प्रतिक्रियायाः आवश्यकता वर्ततेसीमापार ई-वाणिज्यम्परिवर्तनं आनयित्वा, स्वस्य लाभाय पूर्णं क्रीडां दत्त्वा, निरन्तरं नवीनतां, सुधारं च कृत्वा एव वयं घोरविपण्यस्पर्धायां अजेयः तिष्ठितुं शक्नुमः |.