한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य अङ्कीययुगे ई-वाणिज्यस्य उदयः अनिवारणीयः प्रवृत्तिः अभवत् । ताओबाओ तथा जेडी डॉट कॉम् इत्येतयोः प्रतिनिधित्वेन ई-वाणिज्य-मञ्चैः जनानां शॉपिङ्ग्-विधिः उपभोग-अभ्यासः च परिवर्तिता अस्ति । ई-वाणिज्यम् न केवलं समृद्धं विविधं च उत्पादचयनं प्रदाति, अपितु भौगोलिकप्रतिबन्धान् अपि भङ्गयति, येन उपभोक्तारः विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति व्यापारिणां कृते ई-वाणिज्येन परिचालनव्ययः न्यूनीकरोति, विक्रयदक्षता च सुधारः भवति ।
ई-वाणिज्यस्य विकासेन सम्बन्धित-उद्योगानाम् अपि समृद्धिः अभवत् । ई-वाणिज्यस्य आवश्यकतायाः कारणात् रसद-उद्योगस्य तीव्रगत्या विकासः अभवत्, द्रुत-वितरण-सेवाः अधिकाधिकं परिपूर्णाः अभवन्, वितरण-वेगः च निरन्तरं वर्धते तस्मिन् एव काले ई-वाणिज्येन ई-वाणिज्यविपणनम्, ग्राहकसेवासमर्थनम् इत्यादीनां समर्थनसेवानां श्रृङ्खला अपि उत्पन्ना, येन रोजगारस्य अधिकाः अवसराः सृज्यन्ते
परन्तु ई-वाणिज्यस्य विकासः सुचारुरूपेण न अभवत् । तत्र काश्चन समस्याः सन्ति, यथा उत्पादस्य विषमगुणवत्ता, विक्रयानन्तरं अपर्याप्तसेवा च । अस्य कृते पर्यवेक्षणस्य सुदृढीकरणं, विपण्यव्यवस्थायाः मानकीकरणं, उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणं च आवश्यकम् अस्ति ।
वाङ्ग होङ्गनियनस्य कलात्मकानुसन्धानं प्रति पुनः । यद्यपि सः यस्मिन् कलाक्षेत्रे प्रवृत्तः अस्ति तत् ई-वाणिज्यात् दूरं दृश्यते तथापि वस्तुतः सम्भाव्यसम्बन्धाः सन्ति । ई-वाणिज्यस्य विकासेन कलात्मककृतीनां प्रचारार्थं विक्रयाय च नूतनं मञ्चं प्रदत्तम् अस्ति ।
कलाकाराः अधिकं ध्यानं संग्राहकाः च आकर्षयितुं ई-वाणिज्य-मञ्चानां माध्यमेन स्व-कृतीनां प्रदर्शनं कर्तुं शक्नुवन्ति । तस्मिन् एव काले ई-वाणिज्यस्य बृहत् आँकडा विश्लेषणं कलाकारान् विपण्यमागधां अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति, तस्मात् जनरुचिभिः अधिकं सङ्गतानि कार्याणि निर्मातुं शक्नुवन्ति
परन्तु इदमपि ज्ञातव्यं यत् ई-वाणिज्यस्य हस्तक्षेपेण कलास्वरूपं परिवर्तयितुं न शक्यते। कलाकृतयः स्वस्य विशिष्टतां सृजनशीलतां च निर्वाहयेयुः, केवलं विपण्यस्य पूर्तये स्वस्य आत्मानं न हास्यन्ति।
अवसरैः, आव्हानैः च परिपूर्णे अस्मिन् युगे ई-वाणिज्य-उद्योगे कलाक्षेत्रे च निरन्तरं नवीनतायाः, सफलतायाः च आवश्यकता वर्तते । एवं एव वयं घोरस्पर्धायां दुर्जेयः तिष्ठितुं शक्नुमः।