한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेबसाइट्-निर्माणस्य मार्गः क्रमेण पारम्परिकजटिलसङ्केतलेखनात् अधिकसुलभं कुशलं च मार्गं प्रति विकसितः अस्ति । यथा, केचन स्वचालितजालस्थलनिर्माणसाधनाः मञ्चाः च अ-तकनीकीजनाः स्वकीयानि जालपुटानि सहजतया निर्मातुं शक्नुवन्ति ।
एषा प्रवृत्तिः न केवलं व्यक्तिनां व्यवसायानां च जालपुटनिर्माणस्य मार्गं परिवर्तयति, अपितु सम्पूर्णे अन्तर्जालपारिस्थितिकीतन्त्रे अपि गहनः प्रभावः भवति । एतत् जालस्थलस्य निर्माणस्य सीमां न्यूनीकरोति, अधिकानि सृजनशीलतां विचारान् च शीघ्रमेव ऑनलाइन-प्रदर्शने परिणतुं शक्नोति ।
वेबसाइट् डिजाइनं उदाहरणरूपेण गृह्यताम् पूर्वं व्यावसायिक डिजाइनरः तत् पूर्णं कर्तुं बहुकालं ऊर्जां च व्यययति स्म अधुना केषाञ्चन टेम्पलेट्-उपकरणानाम् माध्यमेन उपयोक्तारः स्वस्य आवश्यकतानुसारं शीघ्रमेव सुन्दराणि व्यावहारिकाणि च पृष्ठानि निर्मातुम् अर्हन्ति । अपि च, एतानि साधनानि ई-वाणिज्यम्, ब्लोग्, मञ्चादिषु विभिन्नेषु पक्षेषु उपयोक्तृणां आवश्यकतानां पूर्तये कार्यात्मकप्लग-इन्-सम्पत् अपि प्रददति ।
न केवलं, नूतनं वेबसाइट्-निर्माण-प्रतिरूपं उद्योग-पार-एकीकरणम् अपि प्रवर्धयति । यथा, विपणनक्षेत्रेण सह संयोजनेन वेबसाइटनिर्माणं केवलं तान्त्रिकक्रियाकलापः न भवति, अपितु विपणनरणनीत्याः महत्त्वपूर्णः भागः अपि भवति सुविकसितजालस्थलस्य माध्यमेन कम्पनयः स्वस्य ब्राण्ड्-प्रचारं, ग्राहकानाम् आकर्षणं, विपण्य-प्रतिस्पर्धायाः च उन्नतिं कर्तुं शक्नुवन्ति ।
एतत् वदन् मया एकस्य विशेषस्य वेबसाइट् निर्माणपद्धतेः उल्लेखः कर्तव्यः-SAAS self-service website building system इति। अस्य अद्वितीयलाभानां कारणात् अनेकेषां उपयोक्तृणां विकल्पः अभवत् ।
SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीषु सामान्यतया सुलभ-सञ्चालन-अन्तरफलकं भवति उपयोक्तृभ्यः गभीर-तकनीकी-पृष्ठभूमिः आवश्यकी नास्ति तथा च केवलं कर्षण-क्लिक्-करणेन वेबसाइट-निर्माणं सम्पूर्णं कर्तुं शक्नुवन्ति । अपि च, प्रणाली बहुधा टेम्पलेट्-विषयान् च प्रदाति, यत्र विविधाः उद्योगाः शैल्याः च आच्छादिताः सन्ति, उपयोक्तारः स्वस्य ब्राण्ड्-प्रतिबिम्बस्य व्यावसायिक-आवश्यकतानां च अनुसारं तान् चयनं अनुकूलनं च कर्तुं शक्नुवन्ति
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्यां शक्तिशालिनः पृष्ठभागप्रबन्धनकार्याणि अपि सन्ति । उपयोक्तारः वेबसाइट् सामग्रीं सुलभतया प्रबन्धयितुं, उत्पादसूचनाः अद्यतनीकर्तुं, आदेशान् प्रक्रियां कर्तुं इत्यादीनि कर्तुं शक्नुवन्ति, येन वेबसाइट्-सञ्चालनस्य कार्यक्षमतायाः महती उन्नतिः भवति ।
व्ययस्य दृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि महत् लाभः अस्ति । वेबसाइट्-निर्माणस्य पारम्परिक-मार्गस्य तुलने उपयोक्तृभ्यः सर्वर-क्रयणं, सॉफ्टवेयर-स्थापनम् इत्यादीनां आवश्यकता नास्ति ।तेषां केवलं माङ्गल्यां निश्चितं सेवाशुल्कं दातुं आवश्यकं भवति, येन वेबसाइट्-निर्माणस्य प्रारम्भिकनिवेशः, पश्चात् अनुरक्षणव्ययः च न्यूनीकरोति
तस्मिन् एव काले SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उत्तमं तकनीकीसमर्थनं सेवागारण्टीं च दातुं शक्नोति । एकदा समस्या सम्मुखीभवति तदा उपयोक्तारः समये एव सहायतां प्राप्तुं शक्नुवन्ति येन जालस्थलस्य सामान्यसञ्चालनं सुनिश्चितं भवति ।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति ।
प्रथमं व्यक्तिकरणस्य केचन सीमाः भवितुम् अर्हन्ति । यद्यपि प्रणाली साचानां विषयाणां च धनं प्रदाति तथापि विशेषावाश्यकतायुक्तानां केषाञ्चन उपयोक्तृणां कृते तेषां व्यक्तिगत आवश्यकताः पूर्णतया पूरयितुं न शक्नोति
द्वितीयं, दत्तांशसुरक्षा अपि एकः विषयः अस्ति यस्य विषये ध्यानस्य आवश्यकता वर्तते। यतः उपयोक्तुः दत्तांशः सेवाप्रदातुः सर्वरे संगृहीतः भवति, तस्मात् दत्तांशस्य लीकेजस्य निश्चितः जोखिमः भवति ।
तदतिरिक्तं, केषाञ्चन बृहत् उद्यमानाम् अथवा वेबसाइट्-प्रदर्शनस्य अत्यन्तं उच्च-आवश्यकता-युक्तानां उपयोक्तृणां कृते SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाली पर्याप्तं लचीलतां, मापनीयतां च न प्रदातुं शक्नोति
एतेषां अभावानाम् अभावेऽपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अद्यापि वेबसाइटनिर्माणउद्योगस्य विकासाय महत्त्वपूर्णां भूमिकां निर्वहति।
प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यमागधायां परिवर्तनेन सह SAAS स्वसेवाजालस्थलनिर्माणप्रणाली निरन्तरं अनुकूलितं सुधारं च क्रियते भविष्ये व्यक्तिगत-अनुकूलनम्, आँकडा-सुरक्षा, कार्य-प्रदर्शन-अनुकूलनम् इत्यादिषु पक्षेषु अधिकानि सफलतानि प्राप्तुं शक्यते, येन उपयोक्तृभ्यः अधिकानि उच्चगुणवत्तायुक्तानि, सुविधाजनकाः च वेबसाइट-निर्माण-सेवाः प्रदास्यन्ति
तस्मिन् एव काले वेबसाइट् निर्माण-उद्योगस्य विकासः अन्येषु क्षेत्रेषु प्रौद्योगिकी-नवीनीकरणेन सह अपि एकीकृतः भविष्यति । यथा, कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगः वेबसाइट् डिजाइनस्य, अनुकूलनस्य, संचालनस्य च अधिकबुद्धिमान् समाधानं प्रदास्यति
सामान्यतया जालस्थलनिर्माणक्षेत्रस्य विकासः अवसरैः, आव्हानैः च परिपूर्णः भवति । वयं भविष्ये अधिकानि नवीनजालस्थलनिर्माणपद्धतयः प्रौद्योगिकीश्च द्रष्टुं उत्सुकाः स्मः येन व्यक्तिनां उद्यमानाञ्च डिजिटलविकासाय सशक्तं समर्थनं प्रदातुं शक्यते।