한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं वाङ्ग होङ्गनियनस्य अनुभवस्य विषये वदामः । जीवनेन कार्यं कर्तुं बहिः गन्तुं बाध्यः सः सर्वदा सुलेखप्रेमस्य पालनम् अकरोत्, कठिनवातावरणे च सृजनं कुर्वन् आसीत् । एषा भावना प्रशंसनीया अस्ति। तस्य कथा अस्मान् वदति यत् यावत् अस्माकं दृढः विश्वासः, अविरामप्रयत्नाः च सन्ति तावत् वयं दुःखस्य सम्मुखे प्रकाशयितुं शक्नुमः ।
अद्य प्रौद्योगिकी नवीनतायाः तरङ्गे सास् स्वसेवाजालस्थलनिर्माणव्यवस्था उद्भूतवती अस्ति । एषा प्रणाली अनेकेभ्यः व्यवसायेभ्यः व्यक्तिभ्यः च वेबसाइट्-निर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति । एतत् वेबसाइट्-निर्माणस्य तान्त्रिक-दहलीजं, व्ययं च न्यूनीकरोति, येन व्यावसायिक-तकनीकी-पृष्ठभूमि-रहिताः अधिकाः जनाः स्वस्य जालस्थलस्य स्वामित्वं सहजतया कर्तुं शक्नुवन्ति ।
उद्यमानाम् कृते SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अर्थः अस्ति यत् ते शीघ्रमेव ऑनलाइन-प्रतिबिम्बं स्थापयितुं शक्नुवन्ति, मार्केट-चैनेल्-विस्तारं च कर्तुं शक्नुवन्ति । बोझिलसङ्केतलेखनस्य सर्वरविन्यासस्य च आवश्यकता नास्ति, सरलसञ्चालनद्वारा च भवान् सुन्दरं व्यावहारिकं च जालपुटं निर्मातुम् अर्हति । एतेन कम्पनीयाः विपण्यप्रतिसादवेगः बहु सुधरति, प्रतिस्पर्धा च वर्धते ।
व्यक्तिगत उद्यमिनः कृते SAAS स्वसेवाजालस्थलनिर्माणप्रणाली तेषां स्वप्नानां साकारीकरणाय मञ्चं प्रदाति। ते स्वस्य सृजनशीलतायाः विचाराणां च उपयोगं कृत्वा उत्पादानाम् अथवा सेवानां प्रदर्शनार्थं ग्राहकानाम् आकर्षणार्थं च व्यक्तिगतजालस्थलानां शीघ्रं निर्माणं कर्तुं शक्नुवन्ति।
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । सुरक्षायाः दृष्ट्या दत्तांशस्य लीकेजस्य जोखिमः भवितुम् अर्हति । यतः बहुविधाः उपयोक्तारः समानसर्वरसम्पदां साझां कुर्वन्ति, एकदा प्रणाल्यां दुर्बलता भवति चेत्, उपयोक्तुः सूचनासुरक्षायाः कृते खतरा भवितुम् अर्हति ।
कार्यानुकूलनस्य दृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणाली कतिपयानां विशेषाणां आवश्यकतानां पूर्तये न शक्नोति । यद्यपि एतत् समृद्धानि टेम्पलेट्-कार्यात्मक-मॉड्यूलानि च प्रदाति तथापि अद्वितीयव्यापारतर्कयुक्तानां केषाञ्चन उपयोक्तृणां कृते एतत् सीमितं अनुभवितुं शक्नोति ।
परन्तु प्रौद्योगिक्याः निरन्तरप्रगत्या क्रमेण एतासां समस्यानां समाधानं भवति । अनुसंधानविकासदलः प्रणाल्याः अनुकूलनं, सुरक्षासंरक्षणपरिहारं सुदृढं करोति, उपयोक्तृणां अधिकाधिकविविधानाम् आवश्यकतानां पूर्तये अधिकानि अनुकूलनविकल्पानि योजयति च
वाङ्ग होङ्गनियनस्य कथां प्रति गच्छामः । तस्य दृढतायाः प्रयासानां च SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः प्रतिनिधित्वेन अभिनवभावनायाः सह किञ्चित् समानता अस्ति । कलाक्षेत्रे वा प्रौद्योगिक्यां वा निरन्तरं प्रगतिम् अनुसृत्य कष्टानि भङ्गयितुं साहसं कृत्वा एव सफलतां प्राप्तुं शक्नुमः।
भविष्ये विकासे SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः अधिकं लोकप्रियता, उन्नतिः च भविष्यति इति अपेक्षा अस्ति । अन्यैः उदयमानैः प्रौद्योगिकीभिः सह संयोजितं भविष्यति यत् अस्मान् अधिकानि आश्चर्यं सुविधां च आनयिष्यति। तस्मिन् एव काले वाङ्ग होङ्गनियन इव अस्माभिः अपि आव्हानानां सम्मुखे दृढविश्वासः स्थापयितव्यः, प्रौद्योगिक्या आनयितानां अवसरानां पूर्णतया उपयोगः करणीयः, स्वमूल्यानां स्वप्नानां च साक्षात्कारः करणीयः |.