한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं उत्पादानाम् डिजाइनं प्रचारं च सख्यं नियन्त्रितव्यं यत् ते सार्वजनिकसौन्दर्यशास्त्रस्य मूल्यानां च अनुरूपाः सन्ति इति सुनिश्चितं भवति।एषः एव ब्राण्डस्य विपण्यां स्थापनस्य आधारः ।
द्वितीयं अद्यतनस्य तीव्रविपण्यस्पर्धायां उपभोक्तृप्रतिक्रियायाः अवहेलना कर्तुं न शक्यते। Jiangnan Buyi उपभोक्तृणां स्वरं सक्रियरूपेण श्रोतव्यं तथा च समये उत्पादानाम् सेवानां च सुधारं कर्तव्यम्।उत्तमः उपयोक्तृअनुभवः ब्राण्डस्य स्थायिविकासस्य चालकशक्तिः अस्ति ।
अपि च ब्राण्ड्-सञ्चारस्य मार्गाः, पद्धतयः च अनुकूलितुं आवश्यकाः सन्ति । सटीकविपणनस्थापनद्वारा ब्राण्डजागरूकतां प्रतिष्ठां च वर्धयन्तु।प्रभावी संचारः ब्राण्डस्य प्रभावं वर्धयितुं शक्नोति।
अङ्कीययुगे यद्यपि एसईओ इत्यस्य तान्त्रिकसाधनं स्वयमेव लेखं जनयितुं शक्नोति तथापि सूचनाप्रसारणस्य कार्यक्षमतां सुधारयितुम् अर्हति तथापि तस्य सम्भाव्यजोखिमाः अपि सन्ति यदि अनुचितरूपेण उपयोगः क्रियते तर्हि तस्य परिणामः अशुद्धा अव्यावसायिकसूचना भवितुम् अर्हति, या ब्राण्ड्-प्रतिबिम्बं प्रभावितं कर्तुं शक्नोति ।अतः सावधानतया तस्य उपचारः करणीयः ।
संक्षेपेण, यदि जियांगनान बुयी स्वस्य ब्राण्ड्-प्रतिष्ठां पुनः स्थापयितुम्, वर्धयितुं च इच्छति तर्हि सर्वेषु पक्षेषु आन्तरिक-प्रबन्धनं सुदृढं कर्तुं, बाजार-परिवर्तनस्य उपभोक्तृ-आवश्यकतानां च अनुकूलतायै विविध-तकनीकी-साधनानाम् उचित-उपयोगस्य आवश्यकता वर्ततेएवं एव वयं स्पर्धायां दुर्जेयः एव तिष्ठितुं शक्नुमः।