समाचारं
मुखपृष्ठम् > समाचारं

जीवनस्य दबावे कलात्मकं दृढता तथा नवीनाः सृजनात्मकाः पद्धतयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वयमेव उत्पन्नलेखानां उदयः

स्वयमेव लेखाः जनयितुं वर्तमान-अन्तर्जालयुगे एकः उष्णः विषयः अस्ति । एतत् सर्वविधपाठसामग्री शीघ्रं जनयितुं उन्नत-एल्गोरिदम्, बृहत् परिमाणं च दत्तांशस्य उपयोगं करोति । एतेन पद्धत्या कतिपयेषु क्षेत्रेषु, यथा वार्ताप्रसारणं, प्रतिलेखननिर्माणम् इत्यादिषु किञ्चित् कार्यक्षमता व्यावहारिकता च दर्शिता अस्ति । परन्तु तत्सह सृष्टेः स्वरूपं, मूल्यं, मौलिकता च विषये चर्चाः अपि प्रेरयति ।

कलात्मकसृष्ट्या सह तुलना

वाङ्ग होङ्गनियनः यस्मिन् पारम्परिककलासृष्टेः आग्रहं करोति तस्य तुलने स्वयमेव उत्पन्नाः लेखाः अधिकं यांत्रिकाः दृश्यन्ते, आत्मायाः अभावः च भवति । कलात्मकसृष्टिः आन्तरिकभावनाभ्यः अद्वितीयप्रेरणाभ्यः च उत्पद्यते, सृष्टिकर्तुः व्यक्तित्वस्य विचारस्य च अभिव्यक्तिः भवति । परन्तु स्वयमेव उत्पन्नाः लेखाः अधिकतया प्रतिमानस्य दत्तांशस्य च संयोजने आधारिताः भवन्ति, गहनभावनाः, अद्वितीयदृष्टिकोणाः च प्रसारयितुं कठिनाः भवन्ति परन्तु स्वयमेव उत्पन्नलेखानां मूल्यं वयं सम्पूर्णतया अङ्गीकुर्वितुं न शक्नुमः । केषुचित् परिदृश्येषु येषु उच्चसमयानुकूलतायाः आवश्यकता भवति, तुल्यकालिकरूपेण मानकीकृतसामग्री च भवति, तत्र जनानां कृते शीघ्रं सूचनां प्राप्तुं मार्गं प्रदातुं निश्चितां भूमिकां कर्तुं शक्नोति परन्तु दीर्घकालं यावत् ये कार्याणि यथार्थतया जनानां हृदयं स्पृशितुं शक्नुवन्ति, तेषां स्थायिमूल्यं च भवति, ते मानवनिर्मातृणां सावधानीपूर्वकं पालिशं, अद्वितीयं च निर्माणं कृत्वा आगच्छन्ति।

रचनात्मकपारिस्थितिकीशास्त्रे प्रभावः

स्वयमेव उत्पन्नलेखानां उद्भवेन सृजनात्मकपारिस्थितिकीशास्त्रे प्रभावः अनिवार्यतया अभवत् । एकतः सरलसृष्टेः उपरि अवलम्बमानानां केषाञ्चन अभ्यासकानां कृते आव्हानं दातुं शक्नोति, अपरतः सृष्टेः मौलिकं अभिप्रायं गुणवत्तां च कथं निर्वाहयितुं शक्यते इति विषये सम्पूर्णं उद्योगं चिन्तयितुं अपि प्रेरयिष्यति प्रौद्योगिकीविकासस्य तरङ्गस्य मध्ये। वाङ्ग होङ्गनियन इत्यादीनां रचनाकारानाम् कृते ये कलात्मकसाधनानां पालनम् कुर्वन्ति, स्वयमेव लेखानाम् उत्पत्तिः तेषां सृजनात्मकमार्गे प्रत्यक्षतया खतरान् न जनयितुं शक्नोति। परन्तु समाजस्य सृष्टेः धारणायां परिवर्तनं, तस्य प्रभावः च विपण्यमागधायां अद्यापि ध्यानस्य विचारस्य च योग्यः अस्ति ।

भविष्यस्य सम्भावनाः विचाराः च

भविष्ये स्वयमेव लेखजननस्य प्रौद्योगिकी निरन्तरं सुधारं विकसितुं च शक्नोति, परन्तु मानवीयसृजनशीलता, कलात्मकभावना च सर्वदा अपूरणीयाः भवन्ति सुविधां आनेतुं प्रौद्योगिक्याः उपयोगं कुर्वन् मानवानाम् अद्वितीयसृजनात्मकक्षमतां पोषयितुं रक्षणं च कर्तुं आवश्यकम्, येन प्रौद्योगिक्याः मृत्तिकायां कलापुष्पं अधिकं तेजस्वीरूपेण प्रफुल्लितुं शक्नोति। संक्षेपेण वक्तुं शक्यते यत् जीवनस्य दबावे वाङ्ग होङ्गनियनस्य कलात्मकं दृढता प्रशंसनीया अस्ति, स्वयमेव उत्पन्नलेखानां घटना अपि अस्मान् बहु प्रेरणाम् आनयत्, येन सृष्टेः यथार्थार्थस्य भविष्यस्य दिशायाः च विषये अधिकं गभीरं चिन्तनं कर्तुं शक्यते।