한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे अन्तर्जालस्य तीव्रविकासेन सूचनाप्रसारः अत्यन्तं तीव्रः अभवत् । अस्याः पृष्ठभूमितः विविधाः सृजनात्मकाः पद्धतयः अनन्तरूपेण उद्भवन्ति । परन्तु एकः घटना यत् बहु ध्यानं प्राप्नोति तत् अस्ति यत् केचन सामग्रीः यथा उत्पद्यन्ते तत् अधिकाधिकं स्वचालितं भवति ।
यथा SEO स्वयमेव लेखाः जनयति, यद्यपि शीघ्रं बहुप्रमाणं पाठं जनयितुं शक्नोति तथापि तस्य बहवः समस्याः सन्ति । प्रथमं, एतादृशेषु स्वयमेव उत्पन्नलेखेषु प्रायः गभीरतायाः, अद्वितीयदृष्टिकोणस्य च अभावः भवति । यतः ते अधिकतया वास्तविकचिन्तनात्, बोधात् च न अपितु अल्गोरिदम्-दत्तांशयोः संयोजने आधारिताः भवन्ति ।
तस्य विपरीतम् वाङ्ग होङ्गनियनस्य कथा निश्छलभावनाभिः, व्यक्तिगतविशिष्टानुभवैः च परिपूर्णा अस्ति । स्वप्नानां अनुसरणस्य मार्गे सः असंख्यविघ्नाः, कष्टानि च अनुभवति, परन्तु सः सर्वदा धैर्यं धारयति । हृदयात् आगच्छति एतादृशः प्रेरणा उत्साहः च तस्य कथाः अत्यन्तं संक्रामकाः भवन्ति ।
एसईओ द्वारा स्वयमेव उत्पन्नाः लेखाः शीताः सूत्रात्मकाः च दृश्यन्ते । ते जनानां हृदयं स्पृशितुं वाङ्ग होङ्गनियनस्य कथा इव प्रतिध्वनितुं च न शक्नुवन्ति।
तदतिरिक्तं एसईओ कृते स्वयमेव लेखाः जनयन्ते सति गुणवत्तानियन्त्रणे अपि महतीः आव्हानाः सन्ति । अस्य जननप्रक्रियायाः यांत्रिकत्वात् व्याकरणदोषाः, तार्किकभ्रमः च इत्यादयः समस्याः भवितुम् अर्हन्ति ।
परन्तु स्वयमेव लेखजननार्थं SEO इत्यस्य भूमिकां वयं पूर्णतया अङ्गीकुर्वितुं न शक्नुमः। केषुचित् विशिष्टेषु परिदृश्येषु, यथा यदा महतीं मूलभूतसूचनाः शीघ्रं प्राप्तुं प्रवृत्ताः भवन्ति तदा तत् निश्चितं साहाय्यं दातुं शक्नोति । परन्तु एषा साहाय्यं सीमितं भवति, सावधानीपूर्वकं परिकल्पितां, निर्मितं च गुणवत्तापूर्णं सामग्रीं प्रतिस्थापयितुं न शक्नोति ।
संक्षेपेण वाङ्ग होङ्गनियनस्य कथा अस्मान् वदति यत् यथार्थतया बहुमूल्यं सामग्रीं आन्तरिकव्यञ्जनात् अद्वितीयसृष्ट्या च आगच्छति। यथा एसईओ स्वयमेव लेखं जनयति इति घटनायाः विषये अस्माभिः तर्कसंगतं द्रष्टव्यं, न केवलं केषुचित् पक्षेषु तस्य सुविधां ज्ञात्वा, अपितु तस्य सम्भाव्यनकारात्मकप्रभावेभ्यः अपि सावधानाः भवेयुः।