한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ऑनलाइन मार्केटिंग् इत्यस्य उदयः
अन्तर्जालस्य लोकप्रियतायाः कारणात् उद्यमानाम् कृते स्वविपण्यविस्तारस्य महत्त्वपूर्णं साधनं ऑनलाइन-विपणनम् अभवत् । आर्थिक-अस्थिरतायाः समये कम्पनीभिः व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च ऑनलाइन-विपणन-पद्धतीनां अनुकूलनस्य आवश्यकता वर्तते । यथा, सामाजिकमाध्यमविपणनम् लक्षितग्राहकानाम् स्थानं समीचीनतया ज्ञातुं शक्नोति तथा च विज्ञापनस्य अन्धतां न्यूनीकर्तुं शक्नोति।अङ्कीयरूपान्तरणस्य कुञ्जी
अङ्कीयरूपान्तरणं न केवलं उद्यमानाम् आन्तरिकसञ्चालनस्य कार्यक्षमतां सुधारयितुम् आवश्यकता अस्ति, अपितु विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं प्रतिस्पर्धां वर्धयितुं च अनिवार्यः विकल्पः अस्ति डिजिटलविपणनमञ्चं स्थापयित्वा कम्पनयः संसाधनानाम् अधिकप्रभावितेण एकीकरणं कर्तुं शक्नुवन्ति तथा च वास्तविकसमये विपण्यगतिशीलतायाः निरीक्षणं कर्तुं शक्नुवन्ति।आर्थिकस्थितेः अनुकूलतायै नवीनरणनीतयः
आर्थिकचुनौत्यस्य सम्मुखे नवीनविपणनरणनीतयः महत्त्वपूर्णाः सन्ति । यथा, ग्राहकानाम् विविधानां आवश्यकतानां पूर्तये वयं व्यक्तिगतरूपेण अनुकूलितसेवाः प्रदामः । तदतिरिक्तं विपण्यप्रवृत्तीनां पूर्वानुमानं कर्तुं तथा उत्पादविकासस्य विपणनक्रियाकलापस्य च पूर्वमेव योजनां कर्तुं बृहत्दत्तांशविश्लेषणस्य उपयोगः भवति ।पारक्षेत्रीयसहकार्यं विस्तारं च
देशैः स्वीकृताः आर्थिकनीतयः व्यापारबाधाः, विपण्यप्रवेशस्य स्थितिः च प्रभाविताः भवितुम् अर्हन्ति । उद्यमाः नीतिपरिवर्तनेषु ध्यानं दत्त्वा क्षेत्रान्तरसहकार्यस्य अवसरान् अन्वेष्टव्याः। विभिन्नेषु क्षेत्रेषु उद्यमैः सह सहकार्यं कृत्वा वयं संसाधनसाझेदारीम् पूरकलाभान् च साक्षात्कर्तुं शक्नुमः तथा च विपण्यस्थानस्य विस्तारं कर्तुं शक्नुमः।ब्राण्ड् निर्माणं ग्राहकसम्बन्धनिर्वाहं च केन्द्रीक्रियताम्
यदा अर्थव्यवस्था अस्थिरः भवति तदा उपभोक्तारः ब्राण्ड्-प्रतिष्ठायाः, उत्पादस्य गुणवत्तायाः च विषये अधिकं ध्यानं ददति । उद्यमाः ब्राण्ड्-निर्माणे निवेशं वर्धयन्तु, ब्राण्ड्-प्रतिबिम्बं च वर्धयेयुः । तस्मिन् एव काले वयं ग्राहकसम्बन्धनिर्वाहं सुदृढं कुर्मः, ग्राहकसन्तुष्टिं निष्ठां च सुदृढां कुर्मः।भविष्यस्य विपण्यसंभावनाः सज्जता च
यद्यपि वर्तमान अर्थव्यवस्था आव्हानानां सम्मुखीभवति तथापि यावत् कम्पनयः लचीलतया प्रतिक्रियां दातुं शक्नुवन्ति तथा च स्वविपणनरणनीतिं सक्रियरूपेण समायोजयितुं शक्नुवन्ति तावत् यावत् तेषां भविष्ये विपण्यां अनुकूलस्थानं भवितुं अपेक्षितम् अस्ति। प्रौद्योगिकी नवीनतायां विपण्यपरिवर्तनेषु च ध्यानं निरन्तरं कुर्वन्तु, तथा च कम्पनीयाः दीर्घकालीनविकासस्य आधारं स्थापयितुं पूर्वमेव रणनीतिकयोजनानि कुर्वन्तु। संक्षेपेण, आर्थिकचुनौत्यस्य अन्तर्गतं कम्पनीभिः स्थायिविकासं प्राप्तुं विपणनपद्धतीनां निरन्तरं नवीनतां अनुकूलितुं च विविधरणनीतयः व्यापकरूपेण उपयोक्तुं आवश्यकता वर्तते।