समाचारं
मुखपृष्ठम् > समाचारं

किराये आवासस्य तथा उदयमानव्यापाररूपस्य समन्वितविकासः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यम् उदाहरणरूपेण गृह्यताम् यद्यपि ई-वाणिज्यं किरायागृहं च भिन्नक्षेत्रेषु दृश्यते तथापि वस्तुतः ते आर्थिकशृङ्खलायां परस्परं प्रभावं कुर्वन्ति। ई-वाणिज्य-उद्योगस्य विकासेन रसद-गोदाम-आदि-उद्योगानाम् समृद्धिः अभवत् । रसदस्य गोदामस्य च वर्धितायाः माङ्गल्याः क्षेत्रीयगृहमागधायां परोक्षप्रभावः भविष्यति। किराये आवासस्य स्थिरः आपूर्तिः उचितविन्यासश्च ई-वाणिज्य-सम्बद्धानां व्यवसायिनां कृते स्थिरजीवनस्य आधारं प्रदाति, येन ते कार्ये ध्यानं दत्तुं शक्नुवन्ति तथा च ई-वाणिज्यव्यापारस्य दक्षतायां सेवागुणवत्तायां च सुधारं कर्तुं शक्नुवन्ति।

तत्सह ई-वाणिज्य-उद्योगस्य समृद्धिः क्षेत्रीय-आर्थिक-वृद्धिं अपि प्रवर्धयितुं शक्नोति । आर्थिकवृद्ध्या अधिकानि कार्यावकाशानि आनयन्ति, अधिकान् प्रतिभाप्रवाहं च आकर्षयति। एतेषां प्रतिभानां आवास-आवश्यकताभिः किराया-आवास-विपण्यस्य विकासः अधिकं प्रवर्धितः अस्ति तथा च किराया-गृहस्य विविधतां गुणवत्तासुधारं च प्रवर्धितम् अस्ति यथा - युवानां जीवनशैल्याः कृते अधिकं उपयुक्ताः साझाः अपार्टमेण्ट् सन्ति, तथैव परिवाराणां कृते विशालाः त्रिशय्यागृहाणि सन्ति ।

तदतिरिक्तं ई-वाणिज्यमञ्चानां बृहत्दत्तांशविश्लेषणक्षमता किरायागृहविपण्यस्य कृते अपि उपयोगी सन्दर्भं दातुं शक्नोति। उपभोक्तृक्रयणव्यवहारस्य प्राधान्यानां च विश्लेषणं कृत्वा आवासमागधायां प्रवृत्तीनां परिवर्तनानां च पूर्वानुमानं कर्तुं शक्यते, येन किरायागृहस्य योजनायाः निर्माणस्य च निर्णयस्य आधारः प्राप्यते क्रमेण किरायागृहविपण्यस्य नियमनेन विकासेन च ई-वाणिज्य-उद्योगस्य कृते अपि उत्तमं सामाजिकं वातावरणं निर्मितम् अस्ति । स्थिरं जीवनवातावरणं उपभोक्तृविश्वासं उपभोक्तुं इच्छां च वर्धयितुं साहाय्यं कर्तुं शक्नोति, तस्मात् ई-वाणिज्य-उद्योगस्य विकासं अधिकं प्रवर्धयितुं शक्नोति ।

नीतिस्तरस्य ई-वाणिज्यस्य किरायागृहस्य च तदनुरूपाः समर्थनं नियामकनीतयः च सर्वकारस्य सन्ति । एतेषां नीतीनां समन्वयः उभयोः स्वस्थविकासस्य प्रवर्धनार्थं महत्त्वपूर्णः अस्ति । यथा, ई-वाणिज्य-उद्यमीकरणं प्रोत्साहयितुं सर्वकारः नीतयः प्रवर्तयितुं शक्नोति, तत्सह किरायेदारानाम् अधिकारानां हितानाञ्च रक्षणार्थं किराया-गृह-विपण्यस्य नियमाः सुदृढं कर्तुं शक्नोति एतादृशः नीतिसमन्वयः निष्पक्षं व्यवस्थितं च विपण्यवातावरणं निर्मातुम् अर्हति तथा च ई-वाणिज्यस्य किराया-आवास-उद्योगानाम् स्थायिविकासं च प्रवर्धयितुं शक्नोति।

संक्षेपेण यद्यपि ई-वाणिज्यं किरायागृहं च स्वतन्त्रक्षेत्रद्वयं प्रतीयते तथापि अर्थव्यवस्थायाः समाजस्य च सन्दर्भे ते परस्परं सहकार्यं कुर्वन्ति, प्रचारं च कुर्वन्ति, तथा च संयुक्तरूपेण क्षेत्रीयविकासं प्रगतिं च प्रवर्धयन्ति