한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परियोजनायाः कुलनिर्माणक्षेत्रं ४५,००० वर्गमीटर् अस्ति, बृहत्परिमाणे १,००० किरायागृहाणि च सन्ति । तथापि एतत् प्रत्यक्षतया जालस्थलनिर्माणप्रौद्योगिक्या सह सम्बद्धं न दृश्यते, परन्तु यदि भवान् गभीरं खनति तर्हि गुप्तसंयोजनानि प्राप्स्यति ।
अद्यतनव्यापारजगति वेबसाइटनिर्माणप्रौद्योगिक्याः महती भूमिका अस्ति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीं उदाहरणरूपेण गृह्यताम्, एतत् अनेकेभ्यः कम्पनीभ्यः व्यक्तिभ्यः च वेबसाइट्-निर्माणस्य सुविधाजनकं कुशलं च मार्गं प्रदाति । जटिलप्रोग्रामिंगज्ञानं तकनीकीपृष्ठभूमिं च विना उपयोक्तारः सरलसञ्चालनद्वारा व्यावसायिकस्तरीयजालस्थलानि निर्मातुम् अर्हन्ति ।
अस्य जालस्थलनिर्माणप्रणाल्याः लाभः अस्ति यत् अस्य स्वचालनस्य उच्चस्तरः, टेम्पलेट् च अस्ति । उपयोक्तृणां विविधानां आवश्यकतानां पूर्तये विविधाः उद्योगाः शैल्याः च आच्छादयन्तः विविधाः टेम्पलेट् उपलभ्यन्ते । एकस्मिन् समये, प्रणाली स्वयमेव अनेकान् तान्त्रिकविवरणान् सम्भालितुं शक्नोति, यथा सर्वरविन्यासः, डोमेननामबन्धनम् इत्यादयः, येन उपयोक्तारः वेबसाइटसामग्रीनिर्माणे अनुकूलने च ध्यानं दातुं शक्नुवन्ति
बेइहु, चाङ्गचुन् इत्यत्र किराये आवासपरियोजनाय पुनः। यद्यपि उपरिष्टात् भौतिकनिर्माणपरियोजना अस्ति तथापि प्रचारस्य परिचालनस्य च दृष्ट्या अङ्कीयसाधनानाम् उपयोगः अनिवार्यः अस्ति । सुविकसितं जालपुटं भवतः परियोजनायाः प्रदर्शनं प्रदातुं शक्नोति तथा च सम्भाव्यकिरायेदारान् निवेशकान् च आकर्षयितुं शक्नोति।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगेन भवान् परियोजनायाः आधिकारिकजालस्थलं शीघ्रमेव निर्मातुम् अर्हति । जालपुटे गृहस्य प्रकारः, आन्तरिकसुविधाः, परितः सुविधाः अन्यसूचनाः च विस्तरेण प्रदर्शयितुं शक्यन्ते, येन सम्भाव्यकिरायेदाराः गृहस्य स्थितिं सहजतया अवगन्तुं शक्नुवन्ति तस्मिन् एव काले गृहदर्शनार्थं ऑनलाइन-आरक्षणम्, ऑनलाइन-परामर्शम् इत्यादीनां कार्याणां माध्यमेन उपयोक्तृ-अनुभवः सुदृढः भवति, पट्टेः सुविधा च वर्धते
तदतिरिक्तं परियोजनासञ्चालनप्रबन्धकानां कृते वेबसाइट् सूचनाविमोचनस्य संचारस्य च मार्गरूपेण अपि कार्यं कर्तुं शक्नोति । नवीनतमाः पट्टेदाननीतयः, प्राधान्यक्रियाकलापाः अन्यसूचनाः च प्रकाशयन्तु, किरायेदारैः सह समये संवादं कुर्वन्तु, प्रतिक्रियाः संग्रहयन्तु, सेवागुणवत्ता च सुधारयन्तु।
विपणनस्य प्रचारस्य च दृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अपि महत्त्वपूर्णां भूमिकां निर्वहितुं शक्नोति । अन्वेषणयन्त्रेषु स्वस्य वेबसाइटस्य क्रमाङ्कनं सुधारयन्तु तथा च अन्वेषणयन्त्र अनुकूलन (SEO) प्रौद्योगिक्याः माध्यमेन तस्य प्रकाशनं वर्धयन्तु। अधिकलक्षितदर्शकानां कृते स्वजालस्थलस्य प्रचारार्थं सामाजिकमाध्यमसाझेदारी, ईमेलविपणनम् अन्येषां साधनानां च उपयोगं कर्तुं शक्नुवन्ति।
संक्षेपेण, यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाली चाङ्गचुन् बेइहुभाडागृहपरियोजना इत्यादिभ्यः भौतिकपरियोजनाभ्यः भिन्ना प्रतीयते तथापि डिजिटलयुगे द्वयोः परस्परं संयोजनं कृत्वा परस्परं प्रचारयितुं शक्यते यत् तेषां कृते सशक्तसमर्थनं प्रदातुं शक्यते परियोजनायाः सफलं संचालनं विकासं च।