한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनसूचनाविस्फोटयुगे सामग्रीनिर्माणस्य प्रसारणस्य च प्रकारे प्रचण्डः परिवर्तनः अभवत् । ये लेखाः पूर्वं सावधानीपूर्वकं हस्तलेखनस्य उपरि अवलम्बन्ते स्म ते क्रमेण नूतनानां आव्हानानां अवसरानां च सामनां कुर्वन्ति । तेषु स्वयमेव लेखजननस्य प्रौद्योगिकी, या कार्यक्षमतायाः, सुविधायाः च लक्षणं वर्तते, सा उद्भवति । एतेन प्रौद्योगिक्याः सूचनाप्रसारणस्य गतिः, परिमाणं च किञ्चित् परिवर्तितम्, परन्तु गुणवत्ता, मौलिकता, मूल्यं च विषये चर्चानां श्रृङ्खलां अपि प्रेरितवती अस्ति
मन्दवैश्विक-आर्थिक-वृद्धेः सन्दर्भे प्रत्यागत्य यद्यपि आर्थिक-मन्दी प्रत्यक्षतया सामग्री-निर्माण-प्रकारेण न भवति तथापि तयोः मध्ये सूक्ष्मः सहसम्बन्धः अस्ति आर्थिकमन्दी कम्पनीभ्यः व्यक्तिभ्यः च व्यय-प्रभावशीलतायाः विषये अधिकं ध्यानं दातुं, सामग्री-उत्पादनस्य अधिक-कुशल-मार्गान् अन्वेष्टुं च प्रेरयितुं शक्नोति । स्वचालितलेखजननप्रौद्योगिकी, यतः सा शीघ्रमेव बृहत् परिमाणं सामग्रीं जनयितुं शक्नोति तथा च व्ययः तुल्यकालिकरूपेण न्यूनः भवति, केवलं एतां माङ्गं पूरयति परन्तु अस्य प्रौद्योगिक्याः प्रयोगः दोषरहितः नास्ति ।
एकतः स्वयमेव उत्पन्नाः लेखाः कतिपयेषु विशिष्टक्षेत्रेषु, यथा दत्तांशप्रतिवेदनेषु, वार्तासंक्षेपेषु इत्यादिषु उत्तमं प्रदर्शनं कुर्वन्ति । एतत् सूचनां शीघ्रं एकीकृत्य प्रस्तुतं करोति, येन पाठकाः अल्पकाले एव मुख्यबिन्दवः प्राप्तुं शक्नुवन्ति । परन्तु अपरपक्षे मानवीयसृजनशीलतायाः भावनात्मकदृष्टिकोणस्य च अभावात् उत्पन्नसामग्रीषु प्रायः गभीरतायाः आकर्षणस्य च अभावः भवति । केषुचित् परिस्थितिषु गहनविश्लेषणस्य व्यक्तिगतव्यञ्जनस्य च आवश्यकता भवति, स्वयमेव उत्पन्नाः लेखाः हस्तनिर्माणस्य स्थाने पूर्णतया स्थानं ग्रहीतुं न शक्नुवन्ति
तदतिरिक्तं अधिकस्थूलदृष्ट्या स्वयमेव उत्पन्नस्य लेखप्रौद्योगिक्याः व्यापकप्रयोगेन सम्पूर्णसामग्रीउद्योगस्य पारिस्थितिकीयां प्रभावः भवितुम् अर्हति उच्चगुणवत्तायुक्तानां मौलिकसामग्रीणां उपरि अवलम्बितानां निर्मातृणां कृते अधिकं प्रतिस्पर्धायाः दबावः भवितुम् अर्हति । पाठकानां कृते स्वयमेव उत्पन्नसामग्रीणां बृहत् परिमाणेन सूचनायाः अतिभारः भवितुम् अर्हति, येन यथार्थतया बहुमूल्यं सूचनां छानयितुं कठिनं भवति ।
परन्तु वयं केवलं स्वचालितलेखजननप्रौद्योगिक्याः नकारात्मकप्रभावं दृष्ट्वा तस्य सकारात्मकपक्षस्य अवहेलनां कर्तुं न शक्नुमः। मन्दवैश्विक-आर्थिक-वृद्धेः सन्दर्भे कम्पनीभिः विपणन-व्ययस्य न्यूनीकरणस्य, प्रचार-दक्षतायाः च सुधारस्य आवश्यकता वर्तते । लेखानाम् स्वचालितरूपेण निर्माणेन कम्पनीभ्यः प्रचारप्रतिलिपिः, उत्पादविवरणं इत्यादीनां शीघ्रं बृहत् परिमाणं जनयितुं साहाय्यं कर्तुं शक्यते, येन श्रमस्य, समयस्य च व्ययस्य रक्षणं भवति तस्मिन् एव काले केषाञ्चन उदयमानानाम् उद्योगानां क्षेत्राणां च कृते, यथा कृत्रिमबुद्धिसहायतायुक्तानां लेखनसाधनानाम् विकासः, अनुप्रयोगः च, स्वचालितलेखजननप्रौद्योगिकी तेभ्यः समृद्धदत्तांशं व्यावहारिकं अनुभवं च प्रदाति
संक्षेपेण, यस्मिन् काले वैश्विक-आर्थिक-वृद्धिः आव्हानानां सम्मुखीभवति, तस्मिन् काले सामग्री-निर्माण-क्षेत्रे उदयमान-शक्तेः रूपेण स्वचालित-लेख-जनन-प्रौद्योगिकी न केवलं सुविधाः अवसराः च आनयति, अपितु चुनौतीः समस्याः च आनयति |. अस्माभिः तत् वस्तुनिष्ठेन व्यापकदृष्ट्या च अवलोकनीयम्, तथा च सामग्रीनिर्माणस्य आर्थिकविकासस्य च मध्ये सकारात्मकं अन्तरक्रियां प्राप्तुं तस्य लाभानाम् उत्तमतया लाभः कथं भवति तथा च तस्य हानिः परिहर्तुं शक्यते इति व्यवहारे निरन्तरं अन्वेषणं कर्तव्यम्।