한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वचालनप्रौद्योगिक्याः व्यापकप्रयोगः विभिन्नानां उद्योगानां परिचालनप्रतिरूपं परिवर्तयति । विनिर्माण-उद्योगं उदाहरणरूपेण गृहीत्वा स्वचालित-उत्पादन-रेखानां प्रवर्तनेन उत्पादन-दक्षतायां महती उन्नतिः अभवत्, व्ययस्य न्यूनीकरणं च अभवत् तस्मिन् एव काले सेवाउद्योगे स्वचालितग्राहकसेवाप्रणाल्याः ग्राहकानाम् आवश्यकतानां शीघ्रं प्रतिक्रियां दातुं सेवायाः गुणवत्तां च सुधारयितुम् अर्हति ।
परन्तु स्वचालनप्रौद्योगिक्याः विकासः सुचारुरूपेण न अभवत् । एकतः प्रौद्योगिक्याः उन्नयनार्थं बृहत् परिमाणेन पूंजीनिवेशस्य आवश्यकता भवति तथा च व्यावसायिकप्रतिभासमर्थनस्य आवश्यकता भवति अपरतः जनाः स्वचालनप्रौद्योगिक्याः कारणेन ये कार्याणि न्यूनीकर्तुं शक्नुवन्ति इति चिन्तिताः सन्ति;
सामग्रीनिर्माणक्षेत्रे स्वचालितलेखजननप्रौद्योगिकी अपि क्रमेण उद्भवति । यद्यपि एषा प्रौद्योगिकी शीघ्रमेव बहुमात्रायां पाठं जनयितुं शक्नोति तथापि गुणवत्तायाः, सृजनशीलतायाः च दृष्ट्या अद्यापि कतिपयानि सीमानि सन्ति । मानवीयभावनाः सृजनशीलतां च पूर्णतया न गृह्णाति, यस्य परिणामेण लेखस्य गभीरतायाः व्यक्तित्वस्य च अभावः भवति ।
तथापि स्वचालितलेखजननविधिनाम् अपि लाभाः सन्ति । यथा, केषुचित् वार्तापत्रेषु येषु उच्चसमयानुकूलतायाः आवश्यकता भवति, तत्र शीघ्रमेव प्रारम्भिकसूचनारूपरेखां प्रदातुं शक्नोति, येन संवाददातृणां समयस्य, ऊर्जायाः च रक्षणं भवति । तत्सह, बृहत् परिमाणं दत्तांशं शीघ्रं एकीकृत्य केषुचित् दत्तांशसञ्चालितप्रतिवेदनेषु विश्लेषणेषु च प्रस्तुतं कर्तुं शक्यते ।
अनिश्चितवैश्विक अर्थव्यवस्थायां स्वचालितलेखजननप्रौद्योगिकीनां उपयोगं कुर्वन् कम्पनीभिः सावधानीपूर्वकं तौलनस्य आवश्यकता वर्तते । अस्य कार्यक्षमतावर्धनलक्षणस्य पूर्णं उपयोगं कर्तुं आवश्यकम्, परन्तु विपण्यस्य उपयोक्तृणां च आवश्यकतानां पूर्तये सामग्रीयाः गुणवत्तां विशिष्टतां च निर्वाहयितुम् अपि ध्यानं दत्तव्यम्
व्यक्तिगतनिर्मातृणां कृते स्वचालितलेखजननप्रौद्योगिक्याः उद्भवः एकः आव्हानः अपि च अवसरः अपि अस्ति । एकतः भवन्तः प्रतिस्पर्धात्मकदबावस्य सामनां कर्तुं शक्नुवन्ति अपरतः सृष्टेः सहायतायै नूतनानां प्रेरणानां प्रेरणायै च प्रासंगिकसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति;
सामान्यतया, यस्मिन् वातावरणे वैश्विक-अर्थव्यवस्था चुनौतीनां सामनां करोति, तस्मिन् वातावरणे स्वचालित-लेख-जनन-प्रौद्योगिकी इत्यादीनां उदयमान-प्रौद्योगिकीनां विकासाय सामाजिक-आर्थिक-विकासस्य उत्तमसेवायै नवीनतायाः गुणवत्तायाः, दक्षतायाः, मानवतायाश्च मध्ये सन्तुलनं अन्वेष्टुम् आवश्यकम् अस्ति