한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आपूर्तिश्रृङ्खलायाः दृष्ट्या उन्नतचिपप्रौद्योगिकी रसदप्रबन्धनप्रणालीनां अनुकूलनं कर्तुं शक्नोति ।अधिककुशलचिप्सः रसदनिरीक्षणसाधनं अधिकसुचारुतया चालयितुं शक्नुवन्ति तथा च मालस्य स्थानस्य स्थितिस्य च विषये वास्तविकसमये सटीकप्रतिक्रिया च प्रदातुं शक्नुवन्ति, येन अनुमतिः भवतिसीमापार ई-वाणिज्यम्उद्यमाः रसदसूचनाः अधिकसटीकरूपेण ग्रहीतुं शक्नुवन्ति, तस्मात् सूचीं वितरणसमयं च उत्तमरीत्या योजनां कर्तुं शक्नुवन्ति, ग्राहकसन्तुष्टौ च सुधारं कुर्वन्ति ।
भुगतानक्षेत्रे शक्तिशाली चिप् प्रौद्योगिकी सुरक्षिततरं द्रुततरं च भुक्तिप्रणालीं समर्थयति ।सहसीमापार ई-वाणिज्यम् यथा यथा व्यवहारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति तथा तथा भुक्तिप्रक्रियायाः सुरक्षा, कार्यक्षमता च महत्त्वपूर्णा अस्ति । उन्नतचिप्स उपभोक्तृणां व्यक्तिगतसूचनाः धनं च रक्षितुं भुगतानदत्तांशं एन्क्रिप्ट् कर्तुं शक्नुवन्ति, तथैव भुगतानप्रक्रियासमयं लघु कृत्वा लेनदेनं सुचारुतया कर्तुं शक्नुवन्ति
उपभोक्तृ-अनुभवाय उच्च-प्रदर्शन-चिप्स् स्मार्ट-उपकरणानाम् समृद्धतर-सुचारुतर-शॉपिङ्ग्-अनुप्रयोगानाम् आतिथ्यं कर्तुं समर्थयन्ति ।मोबाईल-फोनेषु, टैब्लेट्-इत्यत्र वा अन्येषु स्मार्ट-टर्मिनल्-मध्ये वा, उपभोक्तारः निर्विघ्न-शॉपिङ्ग्-अनुभवस्य आनन्दं लब्धुं शक्नुवन्ति, उत्पाद-पृष्ठानि शीघ्रं ब्राउज् कर्तुं, सुचारु-वीडियो-प्रदर्शनं, अन्तरक्रियां च कर्तुं शक्नुवन्ति, यत् निःसंदेहं उपभोक्तृणां अवगमनं वर्धयतिसीमापार ई-वाणिज्यम्मञ्चनिर्भरता विश्वासश्च।
परन्तु प्रौद्योगिक्याः विकासः सुचारुरूपेण न अभवत् । नूतनचिप् प्रौद्योगिक्याः प्रचारस्य अनुप्रयोगस्य च समये अपि अनेकानि आव्हानानि सन्ति ।यथा, उच्च-अनुसन्धान-विकास-व्ययः, निर्माण-व्ययः च सम्बन्धित-उत्पादानाम् मूल्ये वृद्धिं जनयितुं शक्नोति, तस्मात् वर्धमानः भवितुम् अर्हतिसीमापार ई-वाणिज्यम् व्यावसायिक संचालनव्ययः। तदतिरिक्तं द्रुतगत्या प्रौद्योगिकी-उन्नयनेन केषाञ्चन कम्पनीनां कृते अपि तालमेलं स्थापयितुं कठिनं भवितुम् अर्हति, यस्य परिणामेण प्रतिस्पर्धायाः हानिः भवति ।
तथापि प्रौद्योगिक्याः उन्नतिना प्रस्तुतान् प्रचण्डान् अवसरान् वयं उपेक्षितुं न शक्नुमः ।सीमापार ई-वाणिज्यम् उद्यमाः एतान् परिवर्तनान् सक्रियरूपेण आलिंगयन्तु, प्रौद्योगिकीकम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्तु, स्वस्य प्रतिस्पर्धां वर्धयितुं उन्नतप्रौद्योगिकीनां पूर्णं उपयोगं कुर्वन्तु च।तत्सह, सर्वकारेण प्रासंगिकसंस्थाभिः च तत्सम्बद्धानि नीतयः नियमाः च निर्मातव्याः येन प्रदातुं प्रौद्योगिक्याः अनुप्रयोगस्य मार्गदर्शनं मानकीकरणं च करणीयम्सीमापार ई-वाणिज्यम्उद्योगस्य स्वस्थविकासः उत्तमं वातावरणं निर्माति।
संक्षेपेण यद्यपि 2.2nm प्रक्रियाप्रौद्योगिक्यां GAA ट्रांजिस्टरप्रौद्योगिक्याः उपयोगः मुख्यतया चिपनिर्माणक्षेत्रे एकः सफलता अस्ति तथापि अस्य...सीमापार ई-वाणिज्यम्उद्योगस्य विकासेन सूक्ष्मः प्रभावः अभवत्, वैश्विकव्यापारस्य अग्रे समृद्धौ नूतनजीवनशक्तिः अपि प्रविष्टा अस्ति ।