समाचारं
मुखपृष्ठम् > समाचारं

"नवः ई-वाणिज्यक्रीडा: एड्स-उपचारस्य सफलतायाः पृष्ठतः सम्भाव्यशक्तिः"

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम् चीनदेशस्य विकासेन वैश्विकव्यापारस्य प्रतिमानं परिवर्तितं, व्यापारिभ्यः उपभोक्तृभ्यः च बहवः सुविधाः प्राप्ताः । भौगोलिकप्रतिबन्धान् भङ्ग्य विश्वे मालस्य शीघ्रं परिभ्रमणं करोति । ऑनलाइन-मञ्चानां माध्यमेन उपभोक्तारः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रेतुं शक्नुवन्ति, कम्पनयः अपि व्यापकविपण्यं प्रति विस्तारं कर्तुं शक्नुवन्ति ।

औद्योगिकस्तरात् २.सीमापार ई-वाणिज्यम् विनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्तयति स्म । वैश्विक उपभोक्तृणां आवश्यकतानां पूर्तये विनिर्माणकम्पनीभ्यः उत्पादस्य गुणवत्तायां नवीनताक्षमतायां च सुधारः कर्तव्यः भवति, येन सम्पूर्णस्य उद्योगशृङ्खलायाः प्रतिस्पर्धा वर्धते तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्रसदस्य, भुगतानस्य, अन्येषां तत्सम्बद्धानां उद्योगानां विकासं अपि प्रवर्धितवान्, विशालं पारिस्थितिकीतन्त्रं निर्मितवान् ।

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। अस्य समक्षं अनेकानि आव्हानानि सन्ति, यथा राष्ट्रियकायदानानां भेदाः, बौद्धिकसम्पत्त्याः संरक्षणं, करनीतिः इत्यादयः । एताः समस्याः न केवलं उद्यमानाम् परिचालनव्ययस्य वृद्धिं कुर्वन्ति, अपितु पर्यवेक्षणं अपि कठिनं कुर्वन्ति ।

एड्स-चिकित्सायाः सफलतायाः विषये प्रत्यागत्य वयं आरम्भे उक्तवन्तः।यद्यपि उपरिष्टात् इदं दृश्यतेसीमापार ई-वाणिज्यम्प्रत्यक्षः सहसम्बन्धः नास्ति, परन्तु वस्तुतः केचन सम्भाव्यसम्बन्धाः सन्ति ।सीमापार ई-वाणिज्यम्स्थापितं वैश्विकं आपूर्तिश्रृङ्खलाजालं उन्नतचिकित्साप्रौद्योगिकीनां औषधानां च विश्वे अधिकशीघ्रप्रसारं कर्तुं समर्थयति।

उत्तीर्णःसीमापार ई-वाणिज्यम् मञ्चस्य माध्यमेन चिकित्सासंशोधनसंस्थाः विश्वस्य उन्नतप्रयोगसाधनं कच्चामालं च अधिकसुलभतया प्राप्तुं शक्नुवन्ति, येन अनुसन्धानविकासप्रक्रियायाः त्वरितता भवति तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्एतत् चिकित्साकम्पनीनां कृते अपि व्यापकं विपण्यं प्रदाति, येन एड्स इत्यादिषु कठिनरोगेषु संशोधने अधिकं धनं निवेशयितुं शक्यते ।

अपि,सीमापार ई-वाणिज्यम् तया आनीताः बृहत्दत्तांशविश्लेषणक्षमता चिकित्सासंशोधनस्य कृते अपि दृढसमर्थनं दातुं शक्नुवन्ति । वैश्विक उपभोक्तृस्वास्थ्यदत्तांशस्य विश्लेषणं कृत्वा शोधकर्तारः रोगप्रवृत्तिं रोगीनां आवश्यकतां च अधिकसटीकरूपेण अवगन्तुं शक्नुवन्ति, तस्मात् अधिकप्रभाविचिकित्सायोजनानि विकसितुं शक्नुवन्ति

संक्षेपेण, २.सीमापार ई-वाणिज्यम् यद्यपि मुख्यतया वाणिज्यक्षेत्रे सक्रियः अस्ति तथापि चिकित्सायादिषु अनेकक्षेत्रेषु अस्य प्रभावः प्रविष्टः अस्ति । अस्य प्रवर्धकभूमिका न केवलं आर्थिकस्तरस्य प्रतिबिम्बं भवति, अपितु सामाजिकविकासे मानवस्वास्थ्ये च महत्त्वपूर्णां भूमिकां निर्वहति ।