한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्वेषणयन्त्रक्रमाङ्कनम् कुञ्जी अल्गोरिदम् इत्यत्र निहितम् अस्ति । उपयोक्तृभ्यः अधिकसटीकं बहुमूल्यं च अन्वेषणपरिणामं प्रदातुं एल्गोरिदम् निरन्तरं विकसितं भवति । यथा, गूगलस्य PageRank एल्गोरिदम् एकदा अन्वेषणयन्त्राणां विकासप्रवृत्तेः नेतृत्वं कृतवान् । जालपृष्ठानां मध्ये लिङ्कसम्बन्धानां विश्लेषणं कृत्वा जालपुटानां महत्त्वस्य मूल्याङ्कनं करोति । परन्तु यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा सामग्रीगुणवत्ता, उपयोक्तृ-अनुभवः, वेबसाइट्-विश्वसनीयता इत्यादीनि अधिकानि कारकपदार्थानि गृहीत्वा एल्गोरिदम्-इत्येतत् अधिकं बुद्धिमान् जटिलं च भवति
सामग्रीगुणवत्ता एकः प्रभावः अस्तिअन्वेषणयन्त्रक्रमाङ्कनम् मूलतत्त्वेषु अन्यतमः । उच्चगुणवत्तायुक्ता, अद्वितीया, गहना च सामग्री उच्चतरस्थानं प्राप्तुं अधिका सम्भावना अस्ति । अन्वेषणयन्त्राणां उद्देश्यं उपयोक्तृभ्यः उपयोगी सूचनां प्रदातुं भवति अतः उपयोक्तृभ्यः आवश्यकतां पूरयितुं उपयोक्तृसमस्यानां समाधानं कर्तुं च शक्नोति इति सामग्री प्रायः अधिकं लोकप्रियं भवति । वेबसाइट् स्वामिनः कृते उच्चगुणवत्तायुक्तसामग्रीनिर्माणे निवेशः श्रेणीसुधारस्य कुञ्जी अस्ति ।
उपयोक्तृअनुभवः अपि अस्तिअन्वेषणयन्त्रक्रमाङ्कनम् इत्यस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति। वेबसाइट् इत्यस्य लोडिंग् गतिः, पृष्ठविन्यासः, नेविगेशनस्य सुगमता इत्यादयः सर्वे उपयोक्तृअनुभवं प्रभावितं करिष्यन्ति । यदि कश्चन जालपुटः मन्दं लोड् भवति तथा च भ्रान्तविन्यासः भवति तर्हि उपयोक्तारः शीघ्रं गन्तुं शक्नुवन्ति, यत् अन्वेषणयन्त्रैः दुष्टसंकेतरूपेण दृश्यते, तस्य श्रेणीं न्यूनीकरोति तद्विपरीतम्, उपयोक्तृ-अनुकूलं जालपुटं उपयोक्तृभ्यः अधिककालं स्थातुं आकर्षयितुं शक्नोति तथा च उपयोक्तृ-अन्तर्क्रियाः वर्धयितुं शक्नोति, यथा क्लिक्, टिप्पणी, साझाः इत्यादयः, ये सर्वे जालस्थलस्य श्रेणीं सुधारयितुम् साहाय्यं कुर्वन्ति
सामाजिकमाध्यमानां प्रभावः अपि उपेक्षितुं न शक्यते। सामाजिकमाध्यममञ्चेषु साझेदारी, पसन्दः, टिप्पणी च इत्यादीनि क्रियाकलापाः भवतः जालस्थलस्य दृश्यतां, यातायातस्य च वर्धनं कर्तुं शक्नुवन्ति । अन्वेषणयन्त्राणि एतेषां सामाजिकसंकेतानां उपयोगं जालस्थलस्य लोकप्रियतायाः मूल्याङ्कनस्य भागरूपेण कुर्वन्ति ।अतः प्रचारार्थं सामाजिकमाध्यमानां सक्रियरूपेण उपयोगः परोक्षरूपेण सुधारं कर्तुं शक्नोतिअन्वेषणयन्त्रक्रमाङ्कनम्。
तथापि,अन्वेषणयन्त्रक्रमाङ्कनम् न तु एक-कृतं कार्यम् । अन्वेषणयन्त्रस्य एल्गोरिदम् निरन्तरं अद्यतनं भवति, प्रतियोगिनः च स्वक्रमाङ्कनस्य उन्नयनार्थं निरन्तरं कार्यं कुर्वन्ति । अतः वेबसाइट् स्वामिनः उद्योगस्य प्रवृत्तिषु निरन्तरं ध्यानं दत्त्वा परिवर्तनस्य अनुकूलतायै स्वजालस्थलानां निरन्तरं अनुकूलनं कर्तुं प्रवृत्ताः भवेयुः ।
उद्यमानाम् कृते .अन्वेषणयन्त्रक्रमाङ्कनम् महत्त्वं स्वतः एव भवति। उच्चतरः क्रमाङ्कः अधिकं यातायातस्य, लीड्स् च आनेतुं शक्नोति, तस्मात् विक्रयस्य अवसराः, ब्राण्ड् जागरूकता च वर्धते । यथा, यदि अन्वेषणपरिणामानां मुखपृष्ठे ई-वाणिज्यजालस्थलं प्रदर्शितं भवति तर्हि तस्य उत्पादानाम् आविष्कारस्य, उपयोक्तृभिः क्रयणस्य च सम्भावना बहु वर्धते
परन्तु तत्सहकालं अस्माभिः अत्यधिकं अवलम्बनं न कर्तव्यम्अन्वेषणयन्त्रक्रमाङ्कनम् . केवलं उपयोक्तृणां वास्तविकानाम् आवश्यकतानां, उत्पादानाम् अथवा सेवानां गुणवत्तायाः अवहेलना कुर्वन्तः क्रमाङ्कनस्य अनुसरणं कृत्वा अल्पकालीनयातायातवृद्धिः भवितुम् अर्हति, परन्तु दीर्घकालं यावत् उपयोक्तृनिष्ठां प्रतिष्ठां च निर्वाहयितुं कठिनं भवति
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् एतत् एकं व्यापकं विचारं यत् एल्गोरिदम्, सामग्रीगुणवत्ता, उपयोक्तृअनुभवः, सामाजिकमाध्यमाः इत्यादीनां बहुविधकारकाणां व्यापकविचारस्य आवश्यकता वर्तते । केवलं निरन्तरं अनुकूलनं नवीनता च कृत्वा एव वयं भयंकरस्पर्धायां विशिष्टाः भूत्वा उत्तमाः श्रेणीः अधिकानि अवसरानि च प्राप्तुं शक्नुमः।