한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राकृतिक एल्गोरिदम् प्राकृतिकचयनस्य आनुवंशिकतायाः च प्रक्रियायाः अनुकरणं करोति, तथा च निरन्तरपुनरावृत्तिः अनुकूलनस्य च माध्यमेन इष्टतमं समाधानं अन्वेषयति । अस्याः प्रक्रियायाः ऑनलाइनजगति सूचनाप्रसारणस्य, छाननस्य च सादृश्यम् अस्ति । सूचनासागरे उपयोक्तृआवश्यकता प्राकृतिकचयनस्य पर्यावरणीयदबाववत् भवन्ति, येन सूचनायां योग्यतमानाम् अस्तित्वं चालयति ।
जालसामग्रीम् उदाहरणरूपेण गृह्यताम् उच्चगुणवत्तायुक्तानि, बहुमूल्यानि जालपुटानि उत्तमजीनानि इव सन्ति ये पर्यावरणस्य अनुकूलतां प्राप्नुवन्ति तथा च उपयोक्तृभिः आविष्कृत्य प्रसारयितुं सुकरं भवति। अन्वेषणयन्त्रस्य एल्गोरिदम् प्राकृतिकचयनस्य चयनतन्त्रस्य सदृशं स्क्रीनिंग्, क्रमणस्य च भूमिकां निर्वहति । एतत् मापदण्डानां नियमानाञ्च श्रृङ्खलायाः आधारेण जालपृष्ठानां मूल्याङ्कनं, श्रेणीं च करोति ।
एतेषु मानकेषु जालपुटस्य सामग्रीगुणवत्ता, कीवर्डस्य प्रासंगिकता, पृष्ठस्य लोडिंगवेगः, उपयोक्तुः ब्राउजिंग् अनुभवः इत्यादयः सन्ति उपयोक्तृ-आवश्यकतानां पूर्तिं कुर्वन्ति, उपयोगी-सूचनाः प्रदास्यन्ति, सुलभतया च गन्तुं शक्यन्ते इति जाल-पृष्ठानि उच्चतर-क्रमाङ्कनं प्राप्नुवन्ति, उपयोक्तृभिः च अधिकसुलभतया आविष्कृतानि भवन्ति । एतत् प्राकृतिकचयनस्य इव पर्यावरणस्य अनुकूलतां प्राप्तानां जीवानां जीवितस्य प्रजननस्य च सम्भावना अधिका भवति ।
तत्सह प्राकृतिक-एल्गोरिदम्-मध्ये उत्परिवर्तनस्य, क्रॉस्-ओवर-सञ्चालनस्य च तुलना सूचनायाः नवीनतायाः, संलयनस्य च सह अपि कर्तुं शक्यते । ऑनलाइन-जगति नूतनाः विचाराः, विचाराः, सूचनाः च निरन्तरं उद्भवन्ति, परस्परं टकरावः, एकीकृताः च भवन्ति, येन नूतनं मूल्यं उत्पद्यते । अन्वेषणयन्त्रस्य एल्गोरिदम् अपि अस्य परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्तुं आवश्यकं यत् एतत् सुनिश्चितं करोति यत् एतत् उपयोक्तृभ्यः नवीनतमं बहुमूल्यं च सूचनां प्रदातुं शक्नोति।
तदतिरिक्तं प्राकृतिक-अल्गोरिदम्-मध्ये जनसंख्यायाः अवधारणा अपि ऑनलाइन-जगति सूचना-समूहानां अनुरूपं भवितुम् अर्हति । सूचनानां विभिन्नाः प्रकाराः विषयाः च स्वकीयान् समूहान् निर्मान्ति, अन्वेषणयन्त्राणां च उपयोक्तृणां विविधानां आवश्यकतानां पूर्तये एतेषु समूहेषु छाननं क्रमणं च आवश्यकम् ।
सामान्यतया यद्यपि गणितस्य क्षेत्रे प्रमेय-आविष्काराय प्राकृतिक-अल्गोरिदम्-प्रयोगः मुख्यतया भवति तथापि तस्य विचाराणां पद्धतीनां च सूचनापरीक्षणस्य च मध्ये बहवः चतुराः सम्बन्धाः सन्ति एतेषां संयोजनानां गहनबोधः सूचनाप्रसारणस्य अनुकूलनार्थं अन्वेषणदक्षतायाः उन्नयनार्थं च महत् महत्त्वपूर्णं भवति ।