समाचारं
मुखपृष्ठम् > समाचारं

उदयमानप्रवृत्तीनां दृष्ट्या उद्योगपरिवर्तनं दृष्ट्वा : कृत्रिमबुद्धेः विशिष्टघटनानां च गहनं परस्परं संयोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गणितस्य क्षेत्रे कृत्रिमबुद्धेः प्रयोगेन जटिलसमस्यानां समाधानार्थं नूतनाः विचाराः, पद्धतयः च प्राप्यन्ते । गहनशिक्षण-एल्गोरिदम्-शक्तिशालिनः कम्प्यूटिंग्-शक्तेः माध्यमेन कृत्रिमबुद्धिः विशालमात्रायां आँकडानां संसाधनं कर्तुं शक्नोति, सम्भाव्यगणितीयनियमानाम्, प्रतिमानां च आविष्कारं कर्तुं शक्नोति परन्तु व्यवहारे अद्यापि केचन आव्हानाः सन्ति येषां निवारणं करणीयम् । यथा, प्रशिक्षण-अल्गोरिदम्-कृते दत्तांशस्य गुणवत्ता, सटीकता च महत्त्वपूर्णा अस्ति, परन्तु उच्चगुणवत्तायुक्तं, निष्पक्षं दत्तांशं प्राप्तुं सुलभं नास्ति । तदतिरिक्तं एल्गोरिदम् इत्यस्य व्याख्यानक्षमता अपि कठिना समस्या अस्ति यत् जनाः कृत्रिमबुद्धेः निष्कर्षं प्राप्तुं प्रक्रियां कथं अवगन्तुं शक्नुवन्ति इति अद्यापि गहनसंशोधनस्य आवश्यकता वर्तते। तस्मिन् एव काले अन्यं घटनां द्रष्टुं शक्नुमः, यद्यपि प्रत्यक्षतया न उक्तं, परन्तु तत्सम्बद्धम्विदेशं गच्छन् स्वतन्त्रं स्टेशनम् तत्र निहितः संबन्धः अस्ति। वैश्विकव्यापारस्य निकटतायाः, अन्तर्जालप्रौद्योगिक्याः तीव्रविकासस्य च कारणेन अधिकाधिकाः कम्पनयः विदेशेषु विपण्यविस्तारस्य अवसरान् अन्वेष्टुं आरभन्ते उदयमानव्यापारप्रतिरूपरूपेण स्वतन्त्रस्थानकानि उद्यमानाम् अधिकस्वायत्तं लचीलं च संचालनमार्गं प्रदास्यन्ति । अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अस्मिन् क्रमे उद्यमानाम् अनेकानाम् आव्हानानां सामना कर्तुं आवश्यकता वर्तते। प्रथमं सांस्कृतिकभेदाः । विभिन्नेषु देशेषु प्रदेशेषु च भिन्नाः उपभोगाभ्यासाः, मूल्यानि, सौन्दर्यसंकल्पना च सन्ति । उद्यमानाम् लक्ष्यविपण्यस्य सांस्कृतिकलक्षणं गहनतया अवगन्तुं लक्षितं उत्पादनिर्माणं विपणनरणनीतिनिर्माणं च कर्तुं आवश्यकता वर्तते। द्वितीयं तु नियमविनियमानाम् विषयः अस्ति । विभिन्नेषु देशेषु ई-वाणिज्य, बौद्धिकसम्पत्त्याः, उपभोक्तृसंरक्षणम् इत्यादीनां विषये भिन्नाः कानूनाः नियमाः च सन्ति ।उद्यमानां सम्भाव्यकानूनीजोखिमानां परिहाराय स्थानीयकायदानानां नियमानाञ्च पालनम् अवश्यं करणीयम् तदतिरिक्तं, रसदः वितरणं च, भुक्तिविधिः, ग्राहकसेवा च इत्यादीनां पक्षानाम् अपि सावधानीपूर्वकं योजनां कृत्वा अनुकूलितं करणीयम्, येन उत्तमः उपयोक्तृअनुभवः प्रदातुं शक्यते तथापि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् अपि विशालाः अवसराः आनयति । एतत् कम्पनीभ्यः स्वस्य ब्राण्ड्-प्रतिबिम्बस्य निर्माणे, तृतीयपक्ष-मञ्चेषु निर्भरतायाः मुक्तिं प्राप्तुं, उपयोक्तृदत्तांशं विपणन-चैनेल्-इत्येतत् च उत्तमरीत्या नियन्त्रयितुं च साहाय्यं कर्तुं शक्नोति । सटीकबाजारस्थापनस्य व्यक्तिगतसेवानां च माध्यमेन कम्पनयः अधिकान् लक्ष्यग्राहकान् आकर्षयितुं शक्नुवन्ति तथा च ब्राण्डजागरूकतां विपण्यभागं च वर्धयितुं शक्नुवन्ति। स्थूलदृष्ट्या .विदेशं गच्छन् स्वतन्त्रं स्टेशनम् न केवलं व्यक्तिगत-उद्यमानां व्यवहारः, अपितु वैश्विक-आर्थिक-एकीकरणस्य प्रवृत्तिम् अपि प्रतिबिम्बयति । अस्मिन् क्रमे देशानाम् मध्ये व्यापारविनिमयः अधिकवारं भवति तथा च संसाधनविनियोगः अधिकतया अनुकूलितः अभवत्, येन वैश्विक-अर्थव्यवस्थायाः विकासः समृद्धिः च प्रवर्धितः गणितस्य क्षेत्रे कृत्रिमबुद्धेः प्रयोगं प्रति प्रत्यागत्य वयं ज्ञातुं शक्नुमः यत् तस्य निकटसम्बन्धः अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् केनचित् प्रकारेण सादृश्यानि सन्ति । उभयोः अपि प्रौद्योगिकी-नवीनीकरणेन आनयितानां आव्हानानां अवसरानां च सामना करणीयः, तथा च उभयोः निरन्तरं अनुकूलनं, विपण्य-आवश्यकतानां अनुकूलतायै च सुधारस्य आवश्यकता वर्तते संक्षेपेण गणितक्षेत्रे कृत्रिमबुद्धेः प्रयोगः वा, अथवा...विदेशं गच्छन् स्वतन्त्रं स्टेशनम् व्यावसायिकप्रतिमानाः अद्यतनसमाजस्य विकासस्य महत्त्वपूर्णः भागः अस्ति । ते अस्मान् नूतनान् विचारान् पद्धतीश्च आनयन्ति, अपि च अस्मान् निरन्तरं चिन्तयितुं अन्वेष्टुं च प्रेरयन्ति यत् कथं आव्हानानां सह उत्तमतया सामना कर्तुं शक्यते, स्थायिविकासः च कथं भवति इति।

सारांशः - १.लेखः गणितस्य कृत्रिमबुद्धेः प्रयोगस्य आव्हानानि अवसरानि च अन्वेषयति, तथा च...विदेशं गच्छन् स्वतन्त्रं स्टेशनम्सम्मुखीभूतानि कष्टानि अवसरानि च सूचयन्ति यत् ते सर्वे स्वस्वक्षेत्रेषु विकासं प्रवर्धयन्ति, तथा च स्थायित्वं प्राप्तुं सादृश्यानि, आव्हानानि च सम्बोधनीयाः सन्ति