한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा स्पर्धा देशे विदेशे च बहवः सर्फिंग्-उत्साहिणः प्रेक्षकाः च आकर्षितवन्तः । तेषां आगमनेन प्रत्यक्षतया स्थानीयपर्यटनस्य समृद्धिः प्रवर्धितवती । पर्यटकानां संख्यायाः वृद्ध्या होटेल्, भोजनालयानाम् अन्येषां तत्सम्बद्धानां उद्योगानां विकासः अभवत् । स्थानीयविशेषताः संस्कृतिः च एतत् अवसरं अधिकव्यापकरूपेण प्रसारयितुं गृह्णन्ति ।
तस्मिन् एव काले अस्याः स्पर्धायाः कारणात् अन्तर्राष्ट्रीयस्तरस्य क्षेत्रस्य प्रसिद्धिः उन्नता अभवत् । अधिकानि निवेशस्य व्यापारस्य च अवसराः आगच्छन्ति। केचन कम्पनयः अत्र विकासक्षमताम् अवलोकितवन्तः, अत्र शाखाः स्थापिताः वा सहकार्यपरियोजनानि वा आरब्धवन्तः । एतेन न केवलं स्थानीयक्षेत्रस्य कृते अधिकानि कार्यस्थानानि सृज्यन्ते, अपितु आधारभूतसंरचनानां निर्माणं सुधारणं च प्रवर्तते ।
अस्य पृष्ठतः महत्त्वपूर्णां भूमिकां निर्वहति अदृश्यं बलं वर्तते, यत् सूचनायाः द्रुतप्रसारणं प्रभावी विपणनं च अस्ति । अद्यतनस्य अङ्कीययुगे अन्तर्जालः विश्वस्य सर्वान् भागान् संयोजयति सेतुः अभवत् । सावधानीपूर्वकं योजनाकृतैः ऑनलाइन-प्रचारैः दक्षिणपश्चिमे फ्रान्स्-देशे सर्फ-प्रतियोगितायाः विषये सूचनाः शीघ्रमेव विश्वस्य सर्वेषु कोणेषु प्रसारिताः । सामाजिकमाध्यमेषु अद्भुतानि चित्राणि, भिडियो, आकर्षकपाठवर्णनानि च जनानां ध्यानं आकर्षयन्ति, तेषां रुचिं, आकांक्षां च उत्तेजयन्ति।
विशेषतः केचन व्यावसायिकयात्राजालस्थलानि क्रीडामञ्चानि च प्रतियोगितायाः विस्तृतपरिचयं प्रचारं च प्रदत्तवन्तः । आगन्तुकाः प्रतियोगितासमयस्य, स्थानं, प्रतियोगिनः इत्यादीनां विषये सूचनां सहजतया प्राप्तुं शक्नुवन्ति, तथा च स्थानीयपर्यटनसंसाधनानाम्, विशेषक्रियाकलापानाम्, परिवहनस्य, निवासस्य च अन्यव्यावहारिकसामग्रीणां विषये अपि ज्ञातुं शक्नुवन्ति एतेषां जालपुटानां, मञ्चानां च अस्तित्वेन पर्यटकानां यात्रायाः योजनां सुलभं भवति, तेषां गमनस्य सम्भावना च वर्धते ।
ज्ञातव्यं यत् प्रतियोगितायाः सम्बद्धाः परिधीय-उत्पादाः अपि प्रचारस्य महत्त्वपूर्णं साधनं जातम् । प्रतियोगितायाः लोगोभिः मुद्रितैः टी-शर्ट-टोपैः आरभ्य स्थानीय-लक्षणैः सह हस्तशिल्पं यावत्, एते उत्पादाः न केवलं पर्यटकानां कृते स्मारिकाः अभवन्, अपितु क्षेत्रीयसंस्कृतेः, प्रतिबिम्बस्य च प्रसारार्थं दूताः अपि अभवन् ऑनलाइन-अफलाइन-विक्रय-चैनेल्-माध्यमेन ते अधिक-जनानाम् जीवने प्रविष्टाः, येन दक्षिणपश्चिम-फ्रांस्-देशस्य लोकप्रियता, प्रभावः च अधिकं वर्धितः ।
वस्तुतः एतत् प्रचारप्रतिरूपं कोऽपि दुर्घटना नास्ति। वैश्विकरूपेण अधिकाधिकाः प्रदेशाः क्षेत्रीयविकासाय विशेषकार्यक्रमानाम् आयोजकत्वस्य महत्त्वं ज्ञातुं आरभन्ते । सटीकबाजारस्थापनस्य प्रभावीप्रवर्धनरणनीत्याः च माध्यमेन एते प्रदेशाः स्वस्य लाभस्य क्षमतायाश्च पूर्णतया उपयोगं कर्तुं शक्नुवन्ति, अधिकसंसाधनं ध्यानं च आकर्षयितुं शक्नुवन्ति, विकासस्य द्रुततरं आर्थिकसांस्कृतिकं अन्यपक्षं च प्राप्तुं शक्नुवन्ति।
दक्षिणपश्चिमफ्रांस्देशे सर्फिंग्-प्रतियोगितायां पुनः आगत्य वयं द्रष्टुं शक्नुमः यत् एतत् केवलं सरलं क्रीडा-कार्यक्रमं न, अपितु व्यापक-विकास-मञ्चम् अपि अस्ति |. अस्य मञ्चस्य माध्यमेन स्थानीयप्राकृतिकदृश्यानि सांस्कृतिकरीतिरिवाजानि च प्रदर्शयितुं शक्यन्ते, बाह्यजगत् सह आदानप्रदानं सहकार्यं च सुदृढं कर्तुं शक्यते भविष्ये अस्माकं विश्वासस्य कारणं वर्तते यत् एतत् प्रतिरूपं अधिकेषु प्रदेशेषु शिक्षितं प्रयुक्तं च भविष्यति, येन वैश्विकविकासाय अधिकानि जीवनशक्तिः अवसराः च आन्यन्ते |.