समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यस्य चीनस्य नूतन ऊर्जाभण्डारण-उद्योगस्य च मध्ये समन्वयात्मकाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम् अन्तर्जालस्य उदयेन पारम्परिकव्यापारप्रतिरूपे परिवर्तनं जातम्, येन मालाः राष्ट्रियसीमान् अतिक्रम्य अधिकदक्षतया सुलभतया च उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति भौगोलिकप्रतिबन्धान् भङ्गयति, व्यापारव्ययस्य न्यूनीकरणं करोति, लघुमध्यम-उद्यमानां कृते व्यापकं विपण्यस्थानं च प्रदाति ।

चीनस्य नूतनस्य ऊर्जाभण्डारण-उद्योगस्य विकासेन...सीमापार ई-वाणिज्यम् नूतनान् अवसरान् आनयत्।स्थिरं विश्वसनीयं च ऊर्जाभण्डारणप्रौद्योगिकी सुनिश्चितं करोतिसीमापार ई-वाणिज्यम् विशेषतः दूरस्थक्षेत्रेषु अथवा अस्थिरविद्युत्युक्तेषु क्षेत्रेषु रसदलिङ्कानां कृते विद्युत्प्रदायः । एतेन मालवाहनस्य विलम्बं हानिः च न्यूनीकर्तुं साहाय्यं भवति तथा च रसददक्षतायां सेवागुणवत्तायां च सुधारः भवति ।

तदतिरिक्तं नूतनानां ऊर्जाभण्डारणप्रौद्योगिकीनां अनुप्रयोगः अपि अनुकूलनं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम् गोदामसुविधासु ऊर्जाप्रबन्धनम्। ऊर्जाभण्डारणसाधनानाम् उचितविन्यासस्य माध्यमेन विद्युत्शक्तेः शिखरमुण्डनं, उपत्यकापूरणं च प्राप्तुं शक्यते, गोदामसञ्चालनस्य व्ययः न्यूनीकर्तुं शक्यते, ऊर्जायाः उपयोगदक्षता च सुधारः कर्तुं शक्यतेतत्सह ऊर्जाभण्डारणप्रौद्योगिक्याः निरन्तरप्रगतिः अपि प्रदातिसीमापार ई-वाणिज्यम्कम्पनी हरितपर्यावरणसंरक्षणस्य दृष्ट्या उत्तमं प्रतिबिम्बं स्थापितवती अस्ति तथा च उपभोक्तृणां स्थायिविकासाय आवश्यकताः पूरितवती अस्ति।

कृतेसीमापार ई-वाणिज्यम् उद्यमानाम् कृते चीनस्य नूतन ऊर्जाभण्डारण-उद्योगस्य विकास-प्रवृत्तिषु ध्यानं दत्त्वा प्रासंगिक-प्रौद्योगिकीनां समाधानानाञ्च सक्रियरूपेण परिचयः तेषां प्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यति |.यथा - केचित्सीमापार ई-वाणिज्यम्कम्पनयः स्वस्य विदेशेषु गोदामानां कृते स्वच्छशक्तिं प्रदातुं ऊर्जाभण्डारणप्रणालीभिः सह मिलित्वा सौर ऊर्जायाः उपयोगं कर्तुं आरब्धाः, येन न केवलं ऊर्जाव्ययः न्यूनीकरोति, अपितु अन्तर्राष्ट्रीयविपण्ये कम्पनीयाः स्थायिविकासक्षमता अपि वर्धते

अपरं तु .सीमापार ई-वाणिज्यम् तीव्रविकासेन चीनस्य नूतनस्य ऊर्जाभण्डारण-उद्योगस्य व्यापकं विपण्यमागधा अपि निर्मितवती अस्ति । हरित ऊर्जायाः स्थायिविकासस्य च वैश्विकं बलं दत्त्वा,सीमापार ई-वाणिज्यम्एतत् चीनस्य उन्नत ऊर्जाभण्डारणउत्पादानाम् प्रौद्योगिकीनां च अन्तर्राष्ट्रीयविपण्यं प्रति प्रचारं कर्तुं शक्नोति तथा च उद्योगस्य अन्तर्राष्ट्रीयविकासं प्रवर्धयितुं शक्नोति।

अस्मिन् परस्परप्रवर्धनप्रक्रियायां नीतिसमर्थनस्य प्रमुखा भूमिका भवति ।सर्वकारेण प्रोत्साहनस्य श्रृङ्खला जारीकृता अस्तिसीमापार ई-वाणिज्यम् तथा नूतन ऊर्जा-भण्डारण-उद्योगानाम् विकासाय नीतयः उपायाः च, उद्यमानाम् कृते उत्तमं विकास-वातावरणं प्रदातुं शक्नुवन्ति । तत्सह उद्योगानां मध्ये सहकार्यं आदानप्रदानं च सुदृढं करणं प्रौद्योगिकीनवीनीकरणं मानकनिर्माणं च प्रवर्धयितुं च द्वयोः समन्वितं विकासं प्राप्तुं महत्त्वपूर्णाः उपायाः सन्ति

संक्षेपेण, २.सीमापार ई-वाणिज्यम् चीनस्य नूतन ऊर्जाभण्डारण-उद्योगेन सह संयोजनेन अर्थव्यवस्थायाः स्थायिविकासे नूतनाः जीवनशक्तिः प्रविशति, अधिकविकासस्य अवसराः, आव्हानानि च आनयिष्यति |. उद्यमाः सर्वकाराश्च मिलित्वा स्वस्वलाभाय पूर्णं क्रीडां दातुं संयुक्तरूपेण उत्तमं भविष्यं निर्मातव्याः।