समाचारं
मुखपृष्ठम् > समाचारं

प्रौद्योगिकीविकासे नवीनं ध्यानं सम्भाव्यं च अभिसरणम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पम्पकृतभण्डारणप्रौद्योगिकी विद्युत्भारस्य न्यूनतायाः समये उपरितनजलाशयं प्रति जलं पम्पं कर्तुं विद्युत् ऊर्जायाः उपयोगेन, ततः चरमविद्युत्भारकाले विद्युत्जननार्थं निम्नजलाशयं प्रति जलं मुक्तं कृत्वा ऊर्जायाः भण्डारणं परिवर्तनं च साक्षात्करोति संपीडितवायुशक्तिसञ्चयः भूमिगतगुहासु अथवा दबावपात्रेषु वायुं संपीड्य संग्रहयति, आवश्यकतायां विद्युत्जननार्थं टरबाइनं चालयितुं च मुक्तं करोति ऊर्जा-दक्षतायाः उन्नयनार्थं ऊर्जा-आपूर्ति-स्थिरतां सुनिश्चित्य च एतौ प्रौद्योगिकीद्वयं महत्त्वपूर्णां भूमिकां निर्वहति ।

अतः अन्यैः असम्बद्धप्रतीतैः क्षेत्रैः सह कथं च्छेदं कुर्वन्ति ? सामग्रीनिर्माणक्षेत्रं उदाहरणरूपेण गृह्यताम् यद्यपि तस्य उपरि ऊर्जाभण्डारणप्रौद्योगिक्या सह किमपि सम्बन्धः नास्ति तथापि वस्तुतः तस्य केचन सम्भाव्यसम्बन्धाः सन्ति । सामग्रीनिर्माणे स्वयमेव लेखजननस्य प्रौद्योगिकी क्रमेण उद्भवति, यत् एल्गोरिदम्, बृहत् आँकडानां च उपयोगेन शीघ्रं पाठसामग्रीणां बृहत् परिमाणं जनयति

यथा पम्पितजलं संपीडितवायुभण्डारणप्रौद्योगिकी च ऊर्जायाः भण्डारणं विमोचनं च अनुकूलतया ऊर्जाप्रणालीं अधिकं कुशलं करोति, तथैव स्वचालितलेखजननप्रौद्योगिकीः सामग्रीजननप्रसारप्रक्रियायाः अनुकूलनार्थं कार्यं कुर्वन्ति स्वयमेव लेखाः उत्पन्नाः शीघ्रमेव बृहत् परिमाणं मूलभूतसूचनाः प्रदातुं शक्नुवन्ति, निर्मातृणां कृते प्रेरणाम्, सामग्रीं च प्रदातुं शक्नुवन्ति । तत्सह, एतत् केचन परिदृश्यानि अपि पूर्तयितुं शक्नोति येषु उच्चसामग्रीगुणवत्तायाः आवश्यकता नास्ति किन्तु उच्चमात्रायाः माङ्गलिका आवश्यकी भवति, यथा समाचारसूचनायाः द्रुतगतिना अद्यतनीकरणं, उत्पादविवरणस्य बैचजननम् इत्यादयः

परन्तु स्वचालितलेखजननप्रौद्योगिक्याः अपि केषाञ्चन आव्हानानां समस्यानां च सामना भवति । यथा - उत्पन्नलेखेषु गभीरतायाः अद्वितीयदृष्टिकोणानां च अभावः भवेत्, भाषाव्यञ्जना च पर्याप्तं सटीकं सजीवं च न भवेत् । अस्य कृते लेखस्य गुणवत्तां वर्धयितुं हस्तसम्पादनं अनुकूलनं च आवश्यकम् ।

ऊर्जाभण्डारणप्रौद्योगिकीषु प्रत्यागत्य तेषां विकासकाले बहवः तान्त्रिककठिनताः, व्ययचुनौत्यं च सम्मुखीभवन्ति । ऊर्जाभण्डारणदक्षतां कथं सुधारयितुम्, व्ययस्य न्यूनीकरणं, सेवाजीवनस्य विस्तारः इत्यादयः सर्वाणि कठिनसमस्याः सन्ति, येषां निरन्तरं निवारणं करणीयम्। तस्मिन् एव काले ऊर्जाभण्डारणप्रौद्योगिक्याः बृहत्परिमाणे अनुप्रयोगे विद्युत्जालस्य सह संगतता, पर्यावरणीयप्रभावः इत्यादयः कारकाः अपि विचारणीयाः सन्ति

अनेकचुनौत्यस्य अभावेऽपि पम्पितजलं, संपीडितवायुशक्तिसञ्चयम् इत्यादीनां प्रौद्योगिकीनां अद्यापि उज्ज्वलाः सम्भावनाः सन्ति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा च व्ययः न्यूनः भवति तथा तथा भविष्ये ऊर्जाव्यवस्थायां तेषां महत्त्वपूर्णं स्थानं भविष्यति इति अपेक्षा अस्ति ।

तथैव स्वचालितलेखजननप्रौद्योगिक्याः निरन्तरं सुधारः, सुधारः च भवति । गहनशिक्षणस्य एल्गोरिदम् कृत्रिमबुद्ध्या सह संयोजयित्वा भविष्ये अधिकानि उच्चगुणवत्तायुक्तानि व्यक्तिगतलेखानि च जनयिष्यति इति अपेक्षा अस्ति

सामान्यतया, यद्यपि पम्पितजलऊर्जाभण्डारणं तथा संपीडितवायुऊर्जाभण्डारणप्रौद्योगिकी तथा स्वचालितलेखजननप्रौद्योगिकी भिन्नक्षेत्रेषु अन्तर्भवति तथापि संसाधनविनियोगस्य अनुकूलनं, दक्षतासुधारं, चुनौतीनां सामना च कर्तुं तेषां समानाः अवधारणाः, साधनानि च सन्ति एतेषु क्षेत्रेषु परस्परसन्दर्भः एकीकरणं च भविष्यस्य विकासाय नूतनान् अवसरान्, सफलतां च आनेतुं शक्नोति।

प्लेट/qiye23/js/slider.js">