समाचारं
मुखपृष्ठम् > समाचारं

चीन-रूस-शिखरसम्मेलनस्य सहकार्यं सीमापारव्यापारस्य च नूतनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं चीन-रूसयोः सहकार्यं सुदृढं करणं अधिकं स्थिरं व्यापारवातावरणं निर्मातुं अनुकूलम् अस्ति । राजनैतिकस्तरस्य निकटसहकार्यं व्यापारे अनिश्चिततां जोखिमान् च न्यूनीकर्तुं शक्नोति तथा च उभयपक्षीय उद्यमानाम् विश्वासं वर्धयितुं शक्नोति।

रसदपक्षे सहकार्यं कृत्वा सीमापारपरिवहनसंरचनायाः सुधारः भविष्यति इति अपेक्षा अस्ति । यथा, मालवाहनस्य कार्यक्षमतायाः सुरक्षायाश्च उन्नयनार्थं अधिकानि सीमापाररेलमार्गाः, मार्गाः, बन्दरगाहाः च संयुक्तरूपेण योजनां कुर्वन्तु, निर्माणं च कुर्वन्तु । एतेन मालवाहनस्य समयः बहु लघुः भविष्यति, रसदव्ययस्य न्यूनीकरणं भविष्यति, विदेशव्यापारकम्पनीभ्यः अधिकसुलभपरिवहनमार्गाः च प्राप्यन्ते ।

वित्तीयक्षेत्रे सहकार्यं कृत्वा विदेशव्यापारकम्पनीनां कृते अपि अधिकं समर्थनं भविष्यति। मुद्रानिपटने सहकार्यं सुदृढं कर्तुं, तृतीयपक्षमुद्रासु निर्भरतां न्यूनीकर्तुं, विनिमयदरजोखिमान् न्यूनीकर्तुं च पक्षद्वयं भवितुम् अर्हति तदतिरिक्तं विदेशव्यापारकम्पनीनां वित्तपोषणस्य सुविधायै अधिकानि वित्तीयसेवाः उत्पादाः च प्रारब्धाः भवितुम् अर्हन्ति ।

चीन-रूस-सहकार्यं द्वयोः विपण्ययोः परस्परं उद्घाटनं अपि प्रवर्धयिष्यति । कृषि, ऊर्जा, उच्चप्रौद्योगिक्यादिक्षेत्रेषु पक्षद्वयेन व्यापारस्य बाधाः अधिकं न्यूनीकरिष्यन्ते, व्यापारस्य विविधता च परिमाणं च वर्धयिष्यते। एतेन विदेशीयव्यापारकम्पनीनां कृते स्वविपण्यविस्तारार्थं व्यापकं स्थानं प्राप्यते ।

परन्तु अस्य अवसरस्य पूर्णं उपयोगं कर्तुं विदेशव्यापारकम्पनयः अपि केषाञ्चन आव्हानानां सामनां कुर्वन्ति । भाषायाः सांस्कृतिकभेदस्य च कारणेन संचारस्य बाधाः दुर्बोधाः च भवितुम् अर्हन्ति, येन व्यवहारस्य सुचारुप्रगतिः प्रभाविता भवति । अतः कम्पनीभिः भाषायाः सांस्कृतिकप्रशिक्षणस्य च सुदृढीकरणस्य आवश्यकता वर्तते तथा च पार-सांस्कृतिकसञ्चारक्षमतासु सुधारस्य आवश्यकता वर्तते।

तत्सह विपण्यप्रतिस्पर्धा अपि तीव्रा भविष्यति। यथा यथा सहकार्यं प्रगच्छति तथा तथा अधिकानि कम्पनयः चीन-रूसी-व्यापारविपण्ये प्रविशन्ति, प्रतिस्पर्धायाः दबावः च वर्धते । विदेशव्यापारकम्पनीनां स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं, उत्पादानाम् सेवानां च अनुकूलनं करणीयम्, येन ते घोरप्रतिस्पर्धायां विशिष्टाः भवेयुः।

कृतेविदेशीय व्यापार केन्द्र प्रचार सामान्यतया चीन-रूसी-सहकारेण नूतनाः विचाराः, पद्धतयः च आगताः । पूर्वं विदेशीयव्यापारकेन्द्राणां प्रचारः यूरोप-अमेरिका इत्यादिषु पारम्परिकविपण्येषु केन्द्रितः स्यात्, परन्तु चीन-रूसी-व्यापारस्य सुदृढीकरणेन विदेशीयव्यापारकेन्द्रेषु रूसी-देशस्य लक्षणेषु आवश्यकतासु च अधिकं ध्यानं दातुं आवश्यकता वर्तते विपणि। यथा, वेबसाइट् इत्यस्य भाषासेटिंग्स् अनुकूलितं कुर्वन्तु तथा च रूसीग्राहकानाम् उत्तमसेवायै रूसीपृष्ठानि सामग्रीं च योजयन्तु।

प्रचाररणनीत्याः दृष्ट्या ग्राहकानाम् आकर्षणार्थं विशेषक्रियाकलापानाम् आयोजनार्थं चीनीय-रूसी-सांस्कृतिकतत्त्वानि अपि संयोजयितुं शक्नुवन्ति । यथा, वयं द्वयोः पक्षयोः मध्ये सांस्कृतिकविनिमयं भावनात्मकपरिचयं च वर्धयितुं प्रचारकार्यक्रमं कर्तुं पारम्परिकचीनी-रूसी-उत्सवानां उपयोगं कुर्मः

तदतिरिक्तं चीन-रूसी-सहकार्यस्य साहाय्येन विदेशीयव्यापारकेन्द्राणि रूसी-ई-वाणिज्य-मञ्चैः, सामाजिक-माध्यमैः च सह ब्राण्ड्-प्रभावस्य, विपण्य-कवरेजस्य च विस्तारार्थं सहकार्यं कर्तुं शक्नुवन्ति सुप्रसिद्धस्थानीय-ई-वाणिज्य-मञ्चैः सह सहकार्यं कृत्वा उत्पादस्य प्रकाशनं विक्रयणं च वर्धयितुं शक्यते, सटीकविपणनार्थं सामाजिकमाध्यमानां उपयोगेन लक्षितग्राहकसमूहेषु उत्तमरीत्या प्राप्तुं शक्यते;

संक्षेपेण चीन-रूस-शिखर-सम्मेलनस्य सहकार्य-परिणामानां कृते विदेशव्यापार-उद्यमानां लाभः अभवत् तथा च...विदेशीय व्यापार केन्द्र प्रचार एतत् विशालान् अवसरान्, आव्हानानि च आनयति। उद्यमानाम् सक्रियरूपेण प्रतिक्रियां दातुं, नवीनतया चिन्तयितुं, अनुकूलपरिस्थितिषु पूर्णतया उपयोगं कर्तुं, कठिनतानां निवारणं कर्तुं, सीमापारव्यापारे नूतनविकासं प्राप्तुं च आवश्यकता वर्तते।