समाचारं
मुखपृष्ठम् > समाचारं

सीमापारं ई-वाणिज्यं चीन-ऑस्ट्रेलिया-संसाधन-उद्योग-सहकार्यस्य नूतनां स्थितिं प्रवर्धयति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलियादेशस्य खनन-ऊर्जा-उद्योगान् उदाहरणरूपेण गृहीत्वासीमापार ई-वाणिज्यम् तस्य उदयेन तस्मिन् नूतनं जीवनशक्तिः प्रविष्टा अस्ति । पूर्वं पारम्परिकव्यापारप्रतिमानानाम् सूचनासञ्चारस्य, रसदस्य, वितरणस्य च अनेकाः सीमाः आसन्, यस्य परिणामेण लेनदेनदक्षता न्यूना, उच्चव्ययः च भवति स्मतथासीमापार ई-वाणिज्यम्अन्तर्जालस्य उद्भवेन एतानि प्रतिबन्धानि भङ्गाः अभवन् अन्तर्जालमञ्चस्य माध्यमेन आस्ट्रेलियादेशस्य खनन-ऊर्जा-कम्पनयः चीनीय-विपण्येन सह अधिकप्रत्यक्षतया कुशलतया च सम्बद्धाः भवितुम् अर्हन्ति ।एतेन परिवर्तनेन व्यवहारस्य कार्यक्षमतायाः पारदर्शितायाः च महती उन्नतिः अभवत्, व्यवहारस्य व्ययस्य न्यूनीकरणं च अभवत् ।

चीन मिनमेटल्स् निगमस्य कृते,सीमापार ई-वाणिज्यम् विदेशेषु विपण्येषु तस्य विस्ताराय विकासेन दृढं समर्थनं प्राप्तम् अस्ति । ई-वाणिज्य-मञ्चस्य माध्यमेन Minmetals अधिकसुलभतया ऑस्ट्रेलिया-विपण्यस्य आवश्यकताः गतिशीलतां च अवगन्तुं शक्नोति तथा च उत्पाद-सेवा-रणनीतयः समये एव समायोजयितुं शक्नोतिएतेन अन्तर्राष्ट्रीयविपण्ये Minmetals इत्यस्य प्रतिस्पर्धां सुधारयितुम्, व्यापकं व्यापारविन्यासं प्राप्तुं च सहायकं भविष्यति।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् प्रौद्योगिकी-नवीनीकरणे प्रतिभा-आदान-प्रदानयोः च चीन-ऑस्ट्रेलिया-देशयोः सहकार्यं प्रवर्धयति । ई-वाणिज्यमञ्चानां संचालने प्रबन्धने च बृहत् आँकडा, कृत्रिमबुद्धिः इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगः आवश्यकः अस्ति एतेन उभयतः कम्पनयः प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयितुं उद्योगे प्रौद्योगिकीप्रगतेः संयुक्तरूपेण प्रवर्धनं कर्तुं प्रेरिताः सन्ति। अपि,सीमापार ई-वाणिज्यम्विकासेन चीन-ऑस्ट्रेलिया-देशयोः मध्ये प्रतिभानां प्रवाहं आदानप्रदानं च प्रवर्धयति, विपणनम्, रसदप्रबन्धनम्, आँकडाविश्लेषणम् इत्यादीनि क्षेत्राणि च समाविष्टानि व्यावसायिकप्रतिभानां बहूनां संख्या अपि आकर्षितवती अस्तिप्रौद्योगिकी-नवीनीकरणे प्रतिभा-आदान-प्रदानयोः च एषः सहकार्यः उभयपक्षस्य उद्योग-विकासाय निरन्तरं गति-प्रवाहं प्रदाति ।

तथापि,सीमापार ई-वाणिज्यम् चीनदेशे, आस्ट्रेलियादेशे च संसाधन-उद्योगस्य विकासे अपि केचन आव्हानाः सन्ति । यथा - साइबरसुरक्षाविषयाणि एकं कारकं यस्य अवहेलना कर्तुं न शक्यते । यथा यथा ई-वाणिज्यव्यवहारस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति तथा तथा आँकडा-प्रवाहः, ऑनलाइन-धोखाधड़ी इत्यादयः सुरक्षाजोखिमाः अपि वर्धन्ते ।एतदर्थं द्वयोः पक्षयोः जालसुरक्षाक्षेत्रे सहकार्यं सुदृढं कर्तुं तथा च लेनदेनस्य सुरक्षां स्थिरतां च सुनिश्चित्य प्रासंगिककायदानानि, नियमाः, मानकानि च संयुक्तरूपेण निर्मातुं, सुधारयितुं च आवश्यकम् अस्ति

तदतिरिक्तं व्यापारनीतेः अनिश्चितता अपि सम्भाव्यं जोखिमम् अस्ति ।चीन-ऑस्ट्रेलिया-देशयोः व्यापारसम्बन्धः विविधैः कारकैः प्रभावितः भवति, नीतिपरिवर्तनं च प्रभावितं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम्व्यावसायिक प्रभाव।अतः उद्यमानाम् नीतिविकासेषु निकटतया ध्यानं दातुं जोखिमचेतावनीप्रतिक्रियाक्षमता च सुदृढाः करणीयाः।

सामान्यतया, २.सीमापार ई-वाणिज्यम् चीन-ऑस्ट्रेलिया-देशयोः संसाधन-उद्योगयोः सहकार्ये अस्य महत्त्वपूर्णा भूमिका अस्ति, परन्तु तस्य आव्हानानां श्रृङ्खलायाः अपि सामना करणीयः अस्ति । सहकार्यं सुदृढं कर्तुं समस्यानां समाधानं च कर्तुं उभयपक्षयोः संयुक्तप्रयत्नेन एव परस्परं लाभप्रदं विजय-विजयं च विकासस्य स्थितिः प्राप्तुं शक्यते