한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु चीन-रूसयोः व्यापारविनिमयः अधिकाधिकं भवति ।सीमापार ई-वाणिज्यम् तस्मिन् महत्त्वपूर्णां भूमिकां निर्वहति। एकतः व्यापारव्ययस्य न्यूनीकरणं करोति, व्यवहारदक्षतां वर्धयति, उपभोक्तृभ्यः अन्यदेशेभ्यः उच्चगुणवत्तायुक्तानि वस्तूनि अधिकसुलभतया प्राप्तुं शक्नुवन्ति अपरं तु .सीमापार ई-वाणिज्यम्चीन-रूस-देशयोः लघुमध्यम-उद्यमानां विकासं अपि प्रवर्धयति, तेभ्यः व्यापकं विपण्यस्थानं च प्रदाति ।
नीतिस्तरस्य चीन-रूसी-सर्वकारयोः सक्रियरूपेण प्रचारः भवतिसीमापार ई-वाणिज्यम् विकास के।यथा, सीमाशुल्कनिष्कासनप्रक्रियाणां सरलीकरणं, करनीतीनां अनुकूलनं इत्यादीनां प्रदातुंसीमापार ई-वाणिज्यम् उत्तमं नीतिवातावरणं निर्मायताम्।तत्सह, द्वयोः पक्षयोः रसदव्यवस्था, भुक्तिः इत्यादिषु क्षेत्रेषु अपि सहकार्यं सुदृढं जातम्, अतः अधिकं सुधारः अभवत्सीमापार ई-वाणिज्यम्सेवा गुणवत्ता।
तथापि,सीमापार ई-वाणिज्यम् विकासे अपि केचन आव्हानाः सन्ति । यथा रसदस्य वितरणस्य च समयबद्धता, विक्रयोत्तरसेवायाः गुणवत्ता, बौद्धिकसम्पत्त्याः रक्षणं च ।एताः समस्याः न केवलं उपभोक्तृणां शॉपिङ्ग् अनुभवं प्रभावितयन्ति, अपितु प्रतिबन्धयन्ति अपिसीमापार ई-वाणिज्यम्अग्रे विकासः।
एतेषां आव्हानानां सामना कर्तुं चीन-रूसी-उद्यमानां सहकार्यं सुदृढं कर्तव्यम् । रसदस्य दृष्ट्या रसदस्य वितरणस्य च गतिं सटीकता च सुधारयितुम् सीमापार-रसद-वितरण-केन्द्राणि संयुक्तरूपेण स्थापयितुं शक्यन्ते विक्रयोत्तरसेवायाः दृष्ट्या उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणार्थं एकीकृतसेवामानकानि शिकायतनिबन्धनतन्त्राणि च स्थापयितुं शक्यन्ते बौद्धिकसम्पत्तिरक्षणस्य दृष्ट्या उभयपक्षेण पर्यवेक्षणं सुदृढं कर्तव्यं, उल्लङ्घनानां निवारणं करणीयम्, उत्तमं विपण्यवातावरणं च निर्मातव्यम्
अपि,सीमापार ई-वाणिज्यम् चीनस्य विकासः अपि वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य समर्थनात् अविभाज्यः अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन सह,सीमापार ई-वाणिज्यम् उद्यमाः एतासां प्रौद्योगिकीनां उपयोगं परिचालनदक्षतां सुधारयितुम्, उत्पादस्य अनुशंसानाम् अनुकूलनार्थं, जोखिमनिवारणं नियन्त्रणं च सुदृढं कर्तुं च शक्नुवन्ति । उदाहरणार्थं, बृहत् आँकडा उपभोक्तृक्रयणव्यवहारस्य प्राधान्यानां च विश्लेषणं करोति यत् कम्पनीभ्यः सटीकं विपण्यस्थानं विपणनरणनीतिं च प्रदाति ।
तत्सह चीन-रूस-देशयोः अपि स्वस्य...सीमापार ई-वाणिज्यम् प्रतिभा विकासे सहयोग।चीन-रूसयोः संस्कृतिभिः विपण्यैः च परिचिताः छात्राः संवर्धयन्तु, तथा च...सीमापार ई-वाणिज्यम्व्यावसायिकज्ञानं कौशलं च सह प्रतिभाः कृतेसीमापार ई-वाणिज्यम्विकासाय दृढप्रतिभासमर्थनं प्रदातव्यम्।
संक्षेपेण चीन-रूसी संयुक्तं वचनम्सीमापार ई-वाणिज्यम् विकासेन नूतनाः अवसराः प्राप्यन्ते। उभयपक्षयोः संयुक्तप्रयत्नेनसीमापार ई-वाणिज्यम्चीन-रूसी-व्यापारस्य नूतनं विकासबिन्दुः भूत्वा देशद्वयस्य आर्थिकविकासे अधिकं योगदानं दास्यति इति अपेक्षा अस्ति ।