한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनस्य द्रुतगति-अङ्कीयीकरणस्य युगे विविधाः नवीनाः प्रौद्योगिकयः निरन्तरं उद्भवन्ति । तेषु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था एकः महत्त्वपूर्णः तकनीकी अनुप्रयोगः अस्ति यद्यपि चीन-रूसयोः राजनैतिकसहकार्यक्षेत्रात् भिन्नं दृश्यते तथापि वस्तुतः एकः निश्चितः अप्रत्यक्षः सम्बन्धः अस्ति
आर्थिकदृष्ट्या सामरिकसमन्वयस्य सुदृढीकरणेन द्वयोः देशयोः व्यापारस्य प्रवर्धनं कर्तुं साहाय्यं भविष्यति। सुचारुतरव्यापारमार्गाः उद्यमविकासाय अधिकं अनुकूलं वातावरणं निर्मान्ति । अस्मिन् क्रमे कम्पनीयाः जालपुटनिर्माणं स्वस्य प्रतिबिम्बं प्रदर्शयितुं विपण्यविस्तारयितुं च महत्त्वपूर्णं साधनं जातम् । अस्य सुविधायाः, कार्यक्षमतायाः, न्यूनलाभस्य च कारणेन SAAS स्वसेवाजालस्थलनिर्माणप्रणाली अनेकेभ्यः कम्पनीभ्यः शीघ्रं वेबसाइटनिर्माणार्थं समाधानं प्रदाति विशेषतः लघुमध्यम-उद्यमानां कृते तेषां कृते बहु पूंजी-तकनीकी-शक्तिं न निवेशयित्वा पूर्णतया कार्यात्मकं, सुन्दरं, व्यावहारिकं च जालपुटं भवितुम् अर्हति, येन अन्तर्राष्ट्रीयव्यापारे उत्तमरीत्या भागं ग्रहीतुं उद्यमस्य प्रतिस्पर्धां च वर्धयितुं शक्यते
तकनीकीविनिमयस्य सहकार्यस्य च दृष्ट्या विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे चीन-रूसयोः सहकार्यं निरन्तरं गभीरं भवति। वेबसाइटनिर्माणस्य अन्तर्जालप्रौद्योगिक्याः च दृष्ट्या उभयपक्षः अनुभवं, तान्त्रिकसाधनानि च साझां कर्तुं शक्नोति । SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः प्रौद्योगिकीनवाचारः अनुकूलनं च द्वयोः देशयोः वैज्ञानिकप्रौद्योगिकीविनिमययोः प्रेरणाम् आकर्षयितुं शक्नोति तथा च तस्य निरन्तरसुधारं विकासं च प्रवर्धयितुं शक्नोति। तत्सह, एतादृशः आदानप्रदानः अधिकानि तान्त्रिकप्रतिभानां संवर्धनं कर्तुं अपि साहाय्यं करिष्यति तथा च उद्योगस्य विकासाय शक्तिस्य निरन्तरं धारा प्रदास्यति।
अपि च, सांस्कृतिकविनिमयस्य दृष्ट्या सामरिकसमन्वयस्य सुदृढीकरणेन द्वयोः जनानां मध्ये परस्परं अवगमनं मैत्रीं च वर्धयितुं साहाय्यं भविष्यति। सांस्कृतिकसञ्चारस्य महत्त्वपूर्णमञ्चरूपेण SAAS स्वसेवाजालस्थलनिर्माणप्रणाली विविधसांस्कृतिकसंस्थानां संस्थानां च प्रदर्शनमञ्चानां निर्माणे अधिकसुविधाजनकरूपेण सहायतां कर्तुं शक्नोति, देशस्य सांस्कृतिकलक्षणानाम् मूल्यानां च प्रचारं कर्तुं, सांस्कृतिकविनिमयं एकीकरणं च प्रवर्तयितुं शक्नोति।
संक्षेपेण, यद्यपि चीन-रूस-किङ्ग्डाओ-शिखरसम्मेलनस्य संयुक्तवक्तव्यं मुख्यतया राजनैतिक-आर्थिक-क्षेत्रेषु सामरिक-सहकार्यं प्रति केन्द्रितम् आसीत्, तथापि एषा स्थूल-स्तरीय-सहकार्य-स्थित्या SAAS-स्वयं सहितं अनेकानां प्रौद्योगिकीनां उद्योगानां च विकासाय उत्तमं बाह्यवातावरणं निर्मितवती अस्ति -सेवाजालस्थलनिर्माणप्रणाल्याः सम्भाव्य अवसराः च।