한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालस्य उपरि सूचनाः जलवत् प्रसरन्ति, सर्वत्र अप्रत्याशितरूपेण च भवति। सूचनाप्राप्त्यर्थं महत्त्वपूर्णमार्गरूपेण अन्वेषणयन्त्राणां परिचालनतन्त्राणि, श्रेणीनियमाश्च सूचनाप्रसारणे प्रमुखा भूमिकां निर्वहन्ति । एतस्य सहकार्यस्य आयोजनस्य इव ऑनलाइन-जगति प्रकाशन-प्रसारणे अन्वेषणयन्त्राणां भूमिकां न्यूनीकर्तुं न शक्यते ।
अन्वेषणयन्त्रस्य एल्गोरिदम् रहस्यपूर्णं चलनी इव भवति, यत् विशालदत्तांशयोः काः सूचनाः उत्तिष्ठितुं शक्नुवन्ति इति छानयति । उच्चगुणवत्तायुक्ता, प्रामाणिकता, प्रासंगिका च सामग्रीः उत्तमं श्रेणीं प्राप्तुं प्रवृत्ता भवति । एतस्य कम्पनीयाः ब्राण्ड्-प्रचारे, इमेज-निर्माणे, व्यापार-विकासे च गहनः प्रभावः भवति । मिन्मेटल्स् तथा रियो टिन्टो इत्येतयोः मध्ये सहकार्यं उदाहरणरूपेण गृह्यताम् यदि प्रासंगिकानि समाचारप्रतिवेदनानि, विश्लेषणं, टिप्पण्यानि च अन्वेषणयन्त्रेषु उच्चस्थानं प्राप्तुं शक्नुवन्ति तर्हि तेषां प्रकाशनं प्रभावं च निःसंदेहं बहु वर्धते।
तस्मिन् एव काले, २.अन्वेषणयन्त्रक्रमाङ्कनम् अनेकैः कारकैः अपि अस्य प्रभावः भवति । उपयोक्तृसन्धानव्यवहारः, कीवर्डलोकप्रियता, वेबसाइट् गुणवत्ता, अद्यतनस्य आवृत्तिः च सर्वे अस्मिन् भूमिकां निर्वहन्ति । उदाहरणार्थं, यदा बहूनां उपयोक्तारः Minmetals तथा Rio Tinto इत्येतयोः सहकार्यं प्रति प्रबलरुचिं दर्शयन्ति तथा च बहुधा सम्बन्धितकीवर्डं अन्वेषयन्ति तदा अन्वेषणयन्त्रम् एतां प्रवृत्तिं तीक्ष्णतया गृह्णीयात् तथा च तदनुसारं क्रमाङ्कनपरिणामान् समायोजयिष्यति यत् उपयोक्तृआवश्यकतानां अनुरूपं अधिकं प्रदास्यति। सूचना।
तदतिरिक्तं सामाजिकमाध्यमानां उदयेन अपि...अन्वेषणयन्त्रक्रमाङ्कनम् तस्य निश्चितः प्रभावः प्रभावः च आसीत् ।सामाजिकमाध्यममञ्चेषु विषयाणां लोकप्रियता, उपयोक्तृणां साझेदारी, चर्चा इत्यादीनां सर्वेषां भवितुं शक्नोतिअन्वेषणयन्त्रक्रमाङ्कनम् सन्दर्भकारकेषु अन्यतमः । रियो टिन्टो इत्यनेन सह मिन्मेटल्स् इत्यस्य सहकार्यस्य सन्दर्भे यदि एतत् सामाजिकमाध्यमेषु व्यापकचर्चाम् प्रसारं च प्रेरयति तर्हि एतेन अन्वेषणयन्त्रेषु परोक्षरूपेण अपि तस्य श्रेणीसु सुधारः भवितुम् अर्हति
तथापि,अन्वेषणयन्त्रक्रमाङ्कनम् न सम्पूर्णतया न्याय्यं वस्तुनिष्ठं च। केचन बेईमानव्यापारिणः श्रेणीसुधारार्थं अन्यायपूर्णसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति, यथा कीवर्ड-पूरणं, मिथ्यालिङ्कानि इत्यादयः एतेन न केवलं न्याय्यप्रतिस्पर्धावातावरणं नष्टं भवति, अपितु उपयोक्तृणां सूचनाप्राप्तेः गुणवत्तां अनुभवं च प्रभावितं भवति अन्वेषणयन्त्रसेवाप्रदातृणां कृते निरन्तरं एल्गोरिदम् अनुकूलनं, धोखाधड़ीविरुद्धं युद्धं च अन्वेषणपरिणामानां निष्पक्षतां प्रभावशीलतां च सुनिश्चित्य कुञ्जिकाः सन्ति
संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् सूचनाप्रसारणे महत्त्वपूर्णां भूमिकां निर्वहति। सूचनाप्रसारार्थं वर्धकं सूचनापरीक्षणार्थं च छानकं च भवति ।अङ्कीययुगे अस्माभिः पूर्णतया अवगन्तुं अवगन्तुं च आवश्यकम्अन्वेषणयन्त्रक्रमाङ्कनम्बहुमूल्यं सूचनां प्राप्तुं अस्य साधनस्य उत्तमं उपयोगं कर्तुं अस्य साधनस्य भूमिका प्रभावः च।