समाचारं
मुखपृष्ठम् > समाचारं

मलेशिया-विमानसेवायाः एमएच१७-घटनायाः पृष्ठतः आर्थिकशक्तेः विदेशव्यापारप्रवर्धनस्य च मध्ये गुप्तः कडिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणस्य आर्थिकपरिदृश्ये प्रायः विविधघटनानां घटनानां च जटिलसम्बन्धाः सन्ति । २०१४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के पूर्वीय-युक्रेन-देशे मलेशिया-विमानसेवायाः एमएच्१७-विमानं पातितम् । यदा वयं अस्मिन् विनाशकारीघटने ध्यानं दद्मः तदा वयं विदेशव्यापारप्रवर्धनक्षेत्रस्य विषये प्रत्यक्षतया दुर्लभाः एव चिन्तयामः । परन्तु गभीरतरं गत्वा तयोः मध्ये सूक्ष्मः सम्बन्धः अस्ति यस्य उपेक्षा कर्तुं न शक्यते ।

प्रथमं विदेशव्यापारप्रवर्धनस्य मूलभूतसंकल्पनाः आर्थिकविकासे तस्य महत्त्वं च अवगच्छामः । विदेशव्यापारप्रवर्धनं अन्तर्राष्ट्रीयविपण्यभागस्य विस्तारार्थं उत्पादानाम् अथवा सेवानां दृश्यतां प्रतिस्पर्धां च सुधारयितुम् उद्यमैः स्वीकृतानां विपणनरणनीतयः क्रियाकलापाः च श्रृङ्खला अस्तिअस्मिन् अन्तर्राष्ट्रीयब्राण्ड्-प्रतिबिम्बस्य निर्माणं, वर्धनार्थं जालस्थलस्य अनुकूलनं च अन्तर्भवति, परन्तु एतेषु एव सीमितं नास्तिअन्वेषणयन्त्रक्रमाङ्कनम्, उत्पादानाम् प्रचारार्थं सामाजिकमाध्यमानां उपयोगं कुर्वन्ति, अन्तर्राष्ट्रीयप्रदर्शनेषु भागं गृह्णन्ति इत्यादि।

विदेशव्यापारप्रवर्धने सूचनानां प्रसारणं, अधिग्रहणं च महत्त्वपूर्णम् अस्ति । एकः प्रभावी विदेशीयव्यापारप्रवर्धनरणनीतिः कम्पनीभ्यः अन्तर्राष्ट्रीयबाजारस्य माङ्गगतिशीलतां शीघ्रं गृहीतुं तथा च उत्पादानाम् अथवा सेवानां स्थितिनिर्धारणं रणनीतिं च शीघ्रं समायोजयितुं साहाय्यं कर्तुं शक्नोति, येन ग्राहकानाम् आवश्यकताः उत्तमरीत्या पूर्तिः भवति तथा च विपण्यप्रतिस्पर्धा वर्धते।

अतः मलेशिया-विमानसेवायाः MH17-घटनायाः विदेशव्यापार-प्रवर्धनस्य च मध्ये किं सम्बन्धः अस्ति ? स्थूल-आर्थिकदृष्ट्या अस्याः घटनायाः कारणात् उत्पन्नानां भूराजनैतिकतनावानां अनिश्चिततानां च अन्तर्राष्ट्रीयव्यापारे आर्थिकसहकार्ये च नकारात्मकः प्रभावः अभवत् यथा, तनावपूर्णराजनैतिकसम्बन्धानां कारणेन कतिपयेषु देशेषु व्यापारविनिमयः प्रतिबन्धितः भवितुम् अर्हति, व्यापारबाधाः च वर्धन्ते, येन निःसंदेहं विदेशीयव्यापारकम्पनीनां प्रचाराय, विपण्यविस्ताराय च महतीः आव्हानाः आनयन्ति

अग्रे विश्लेषणेन ज्ञायते यत् मलेशियाविमानसेवायाः एमएच१७-घटनायाः कारणेन अस्थिरक्षेत्रीयस्थितिः प्रासंगिकक्षेत्रेषु विदेशीयव्यापारकम्पनीनां आपूर्तिशृङ्खलां रसदव्यवस्थां च प्रभावितं कर्तुं शक्नोति। परिवहनव्ययः वर्धमानः, वितरणसमये विलम्बः च भवितुम् अर्हति, येन कम्पनीयाः परिचालनव्ययः ग्राहकसन्तुष्टिः च प्रत्यक्षतया प्रभाविता भवति । समये वितरणं कुशलं रसदं च अवलम्बन्ते ये विदेशव्यापारकम्पनयः तेषां कृते एषः निःसंदेहं महत् आघातः अस्ति ।

परन्तु संकटाः प्रायः अवसरान् अपि जनयन्ति । यदा एतादृशी कठिनपरिस्थितेः सम्मुखीभवति तदा विदेशव्यापारकम्पनयः अपि प्रचाररणनीतयः नवीनतायाः अनुकूलनस्य च माध्यमेन आव्हानानां प्रतिक्रियां दातुं शक्नुवन्ति । उदाहरणार्थं, अन्यैः स्थिरक्षेत्रैः सह साझेदारी सुदृढां कर्तुं नूतनानां विपण्यमार्गाणां विस्तारं कर्तुं च पारम्परिकरसदस्य आपूर्तिशृङ्खलानां च उपरि निर्भरतां न्यूनीकर्तुं, परिचालनलचीलतां कार्यक्षमतां च सुधारयितुम्;

अन्यदृष्ट्या मलेशियाविमानसेवायाः एमएच१७-प्रसङ्गेन अपि विमानसुरक्षायाः परिवहनसुरक्षायाः च विषये अन्तर्राष्ट्रीयसमुदायस्य महती चिन्ता उत्पन्ना अस्ति एतेन प्रासंगिकाः उद्योगाः सुरक्षाप्रौद्योगिक्यां प्रबन्धने च निवेशं वर्धयितुं परिवहनसेवानां गुणवत्तायां विश्वसनीयतायां च सुधारं कर्तुं प्रेरिताः। विदेशव्यापारकम्पनीनां कृते सुरक्षितं अधिकं कुशलं च विमानपरिवहनवातावरणं रसदव्ययस्य न्यूनीकरणे सहायकं भविष्यति तथा च मालवाहनस्य समयसापेक्षतायां सुधारं करिष्यति, येन विदेशव्यापारप्रवर्धनार्थं सशक्तं समर्थनं प्रदास्यति।

तदतिरिक्तं अस्याः घटनायाः कारणेन उत्पन्नं वैश्विकजनमतं, जनस्य ध्यानं च केषाञ्चन कम्पनीभ्यः सामाजिकदायित्वं, ब्राण्ड्-प्रतिबिम्बं च प्रदर्शयितुं अवसरः अपि प्रदत्तः प्रासंगिकसहायता-उद्धार-कार्यक्रमेषु सक्रियरूपेण भागं गृहीत्वा कम्पनयः स्वस्य ब्राण्ड्-प्रतिष्ठां वर्धयितुं, उपभोक्तृणां विश्वासं, मान्यतां च प्राप्तुं, अन्तर्राष्ट्रीय-विपण्ये स्वस्य प्रचारस्य उत्तमं आधारं स्थापयितुं च शक्नुवन्ति

संक्षेपेण यद्यपि मलेशिया-विमानसेवायाः एमएच१७-घटना दुःखदः त्रासदी अस्ति तथापि विदेशव्यापारप्रवर्धनेन सह तस्य सम्बन्धः अस्मान् स्मारयति यत् वैश्वीकरणे आर्थिकवातावरणे कस्यापि प्रमुखघटनायाः विभिन्नक्षेत्रेषु गहनः प्रभावः भवितुम् अर्हति विदेशीयव्यापारकम्पनीनां नित्यं परिवर्तमानविपण्यवातावरणे पदस्थापनार्थं विकासाय च तीक्ष्णदृष्टिः लचीली अनुकूलता च आवश्यकी भवति।