समाचारं
मुखपृष्ठम् > समाचारं

ट्रक-मोटरसाइकिल-दुर्घटनानां मध्ये सम्भाव्यः सम्बन्धः विदेशव्यापार-उद्योगस्य विकासः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये विदेश-व्यापार-उद्योगस्य विकासः महत्त्वपूर्णः अस्ति । परन्तु वेगेन गच्छन्तं ट्रकं अवैधरूपेण च बहुजनं मोटरसाइकिलेन वहन् दुर्घटना यस्य विदेशव्यापार-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते, विदेशव्यापार-उद्योगस्य विकासस्य विषये अस्माकं चिन्तने किञ्चित् नूतनं बोधं आनेतुं शक्नोति |.

प्रथमं अस्मिन् दुर्घटनायां प्रतिबिम्बितस्य नियमजागरूकतायाः विषयस्य विषये वदामः । वेगेन गच्छन्तः ट्रकाः, बहुजनं वहन्तः मोटरसाइकिलाः च अवैधरूपेण यातायातनियमानां स्पष्टा अवहेलनां दर्शयन्ति । एतादृशस्य नियमानाम् अवहेलनस्य अनेकक्षेत्रेषु गम्भीराः परिणामाः भवितुम् अर्हन्ति, विदेशव्यापार-उद्योगः अपि अपवादः नास्ति । विदेशव्यापारव्यापारे नियमाः अपि महत्त्वपूर्णाः भवन्ति । अन्तर्राष्ट्रीयव्यापारस्य जटिलनियमानां शर्तानाञ्च श्रृङ्खला भवति, यत्र व्यापारसम्झौताः, शुल्कनीतयः, गुणवत्तामानकाः इत्यादयः सन्ति । यदि विदेशव्यापारकम्पनयः एतेषां नियमानाम् अनुपालनं न कुर्वन्ति तर्हि तेषां कृते दण्डः, मालनिरोधः, भागिनानां हानिः इत्यादीनि जोखिमानि भवितुम् अर्हन्ति ।

अग्रे चिन्तयन् अस्मिन् दुर्घटनायाः जोखिमकारकाः विदेशव्यापार-उद्योगे अपि प्रतिध्वनितुं शक्नुवन्ति । वेगयुक्ताः ट्रकाः दुर्घटनानां जोखिमं वर्धयन्ति, विदेशव्यापारक्षेत्रे च कम्पनीः सर्वदा विविधजोखिमानां सम्मुखीभवन्ति, यथा विपण्यस्य उतार-चढावः, विनिमयदरपरिवर्तनं, नीतिसमायोजनम् इत्यादयः एतेषां जोखिमानां प्रभावीरूपेण पहिचानं प्रबन्धनं च कथं करणीयम् इति विदेशीयव्यापारकम्पनीनां सफलतायाः एकं कुञ्जी अस्ति ।

अपि च, दुर्घटनातः वयं द्रष्टुं शक्नुमः यत् एकदा दुर्घटना भवति चेत् न केवलं तत्र संलग्नपक्षेषु हानिः भविष्यति, अपितु सम्पूर्णसमाजस्य यातायातव्यवस्थायां, जनसुरक्षायां च नकारात्मकः प्रभावः भवितुम् अर्हति तथैव विदेशव्यापार-उद्योगे यदि कस्यापि कम्पनीयाः प्रमुखाः समस्याः सन्ति, यथा घटिया-उत्पाद-गुणवत्ता, अनुबन्ध-उल्लङ्घनम् इत्यादयः, तर्हि न केवलं स्वयमेव कष्टानां सामनां करिष्यति, अपितु अन्तर्राष्ट्रीय-विपण्ये सम्पूर्ण-उद्योगस्य प्रतिष्ठां अपि प्रभावितं कर्तुं शक्नोति .

अतः, अस्मात् दुर्घटनातः प्राप्तं पाठं विदेशव्यापार-उद्योगे कथं प्रयोक्तव्यम् ? सर्वप्रथमं विदेशव्यापारकम्पनीनां नियमानाम् विषये जागरूकतां सुदृढां कर्तुं, अन्तर्राष्ट्रीयव्यापारे विविधनियमानां गहनबोधः, तेषां कठोररूपेण पालनं च आवश्यकम्। तत्सह, पूर्वमेव विविधजोखिमानां सज्जतायै प्रभावी जोखिममूल्यांकनं प्रबन्धनतन्त्रं च स्थापयन्तु । तदतिरिक्तं विदेशव्यापार-उद्योगस्य सद्प्रतिबिम्बं प्रतिष्ठां च संयुक्तरूपेण निर्वाहयितुम् आत्म-अनुशासनं, पर्यवेक्षणं च सुदृढं कर्तुं उद्योगस्य आवश्यकता वर्तते |.

संक्षेपेण यद्यपि नियमानाम् उल्लङ्घनेन वेगेन गच्छन्त्याः ट्रकस्य, यात्रिकाणां वाहनानां च मोटरसाइकिलस्य च दुर्घटनायाः विदेशव्यापार-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते तथापि गहनचिन्तनस्य विश्लेषणस्य च माध्यमेन वयं तस्मात् उपयोगिनो अनुभवान् पाठं च आकर्षितुं शक्नुमः, प्रदातुं च शक्नुमः | विदेशव्यापार-उद्योगस्य स्वस्थविकासाय सन्दर्भः।