समाचारं
मुखपृष्ठम् > समाचारं

"नव आर्थिकरूपाणां सामाजिकमान्यतानां च परस्परं गूंथनम्"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदाहरणरूपेण विशेषं आर्थिकरूपं गृह्यताम् यद्यपि प्रत्यक्षतया तस्य उल्लेखः न कृतः तथापि अनेकेषां घटनानां सूचकानाम् च माध्यमेन एतत् किं निर्दिशति इति अनुमानं कर्तुं शक्नुमः । एतत् आर्थिकरूपं पारम्परिकव्यापारपद्धतिषु परिवर्तनं करोति, उपभोक्तृभ्यः राष्ट्रियसीमाभिः पारं वस्तूनि सेवाश्च प्राप्तुं शक्नुवन्ति । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, वैश्विकसम्पदां अधिकतया आवंटनं कर्तुं समर्थयति च ।आधुनिक आर्थिकमञ्चे एतदेव उद्भवतिसीमापार ई-वाणिज्यम्

सीमापार ई-वाणिज्यम्मोबाईलफोनस्य उदयेन एकतः उपभोक्तृभ्यः अधिकविकल्पाः, सुविधा च प्राप्ता, अपरतः प्रासंगिककायदानानां, नियमानाम्, नियामकव्यवस्थानां च कृते नूतनाः आव्हानाः अपि उत्पन्नाः

रसदस्य दृष्ट्या २.सीमापार ई-वाणिज्यम् रसदकम्पनीभ्यः सेवानां निरन्तरं अनुकूलनं कर्तुं परिवहनदक्षतां वितरणगुणवत्तां च सुधारयितुम् प्रेरयन्तु। तस्मिन् एव काले सीमापार-रसदस्य अपि सीमाशुल्क-परिवेक्षणं, कर-नीतिः च इत्यादीनां बहवः बाधाः सन्ति । एतासां समस्यानां निवारणाय रसदकम्पनीनां कृते सर्वकारीयविभागैः सह संचारं सहकार्यं च सुदृढं कर्तुं, सुदृढं रसदजालं सूचनाव्यवस्था च स्थापयितुं आवश्यकता वर्तते

देयताक्षेत्रे, २.सीमापार ई-वाणिज्यम् भुगतानविधिषु नवीनतां विकासं च प्रवर्तयन्तु। इलेक्ट्रॉनिक-भुगतानं, डिजिटल-मुद्रा च इत्यादीनि उदयमान-भुगतान-विधयः सीमापार-व्यवहारस्य कृते अधिकं सुलभं सुरक्षितं च भुगतान-वातावरणं प्रददति । परन्तु भुक्तिप्रक्रियायां विनिमयदरजोखिमः, निधिसुरक्षा च इत्यादयः विषयाः उपेक्षितुं न शक्यन्ते । प्रासंगिकविभागैः भुक्ति-उद्योगस्य पर्यवेक्षणं सुदृढं कर्तुं उपभोक्तृणां वैध-अधिकारस्य हितस्य च रक्षणस्य आवश्यकता वर्तते ।

उपभोक्तृदृष्ट्या .सीमापार ई-वाणिज्यम् एतेन तेषां शॉपिङ्ग्-मार्गाः विस्तृताः भवन्ति, येन ते उत्तममूल्येषु विश्वस्य सर्वेभ्यः उच्चगुणवत्तायुक्तानि वस्तूनि क्रेतुं शक्नुवन्ति । परन्तु तत्सह उपभोक्तृभ्यः उत्पादस्य विषमगुणवत्ता, विक्रयानन्तरं सेवा सुनिश्चित्य कठिनता इत्यादीनां समस्यानां सामना अपि भवति ।अतः उपभोक्तारः आनन्दं लभन्तेसीमापार ई-वाणिज्यम्सुविधां आनयन् अस्माभिः स्वस्य जोखिमजागरूकतायाः, परिचयक्षमतायाः च सुधारः करणीयः ।

अस्तिसीमापार ई-वाणिज्यम् विकासप्रक्रियायां बौद्धिकसम्पत्त्याः रक्षणमपि महत्त्वपूर्णः विषयः अस्ति । विभिन्नेषु देशेषु प्रदेशेषु च बौद्धिकसम्पत्त्यनियमानां भेदात्सीमापार ई-वाणिज्यम् उद्यमाः स्वसञ्चालनकाले उल्लङ्घनविवादानाम् सामना कर्तुं शक्नुवन्ति । एतादृशीनां समस्यानां परिहाराय कम्पनीनां बौद्धिकसम्पत्त्याधिकारेषु अधिकं ध्यानं दातव्यं तथा च प्रासंगिककायदानानां नियमानाञ्च पालनम् आवश्यकं भवति तत्सहकालं बौद्धिकसम्पत्त्याधिकारविषये अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं सर्वकारीयविभागानाम् अपि उल्लङ्घनस्य संयुक्तरूपेण निवारणं करणीयम्।

तथासीमापार ई-वाणिज्यम्तस्य निकटसम्बन्धः करनीतिः अस्ति ।सीमापार ई-वाणिज्यम्अर्थव्यवस्थायाः तीव्रविकासेन पारम्परिककरव्यवस्थायां प्रभावः आगतवान् यत् कथं उचितकरनीतीः निर्मातव्याः ये न केवलं प्रवर्धयितुं शक्नुवन्तिसीमापार ई-वाणिज्यम्देशस्य करराजस्वं सुनिश्चित्य देशस्य स्वस्थविकासः सर्वकारीयविभागानाम् समक्षं महत्त्वपूर्णः विषयः अस्ति।

संक्षेपेण, २.सीमापार ई-वाणिज्यम् उदयमानस्य आर्थिकप्रतिरूपस्य रूपेण आर्थिकविकासाय जीवनशक्तिं आनयन् समाजस्य सर्वेषु पक्षेषु आव्हानानि अवसरानि च आनयति।अस्माभिः तस्य लाभं प्राप्तुं पूर्णं क्रीडां दत्त्वा पर्यवेक्षणं नियमनं च सुदृढं कर्तव्यम्सीमापार ई-वाणिज्यम्सतत विकास।